Print Friendly, PDF & Email

śrī gaṇēśāya namaḥ
śrījānakīvallabhō vijayatē
śrīrāmacharitamānasa
saptama sōpāna (uttarakāṇḍa)

kēkīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjachihnaṃ
śōbhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam।
pāṇau nārāchachāpaṃ kapinikarayutaṃ bandhunā sēvyamānaṃ
naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam ॥ 1 ॥

kōsalēndrapadakañjamañjulau kōmalāvajamahēśavanditau।
jānakīkarasarōjalālitau chintakasya manabhṛṅgasaḍginau ॥ 2 ॥

kundindudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam।
kāruṇīkakalakañjalōchanaṃ naumi śaṅkaramanaṅgamōchanam ॥ 3 ॥

dō. rahā ēka dina avadhi kara ati ārata pura lōga।
jahaँ tahaँ sōchahiṃ nāri nara kṛsa tana rāma biyōga ॥
saguna hōhiṃ sundara sakala mana prasanna saba kēra।
prabhu āgavana janāva janu nagara ramya chahuँ phēra ॥
kausalyādi mātu saba mana ananda asa hōi।
āyu prabhu śrī anuja juta kahana chahata aba kōi ॥
bharata nayana bhuja dachChina pharakata bārahiṃ bāra।
jāni saguna mana haraṣa ati lāgē karana bichāra ॥
rahēu ēka dina avadhi adhārā। samujhata mana dukha bhayu apārā ॥
kārana kavana nātha nahiṃ āyu। jāni kuṭila kidhauṃ mōhi bisarāyu ॥
ahaha dhanya laChimana baḍa़bhāgī। rāma padārabindu anurāgī ॥
kapaṭī kuṭila mōhi prabhu chīnhā। tātē nātha saṅga nahiṃ līnhā ॥
jauṃ karanī samujhai prabhu mōrī। nahiṃ nistāra kalapa sata kōrī ॥
jana avaguna prabhu māna na kāū। dīna bandhu ati mṛdula subhāū ॥
mōri jiyaँ bharōsa dṛḍha़ sōī। milihahiṃ rāma saguna subha hōī ॥
bītēṃ avadhi rahahi jauṃ prānā। adhama kavana jaga mōhi samānā ॥

dō. rāma biraha sāgara mahaँ bharata magana mana hōta।
bipra rūpa dhari pavana suta āi gayu janu pōta ॥ 1(ka) ॥

baiṭhi dēkhi kusāsana jaṭā mukuṭa kṛsa gāta।
rāma rāma raghupati japata stravata nayana jalajāta ॥ 1(kha) ॥

dēkhata hanūmāna ati haraṣēu। pulaka gāta lōchana jala baraṣēu ॥
mana mahaँ bahuta bhāँti sukha mānī। bōlēu śravana sudhā sama bānī ॥
jāsu birahaँ sōchahu dina rātī। raṭahu nirantara guna gana pāँtī ॥
raghukula tilaka sujana sukhadātā। āyu kusala dēva muni trātā ॥
ripu rana jīti sujasa sura gāvata। sītā sahita anuja prabhu āvata ॥
sunata bachana bisarē saba dūkhā। tṛṣāvanta jimi pāi piyūṣā ॥
kō tumha tāta kahāँ tē āē। mōhi parama priya bachana sunāē ॥
māruta suta maiṃ kapi hanumānā। nāmu mōra sunu kṛpānidhānā ॥
dīnabandhu raghupati kara kiṅkara। sunata bharata bhēṇṭēu uṭhi sādara ॥
milata prēma nahiṃ hṛdayaँ samātā। nayana stravata jala pulakita gātā ॥
kapi tava darasa sakala dukha bītē। milē āju mōhi rāma pirītē ॥
bāra bāra būjhī kusalātā। tō kahuँ dēuँ kāha sunu bhrātā ॥
ēhi sandēsa sarisa jaga māhīṃ। kari bichāra dēkhēuँ kaChu nāhīm ॥
nāhina tāta urina maiṃ tōhī। aba prabhu charita sunāvahu mōhī ॥
taba hanumanta nāi pada māthā। kahē sakala raghupati guna gāthā ॥
kahu kapi kabahuँ kṛpāla gōsāīṃ। sumirahiṃ mōhi dāsa kī nāīm ॥

Chaṃ. nija dāsa jyōṃ raghubaṃsabhūṣana kabahuँ mama sumirana kar yō।
suni bharata bachana binīta ati kapi pulakita tana charananhi par yō ॥
raghubīra nija mukha jāsu guna gana kahata aga jaga nātha jō।
kāhē na hōi binīta parama punīta sadaguna sindhu sō ॥

dō. rāma prāna priya nātha tumha satya bachana mama tāta।
puni puni milata bharata suni haraṣa na hṛdayaँ samāta ॥ 2(ka) ॥

sō. bharata charana siru nāi turita gayu kapi rāma pahiṃ।
kahī kusala saba jāi haraṣi chalēu prabhu jāna chaḍha़i ॥ 2(kha) ॥

haraṣi bharata kōsalapura āē। samāchāra saba gurahi sunāē ॥
puni mandira mahaँ bāta janāī। āvata nagara kusala raghurāī ॥
sunata sakala jananīṃ uṭhi dhāīṃ। kahi prabhu kusala bharata samujhāī ॥
samāchāra purabāsiṃha pāē। nara aru nāri haraṣi saba dhāē ॥
dadhi durbā rōchana phala phūlā। nava tulasī dala maṅgala mūlā ॥
bhari bhari hēma thāra bhāminī। gāvata chaliṃ sindhu sindhuragāminī ॥
jē jaisēhiṃ taisēhiṃ uṭi dhāvahiṃ। bāla bṛddha kahaँ saṅga na lāvahim ॥
ēka ēkanha kahaँ būjhahiṃ bhāī। tumha dēkhē dayāla raghurāī ॥
avadhapurī prabhu āvata jānī। bhī sakala sōbhā kai khānī ॥
bahi suhāvana tribidha samīrā। bhi sarajū ati nirmala nīrā ॥

dō. haraṣita gura parijana anuja bhūsura bṛnda samēta।
chalē bharata mana prēma ati sanmukha kṛpānikēta ॥ 3(ka) ॥

bahutaka chaḍha़ī aṭārinha nirakhahiṃ gagana bimāna।
dēkhi madhura sura haraṣita karahiṃ sumaṅgala gāna ॥ 3(kha) ॥

rākā sasi raghupati pura sindhu dēkhi haraṣāna।
baḍha़yō kōlāhala karata janu nāri taraṅga samāna ॥ 3(ga) ॥

ihāँ bhānukula kamala divākara। kapinha dēkhāvata nagara manōhara ॥
sunu kapīsa aṅgada laṅkēsā। pāvana purī ruchira yaha dēsā ॥
jadyapi saba baikuṇṭha bakhānā। bēda purāna bidita jagu jānā ॥
avadhapurī sama priya nahiṃ sōū। yaha prasaṅga jāni kau kōū ॥
janmabhūmi mama purī suhāvani। uttara disi baha sarajū pāvani ॥
jā majjana tē binahiṃ prayāsā। mama samīpa nara pāvahiṃ bāsā ॥
ati priya mōhi ihāँ kē bāsī। mama dhāmadā purī sukha rāsī ॥
haraṣē saba kapi suni prabhu bānī। dhanya avadha jō rāma bakhānī ॥

dō. āvata dēkhi lōga saba kṛpāsindhu bhagavāna।
nagara nikaṭa prabhu prērēu utarēu bhūmi bimāna ॥ 4(ka) ॥

utari kahēu prabhu puṣpakahi tumha kubēra pahiṃ jāhu।
prērita rāma chalēu sō haraṣu birahu ati tāhu ॥ 4(kha) ॥

āē bharata saṅga saba lōgā। kṛsa tana śrīraghubīra biyōgā ॥
bāmadēva basiṣṭha munināyaka। dēkhē prabhu mahi dhari dhanu sāyaka ॥
dhāi dharē gura charana sarōruha। anuja sahita ati pulaka tanōruha ॥
bhēṇṭi kusala būjhī munirāyā। hamarēṃ kusala tumhārihiṃ dāyā ॥
sakala dvijanha mili nāyu māthā। dharma dhurandhara raghukulanāthā ॥
gahē bharata puni prabhu pada paṅkaja। namata jinhahi sura muni saṅkara aja ॥
parē bhūmi nahiṃ uṭhata uṭhāē। bara kari kṛpāsindhu ura lāē ॥
syāmala gāta rōma bhē ṭhāḍha़ē। nava rājīva nayana jala bāḍha़ē ॥

Chaṃ. rājīva lōchana stravata jala tana lalita pulakāvali banī।
ati prēma hṛdayaँ lagāi anujahi milē prabhu tribhuana dhanī ॥
prabhu milata anujahi sōha mō pahiṃ jāti nahiṃ upamā kahī।
janu prēma aru siṅgāra tanu dhari milē bara suṣamā lahī ॥ 1 ॥

būjhata kṛpānidhi kusala bharatahi bachana bēgi na āvī।
sunu sivā sō sukha bachana mana tē bhinna jāna jō pāvī ॥
aba kusala kausalanātha ārata jāni jana darasana diyō।
būḍa़ta biraha bārīsa kṛpānidhāna mōhi kara gahi liyō ॥ 2 ॥

dō. puni prabhu haraṣi satruhana bhēṇṭē hṛdayaँ lagāi।
laChimana bharata milē taba parama prēma dau bhāi ॥ 5 ॥

bharatānuja laChimana puni bhēṇṭē। dusaha biraha sambhava dukha mēṭē ॥
sītā charana bharata siru nāvā। anuja samēta parama sukha pāvā ॥
prabhu bilōki haraṣē purabāsī। janita biyōga bipati saba nāsī ॥
prēmātura saba lōga nihārī। kautuka kīnha kṛpāla kharārī ॥
amita rūpa pragaṭē tēhi kālā। jathājōga milē sabahi kṛpālā ॥
kṛpādṛṣṭi raghubīra bilōkī। kiē sakala nara nāri bisōkī ॥
Chana mahiṃ sabahi milē bhagavānā। umā marama yaha kāhuँ na jānā ॥
ēhi bidhi sabahi sukhī kari rāmā। āgēṃ chalē sīla guna dhāmā ॥
kausalyādi mātu saba dhāī। nirakhi bachCha janu dhēnu lavāī ॥

Chaṃ. janu dhēnu bālaka bachCha taji gṛhaँ charana bana parabasa gīṃ।
dina anta pura rukha stravata thana huṅkāra kari dhāvata bhī ॥
ati prēma saba mātu bhēṭīṃ bachana mṛdu bahubidhi kahē।
gi biṣama biyōga bhava tinha haraṣa sukha aganita lahē ॥

dō. bhēṭēu tanaya sumitrāँ rāma charana rati jāni।
rāmahi milata kaikēī hṛdayaँ bahuta sakuchāni ॥ 6(ka) ॥

laChimana saba mātanha mili haraṣē āsiṣa pāi।
kaikēi kahaँ puni puni milē mana kara Chōbhu na jāi ॥ 6 ॥

sāsunha sabani milī baidēhī। charananhi lāgi haraṣu ati tēhī ॥
dēhiṃ asīsa būjhi kusalātā। hōi achala tumhāra ahivātā ॥
saba raghupati mukha kamala bilōkahiṃ। maṅgala jāni nayana jala rōkahim ॥
kanaka thāra ārati utārahiṃ। bāra bāra prabhu gāta nihārahim ॥
nānā bhāँti niChāvari karahīṃ। paramānanda haraṣa ura bharahīm ॥
kausalyā puni puni raghubīrahi। chitavati kṛpāsindhu ranadhīrahi ॥
hṛdayaँ bichārati bārahiṃ bārā। kavana bhāँti laṅkāpati mārā ॥
ati sukumāra jugala mērē bārē। nisichara subhaṭa mahābala bhārē ॥

dō. laChimana aru sītā sahita prabhuhi bilōkati mātu।
paramānanda magana mana puni puni pulakita gātu ॥ 7 ॥

laṅkāpati kapīsa nala nīlā। jāmavanta aṅgada subhasīlā ॥
hanumadādi saba bānara bīrā। dharē manōhara manuja sarīrā ॥
bharata sanēha sīla brata nēmā। sādara saba baranahiṃ ati prēmā ॥
dēkhi nagarabāsiṃha kai rītī। sakala sarāhahi prabhu pada prītī ॥
puni raghupati saba sakhā bōlāē। muni pada lāgahu sakala sikhāē ॥
gura basiṣṭa kulapūjya hamārē। inha kī kṛpāँ danuja rana mārē ॥
ē saba sakhā sunahu muni mērē। bhē samara sāgara kahaँ bērē ॥
mama hita lāgi janma inha hārē। bharatahu tē mōhi adhika piārē ॥
suni prabhu bachana magana saba bhē। nimiṣa nimiṣa upajata sukha nē ॥

dō. kausalyā kē charananhi puni tinha nāyu mātha ॥
āsiṣa dīnhē haraṣi tumha priya mama jimi raghunātha ॥ 8(ka) ॥

sumana bṛṣṭi nabha saṅkula bhavana chalē sukhakanda।
chaḍha़ī aṭārinha dēkhahiṃ nagara nāri nara bṛnda ॥ 8(kha) ॥

kañchana kalasa bichitra saँvārē। sabahiṃ dharē saji nija nija dvārē ॥
bandanavāra patākā kētū। sabanhi banāē maṅgala hētū ॥
bīthīṃ sakala sugandha siñchāī। gajamani rachi bahu chauka purāī ॥
nānā bhāँti sumaṅgala sājē। haraṣi nagara nisāna bahu bājē ॥
jahaँ tahaँ nāri niChāvara karahīṃ। dēhiṃ asīsa haraṣa ura bharahīm ॥
kañchana thāra āratī nānā। jubatī sajēṃ karahiṃ subha gānā ॥
karahiṃ āratī āratihara kēṃ। raghukula kamala bipina dinakara kēm ॥
pura sōbhā sampati kalyānā। nigama sēṣa sāradā bakhānā ॥
tēu yaha charita dēkhi ṭhagi rahahīṃ। umā tāsu guna nara kimi kahahīm ॥

dō. nāri kumudinīṃ avadha sara raghupati biraha dinēsa।
asta bhēँ bigasata bhīṃ nirakhi rāma rākēsa ॥ 9(ka) ॥

hōhiṃ saguna subha bibidha bidhi bājahiṃ gagana nisāna।
pura nara nāri sanātha kari bhavana chalē bhagavāna ॥ 9(kha) ॥

prabhu jānī kaikēī lajānī। prathama tāsu gṛha gē bhavānī ॥
tāhi prabōdhi bahuta sukha dīnhā। puni nija bhavana gavana hari kīnhā ॥
kṛpāsindhu jaba mandira gē। pura nara nāri sukhī saba bhē ॥
gura basiṣṭa dvija liē bulāī। āju sugharī sudina samudāī ॥
saba dvija dēhu haraṣi anusāsana। rāmachandra baiṭhahiṃ siṅghāsana ॥
muni basiṣṭa kē bachana suhāē। sunata sakala bipranha ati bhāē ॥
kahahiṃ bachana mṛdu bipra anēkā। jaga abhirāma rāma abhiṣēkā ॥
aba munibara bilamba nahiṃ kījē। mahārāja kahaँ tilaka karījai ॥

dō. taba muni kahēu sumantra sana sunata chalēu haraṣāi।
ratha anēka bahu bāji gaja turata saँvārē jāi ॥ 10(ka) ॥

jahaँ tahaँ dhāvana paṭhi puni maṅgala drabya magāi।
haraṣa samēta basiṣṭa pada puni siru nāyu āi ॥ 10(kha) ॥

navānhapārāyaṇa, āṭhavāँ viśrāma
avadhapurī ati ruchira banāī। dēvanha sumana bṛṣṭi jhari lāī ॥
rāma kahā sēvakanha bulāī। prathama sakhanha anhavāvahu jāī ॥
sunata bachana jahaँ tahaँ jana dhāē। sugrīvādi turata anhavāē ॥
puni karunānidhi bharatu haँkārē। nija kara rāma jaṭā niruārē ॥
anhavāē prabhu tīniu bhāī। bhagata baChala kṛpāla raghurāī ॥
bharata bhāgya prabhu kōmalatāī। sēṣa kōṭi sata sakahiṃ na gāī ॥
puni nija jaṭā rāma bibarāē। gura anusāsana māgi nahāē ॥
kari majjana prabhu bhūṣana sājē। aṅga anaṅga dēkhi sata lājē ॥

dō. sāsunha sādara jānakihi majjana turata karāi।
dibya basana bara bhūṣana aँga aँga sajē banāi ॥ 11(ka) ॥

rāma bāma disi sōbhati ramā rūpa guna khāni।
dēkhi mātu saba haraṣīṃ janma suphala nija jāni ॥ 11(kha) ॥

sunu khagēsa tēhi avasara brahmā siva muni bṛnda।
chaḍha़i bimāna āē saba sura dēkhana sukhakanda ॥ 11(ga) ॥

prabhu bilōki muni mana anurāgā। turata dibya siṅghāsana māgā ॥
rabi sama tēja sō barani na jāī। baiṭhē rāma dvijanha siru nāī ॥
janakasutā samēta raghurāī। pēkhi praharaṣē muni samudāī ॥
bēda mantra taba dvijanha uchārē। nabha sura muni jaya jayati pukārē ॥
prathama tilaka basiṣṭa muni kīnhā। puni saba bipranha āyasu dīnhā ॥
suta bilōki haraṣīṃ mahatārī। bāra bāra āratī utārī ॥
bipranha dāna bibidha bidhi dīnhē। jāchaka sakala ajāchaka kīnhē ॥
siṅghāsana para tribhuana sāī। dēkhi suranha dundubhīṃ bajāīm ॥

Chaṃ. nabha dundubhīṃ bājahiṃ bipula gandharba kinnara gāvahīṃ।
nāchahiṃ apaCharā bṛnda paramānanda sura muni pāvahīm ॥
bharatādi anuja bibhīṣanāṅgada hanumadādi samēta tē।
gahēṃ Chatra chāmara byajana dhanu asi charma sakti birājatē ॥ 1 ॥

śrī sahita dinakara baṃsa būṣana kāma bahu Chabi sōhī।
nava ambudhara bara gāta ambara pīta sura mana mōhī ॥
mukuṭāṅgadādi bichitra bhūṣana aṅga aṅganhi prati sajē।
ambhōja nayana bisāla ura bhuja dhanya nara nirakhanti jē ॥ 2 ॥

dō. vaha sōbhā samāja sukha kahata na bani khagēsa।
baranahiṃ sārada sēṣa śruti sō rasa jāna mahēsa ॥ 12(ka) ॥

bhinna bhinna astuti kari gē sura nija nija dhāma।
bandī bēṣa bēda taba āē jahaँ śrīrāma ॥ 12(kha) ॥

prabhu sarbagya kīnha ati ādara kṛpānidhāna।
lakhēu na kāhūँ marama kaChu lagē karana guna gāna ॥ 12(ga) ॥

Chaṃ. jaya saguna nirguna rūpa anūpa bhūpa sirōmanē।
dasakandharādi prachaṇḍa nisichara prabala khala bhuja bala hanē ॥
avatāra nara saṃsāra bhāra bibhañji dāruna dukha dahē।
jaya pranatapāla dayāla prabhu sañjukta sakti namāmahē ॥ 1 ॥

tava biṣama māyā basa surāsura nāga nara aga jaga harē।
bhava pantha bhramata amita divasa nisi kāla karma gunani bharē ॥
jē nātha kari karunā bilōkē tribidhi dukha tē nirbahē।
bhava khēda Chēdana dachCha hama kahuँ rachCha rāma namāmahē ॥ 2 ॥

jē gyāna māna bimatta tava bhava harani bhakti na ādarī।
tē pāi sura durlabha padādapi parata hama dēkhata harī ॥
bisvāsa kari saba āsa parihari dāsa tava jē hōi rahē।
japi nāma tava binu śrama tarahiṃ bhava nātha sō samarāmahē ॥ 3 ॥

jē charana siva aja pūjya raja subha parasi munipatinī tarī।
nakha nirgatā muni banditā trēlōka pāvani surasarī ॥
dhvaja kulisa aṅkusa kañja juta bana phirata kaṇṭaka kina lahē।
pada kañja dvanda mukunda rāma ramēsa nitya bhajāmahē ॥ 4 ॥

abyaktamūlamanādi taru tvacha chāri nigamāgama bhanē।
ṣaṭa kandha sākhā pañcha bīsa anēka parna sumana ghanē ॥
phala jugala bidhi kaṭu madhura bēli akēli jēhi āśrita rahē।
pallavata phūlata navala nita saṃsāra biṭapa namāmahē ॥ 5 ॥

jē brahma ajamadvaitamanubhavagamya manapara dhyāvahīṃ।
tē kahahuँ jānahuँ nātha hama tava saguna jasa nita gāvahīm ॥
karunāyatana prabhu sadagunākara dēva yaha bara māgahīṃ।
mana bachana karma bikāra taji tava charana hama anurāgahīm ॥ 6 ॥

dō. saba kē dēkhata bēdanha binatī kīnhi udāra।
antardhāna bhē puni gē brahma āgāra ॥ 13(ka) ॥

bainatēya sunu sambhu taba āē jahaँ raghubīra।
binaya karata gadagada girā pūrita pulaka sarīra ॥ 13(kha) ॥

Chaṃ. jaya rāma ramāramanaṃ samanaṃ। bhava tāpa bhayākula pāhi janam ॥
avadhēsa surēsa ramēsa bibhō। saranāgata māgata pāhi prabhō ॥ 1 ॥

dasasīsa bināsana bīsa bhujā। kṛta dūri mahā mahi bhūri rujā ॥
rajanīchara bṛnda pataṅga rahē। sara pāvaka tēja prachaṇḍa dahē ॥ 2 ॥

mahi maṇḍala maṇḍana chārutaraṃ। dhṛta sāyaka chāpa niṣaṅga baram ॥
mada mōha mahā mamatā rajanī। tama puñja divākara tēja anī ॥ 3 ॥

manajāta kirāta nipāta kiē। mṛga lōga kubhōga sarēna hiē ॥
hati nātha anāthani pāhi harē। biṣayā bana pāvaँra bhūli parē ॥ 4 ॥

bahu rōga biyōganhi lōga hē। bhavadaṅghri nirādara kē phala ē ॥
bhava sindhu agādha parē nara tē। pada paṅkaja prēma na jē karatē ॥ 5 ॥

ati dīna malīna dukhī nitahīṃ। jinha kē pada paṅkaja prīti nahīm ॥
avalamba bhavanta kathā jinha kē ॥ priya santa ananta sadā tinha kēm ॥ 6 ॥

nahiṃ rāga na lōbha na māna madā ॥ tinha kēṃ sama baibhava vā bipadā ॥
ēhi tē tava sēvaka hōta mudā। muni tyāgata jōga bharōsa sadā ॥ 7 ॥

kari prēma nirantara nēma liēँ। pada paṅkaja sēvata suddha hiēँ ॥
sama māni nirādara ādarahī। saba santa sukhī bicharanti mahī ॥ 8 ॥

muni mānasa paṅkaja bhṛṅga bhajē। raghubīra mahā ranadhīra ajē ॥
tava nāma japāmi namāmi harī। bhava rōga mahāgada māna arī ॥ 9 ॥

guna sīla kṛpā paramāyatanaṃ। pranamāmi nirantara śrīramanam ॥
raghunanda nikandaya dvandvaghanaṃ। mahipāla bilōkaya dīna janam ॥ 10 ॥

dō. bāra bāra bara māguँ haraṣi dēhu śrīraṅga।
pada sarōja anapāyanī bhagati sadā satasaṅga ॥ 14(ka) ॥

barani umāpati rāma guna haraṣi gē kailāsa।
taba prabhu kapinha divāē saba bidhi sukhaprada bāsa ॥ 14(kha) ॥

sunu khagapati yaha kathā pāvanī। tribidha tāpa bhava bhaya dāvanī ॥
mahārāja kara subha abhiṣēkā। sunata lahahiṃ nara birati bibēkā ॥
jē sakāma nara sunahiṃ jē gāvahiṃ। sukha sampati nānā bidhi pāvahim ॥
sura durlabha sukha kari jaga māhīṃ। antakāla raghupati pura jāhīm ॥
sunahiṃ bimukta birata aru biṣī। lahahiṃ bhagati gati sampati nī ॥
khagapati rāma kathā maiṃ baranī। svamati bilāsa trāsa dukha haranī ॥
birati bibēka bhagati dṛḍha़ karanī। mōha nadī kahaँ sundara taranī ॥
nita nava maṅgala kausalapurī। haraṣita rahahiṃ lōga saba kurī ॥
nita ni prīti rāma pada paṅkaja। sabakēṃ jinhahi namata siva muni aja ॥
maṅgana bahu prakāra pahirāē। dvijanha dāna nānā bidhi pāē ॥

dō. brahmānanda magana kapi saba kēṃ prabhu pada prīti।
jāta na jānē divasa tinha gē māsa ṣaṭa bīti ॥ 15 ॥

bisarē gṛha sapanēhuँ sudhi nāhīṃ। jimi paradrōha santa mana māhī ॥
taba raghupati saba sakhā bōlāē। āi sabanhi sādara siru nāē ॥
parama prīti samīpa baiṭhārē। bhagata sukhada mṛdu bachana uchārē ॥
tumha ati kīnha mōri sēvakāī। mukha para kēhi bidhi karauṃ baḍa़āī ॥
tātē mōhi tumha ati priya lāgē। mama hita lāgi bhavana sukha tyāgē ॥
anuja rāja sampati baidēhī। dēha gēha parivāra sanēhī ॥
saba mama priya nahiṃ tumhahi samānā। mṛṣā na kahuँ mōra yaha bānā ॥
saba kē priya sēvaka yaha nītī। mōrēṃ adhika dāsa para prītī ॥

dō. aba gṛha jāhu sakhā saba bhajēhu mōhi dṛḍha़ nēma।
sadā sarbagata sarbahita jāni karēhu ati prēma ॥ 16 ॥

suni prabhu bachana magana saba bhē। kō hama kahāँ bisari tana gē ॥
ēkaṭaka rahē jōri kara āgē। sakahiṃ na kaChu kahi ati anurāgē ॥
parama prēma tinha kara prabhu dēkhā। kahā bibidha bidhi gyāna bisēṣā ॥
prabhu sanmukha kaChu kahana na pārahiṃ। puni puni charana sarōja nihārahim ॥
taba prabhu bhūṣana basana magāē। nānā raṅga anūpa suhāē ॥
sugrīvahi prathamahiṃ pahirāē। basana bharata nija hātha banāē ॥
prabhu prērita laChimana pahirāē। laṅkāpati raghupati mana bhāē ॥
aṅgada baiṭha rahā nahiṃ ḍōlā। prīti dēkhi prabhu tāhi na bōlā ॥

dō. jāmavanta nīlādi saba pahirāē raghunātha।
hiyaँ dhari rāma rūpa saba chalē nāi pada mātha ॥ 17(ka) ॥

taba aṅgada uṭhi nāi siru sajala nayana kara jōri।
ati binīta bōlēu bachana manahuँ prēma rasa bōri ॥ 17(kha) ॥

sunu sarbagya kṛpā sukha sindhō। dīna dayākara ārata bandhō ॥
maratī bēra nātha mōhi bālī। gayu tumhārēhi kōñChēṃ ghālī ॥
asarana sarana biradu sambhārī। mōhi jani tajahu bhagata hitakārī ॥
mōrēṃ tumha prabhu gura pitu mātā। jāuँ kahāँ taji pada jalajātā ॥
tumhahi bichāri kahahu naranāhā। prabhu taji bhavana kāja mama kāhā ॥
bālaka gyāna buddhi bala hīnā। rākhahu sarana nātha jana dīnā ॥
nīchi ṭahala gṛha kai saba karihuँ। pada paṅkaja bilōki bhava tarihuँ ॥
asa kahi charana parēu prabhu pāhī। aba jani nātha kahahu gṛha jāhī ॥

dō. aṅgada bachana binīta suni raghupati karunā sīṃva।
prabhu uṭhāi ura lāyu sajala nayana rājīva ॥ 18(ka) ॥

nija ura māla basana mani bālitanaya pahirāi।
bidā kīnhi bhagavāna taba bahu prakāra samujhāi ॥ 18(kha) ॥

bharata anuja saumitra samētā। paṭhavana chalē bhagata kṛta chētā ॥
aṅgada hṛdayaँ prēma nahiṃ thōrā। phiri phiri chitava rāma kīṃ ōrā ॥
bāra bāra kara daṇḍa pranāmā। mana asa rahana kahahiṃ mōhi rāmā ॥
rāma bilōkani bōlani chalanī। sumiri sumiri sōchata haँsi milanī ॥
prabhu rukha dēkhi binaya bahu bhāṣī। chalēu hṛdayaँ pada paṅkaja rākhī ॥
ati ādara saba kapi pahuँchāē। bhāinha sahita bharata puni āē ॥
taba sugrīva charana gahi nānā। bhāँti binaya kīnhē hanumānā ॥
dina dasa kari raghupati pada sēvā। puni tava charana dēkhihuँ dēvā ॥
punya puñja tumha pavanakumārā। sēvahu jāi kṛpā āgārā ॥
asa kahi kapi saba chalē turantā। aṅgada kahi sunahu hanumantā ॥

dō. kahēhu daṇḍavata prabhu saiṃ tumhahi kahuँ kara jōri।
bāra bāra raghunāyakahi surati karāēhu mōri ॥ 19(ka) ॥

asa kahi chalēu bālisuta phiri āyu hanumanta।
tāsu prīti prabhu sana kahi magana bhē bhagavanta ॥ !9(kha) ॥

kulisahu chāhi kaṭhōra ati kōmala kusumahu chāhi।
chitta khagēsa rāma kara samujhi pari kahu kāhi ॥ 19(ga) ॥

puni kṛpāla liyō bōli niṣādā। dīnhē bhūṣana basana prasādā ॥
jāhu bhavana mama sumirana karēhū। mana krama bachana dharma anusarēhū ॥
tumha mama sakhā bharata sama bhrātā। sadā rahēhu pura āvata jātā ॥
bachana sunata upajā sukha bhārī। parēu charana bhari lōchana bārī ॥
charana nalina ura dhari gṛha āvā। prabhu subhāu parijananhi sunāvā ॥
raghupati charita dēkhi purabāsī। puni puni kahahiṃ dhanya sukharāsī ॥
rāma rāja baiṇṭhēṃ trēlōkā। haraṣita bhē gē saba sōkā ॥
bayaru na kara kāhū sana kōī। rāma pratāpa biṣamatā khōī ॥

dō. baranāśrama nija nija dharama banirata bēda patha lōga।
chalahiṃ sadā pāvahiṃ sukhahi nahiṃ bhaya sōka na rōga ॥ 20 ॥

daihika daivika bhautika tāpā। rāma rāja nahiṃ kāhuhi byāpā ॥
saba nara karahiṃ paraspara prītī। chalahiṃ svadharma nirata śruti nītī ॥
chāriu charana dharma jaga māhīṃ। pūri rahā sapanēhuँ agha nāhīm ॥
rāma bhagati rata nara aru nārī। sakala parama gati kē adhikārī ॥
alpamṛtyu nahiṃ kavaniu pīrā। saba sundara saba biruja sarīrā ॥
nahiṃ daridra kau dukhī na dīnā। nahiṃ kau abudha na lachChana hīnā ॥
saba nirdambha dharmarata punī। nara aru nāri chatura saba gunī ॥
saba gunagya paṇḍita saba gyānī। saba kṛtagya nahiṃ kapaṭa sayānī ॥

dō. rāma rāja nabhagēsa sunu sacharāchara jaga māhim ॥
kāla karma subhāva guna kṛta dukha kāhuhi nāhim ॥ 21 ॥

bhūmi sapta sāgara mēkhalā। ēka bhūpa raghupati kōsalā ॥
bhuana anēka rōma prati jāsū। yaha prabhutā kaChu bahuta na tāsū ॥
sō mahimā samujhata prabhu kērī। yaha baranata hīnatā ghanērī ॥
sau mahimā khagēsa jinha jānī। phirī ēhiṃ charita tinhahuँ rati mānī ॥
sau jānē kara phala yaha līlā। kahahiṃ mahā munibara damasīlā ॥
rāma rāja kara sukha sampadā। barani na saki phanīsa sāradā ॥
saba udāra saba para upakārī। bipra charana sēvaka nara nārī ॥
ēkanāri brata rata saba jhārī। tē mana bacha krama pati hitakārī ॥

dō. daṇḍa jatinha kara bhēda jahaँ nartaka nṛtya samāja।
jītahu manahi sunia asa rāmachandra kēṃ rāja ॥ 22 ॥

phūlahiṃ pharahiṃ sadā taru kānana। rahahi ēka saँga gaja pañchānana ॥
khaga mṛga sahaja bayaru bisarāī। sabanhi paraspara prīti baḍha़āī ॥
kūjahiṃ khaga mṛga nānā bṛndā। abhaya charahiṃ bana karahiṃ anandā ॥
sītala surabhi pavana baha mandā। gūñjata ali lai chali makarandā ॥
latā biṭapa māgēṃ madhu chavahīṃ। manabhāvatō dhēnu paya stravahīm ॥
sasi sampanna sadā raha dharanī। trētāँ bhi kṛtajuga kai karanī ॥
pragaṭīṃ girinha bibidha mani khānī। jagadātamā bhūpa jaga jānī ॥
saritā sakala bahahiṃ bara bārī। sītala amala svāda sukhakārī ॥
sāgara nija marajādāँ rahahīṃ। ḍārahiṃ ratna taṭanhi nara lahahīm ॥
sarasija saṅkula sakala taḍa़āgā। ati prasanna dasa disā bibhāgā ॥

dō. bidhu mahi pūra mayūkhanhi rabi tapa jētanēhi kāja।
māgēṃ bārida dēhiṃ jala rāmachandra kē rāja ॥ 23 ॥

kōṭinha bājimēdha prabhu kīnhē। dāna anēka dvijanha kahaँ dīnhē ॥
śruti patha pālaka dharma dhurandhara। gunātīta aru bhōga purandara ॥
pati anukūla sadā raha sītā। sōbhā khāni susīla binītā ॥
jānati kṛpāsindhu prabhutāī। sēvati charana kamala mana lāī ॥
jadyapi gṛhaँ sēvaka sēvakinī। bipula sadā sēvā bidhi gunī ॥
nija kara gṛha paricharajā karī। rāmachandra āyasu anusarī ॥
jēhi bidhi kṛpāsindhu sukha māni। sōi kara śrī sēvā bidhi jāni ॥
kausalyādi sāsu gṛha māhīṃ। sēvi sabanhi māna mada nāhīm ॥
umā ramā brahmādi banditā। jagadambā santatamaninditā ॥

dō. jāsu kṛpā kaṭāchChu sura chāhata chitava na sōi।
rāma padārabinda rati karati subhāvahi khōi ॥ 24 ॥

sēvahiṃ sānakūla saba bhāī। rāma charana rati ati adhikāī ॥
prabhu mukha kamala bilōkata rahahīṃ। kabahuँ kṛpāla hamahi kaChu kahahīm ॥
rāma karahiṃ bhrātanha para prītī। nānā bhāँti sikhāvahiṃ nītī ॥
haraṣita rahahiṃ nagara kē lōgā। karahiṃ sakala sura durlabha bhōgā ॥
ahanisi bidhihi manāvata rahahīṃ। śrīraghubīra charana rati chahahīm ॥
dui suta sundara sītāँ jāē। lava kusa bēda purānanha gāē ॥
dau bijī binī guna mandira। hari pratibimba manahuँ ati sundara ॥
dui dui suta saba bhrātanha kērē। bhē rūpa guna sīla ghanērē ॥

dō. gyāna girā gōtīta aja māyā mana guna pāra।
sōi sachchidānanda ghana kara nara charita udāra ॥ 25 ॥

prātakāla sarū kari majjana। baiṭhahiṃ sabhāँ saṅga dvija sajjana ॥
bēda purāna basiṣṭa bakhānahiṃ। sunahiṃ rāma jadyapi saba jānahim ॥
anujanha sañjuta bhōjana karahīṃ। dēkhi sakala jananīṃ sukha bharahīm ॥
bharata satruhana dōnu bhāī। sahita pavanasuta upabana jāī ॥
būjhahiṃ baiṭhi rāma guna gāhā। kaha hanumāna sumati avagāhā ॥
sunata bimala guna ati sukha pāvahiṃ। bahuri bahuri kari binaya kahāvahim ॥
saba kēṃ gṛha gṛha hōhiṃ purānā। rāmacharita pāvana bidhi nānā ॥
nara aru nāri rāma guna gānahiṃ। karahiṃ divasa nisi jāta na jānahim ॥

dō. avadhapurī bāsiṃha kara sukha sampadā samāja।
sahasa sēṣa nahiṃ kahi sakahiṃ jahaँ nṛpa rāma birāja ॥ 26 ॥

nāradādi sanakādi munīsā। darasana lāgi kōsalādhīsā ॥
dina prati sakala ajōdhyā āvahiṃ। dēkhi nagaru birāgu bisarāvahim ॥
jātarūpa mani rachita aṭārīṃ। nānā raṅga ruchira gacha ḍhārīm ॥
pura chahuँ pāsa kōṭa ati sundara। rachē kaँgūrā raṅga raṅga bara ॥
nava graha nikara anīka banāī। janu ghērī amarāvati āī ॥
mahi bahu raṅga rachita gacha kāँchā। jō bilōki munibara mana nāchā ॥
dhavala dhāma ūpara nabha chumbata। kalasa manahuँ rabi sasi duti nindata ॥
bahu mani rachita jharōkhā bhrājahiṃ। gṛha gṛha prati mani dīpa birājahim ॥

Chaṃ. mani dīpa rājahiṃ bhavana bhrājahiṃ dēharīṃ bidruma rachī।
mani khambha bhīti birañchi birachī kanaka mani marakata khachī ॥
sundara manōhara mandirāyata ajira ruchira phaṭika rachē।
prati dvāra dvāra kapāṭa puraṭa banāi bahu bajranhi khachē ॥

dō. chāru chitrasālā gṛha gṛha prati likhē banāi।
rāma charita jē nirakha muni tē mana lēhiṃ chōrāi ॥ 27 ॥

sumana bāṭikā sabahiṃ lagāī। bibidha bhāँti kari jatana banāī ॥
latā lalita bahu jāti suhāī। phūlahiṃ sadā baṃsata ki nāī ॥
guñjata madhukara mukhara manōhara। māruta tribidha sadā baha sundara ॥
nānā khaga bālakanhi jiāē। bōlata madhura uḍa़āta suhāē ॥
mōra haṃsa sārasa pārāvata। bhavanani para sōbhā ati pāvata ॥
jahaँ tahaँ dēkhahiṃ nija pariChāhīṃ। bahu bidhi kūjahiṃ nṛtya karāhīm ॥
suka sārikā paḍha़āvahiṃ bālaka। kahahu rāma raghupati janapālaka ॥
rāja duāra sakala bidhi chārū। bīthīṃ chauhaṭa rūchira bajārū ॥

Chaṃ. bājāra ruchira na bani baranata bastu binu gatha pāiē।
jahaँ bhūpa ramānivāsa tahaँ kī sampadā kimi gāiē ॥
baiṭhē bajāja sarāpha banika anēka manahuँ kubēra tē।
saba sukhī saba sachcharita sundara nāri nara sisu jaraṭha jē ॥

dō. uttara disi sarajū baha nirmala jala gambhīra।
bāँdhē ghāṭa manōhara svalpa paṅka nahiṃ tīra ॥ 28 ॥

dūri pharāka ruchira sō ghāṭā। jahaँ jala piahiṃ bāji gaja ṭhāṭā ॥
panighaṭa parama manōhara nānā। tahāँ na puruṣa karahiṃ asnānā ॥
rājaghāṭa saba bidhi sundara bara। majjahiṃ tahāँ barana chāriu nara ॥
tīra tīra dēvanha kē mandira। chahuँ disi tinha kē upabana sundara ॥
kahuँ kahuँ saritā tīra udāsī। basahiṃ gyāna rata muni sannyāsī ॥
tīra tīra tulasikā suhāī। bṛnda bṛnda bahu muninha lagāī ॥
pura sōbhā kaChu barani na jāī। bāhēra nagara parama ruchirāī ॥
dēkhata purī akhila agha bhāgā। bana upabana bāpikā taḍa़āgā ॥

Chaṃ. bāpīṃ taḍa़āga anūpa kūpa manōharāyata sōhahīṃ।
sōpāna sundara nīra nirmala dēkhi sura muni mōhahīm ॥
bahu raṅga kañja anēka khaga kūjahiṃ madhupa guñjārahīṃ।
ārāma ramya pikādi khaga rava janu pathika haṅkārahīm ॥

dō. ramānātha jahaँ rājā sō pura barani ki jāi।
animādika sukha sampadā rahīṃ avadha saba Chāi ॥ 29 ॥

jahaँ tahaँ nara raghupati guna gāvahiṃ। baiṭhi parasapara ihi sikhāvahim ॥
bhajahu pranata pratipālaka rāmahi। sōbhā sīla rūpa guna dhāmahi ॥
jalaja bilōchana syāmala gātahi। palaka nayana iva sēvaka trātahi ॥
dhṛta sara ruchira chāpa tūnīrahi। santa kañja bana rabi ranadhīrahi ॥
kāla karāla byāla khagarājahi। namata rāma akāma mamatā jahi ॥
lōbha mōha mṛgajūtha kirātahi। manasija kari hari jana sukhadātahi ॥
saṃsaya sōka nibiḍa़ tama bhānuhi। danuja gahana ghana dahana kṛsānuhi ॥
janakasutā samēta raghubīrahi। kasa na bhajahu bhañjana bhava bhīrahi ॥
bahu bāsanā masaka hima rāsihi। sadā ēkarasa aja abināsihi ॥
muni rañjana bhañjana mahi bhārahi। tulasidāsa kē prabhuhi udārahi ॥

dō. ēhi bidhi nagara nāri nara karahiṃ rāma guna gāna।
sānukūla saba para rahahiṃ santata kṛpānidhāna ॥ 30 ॥

jaba tē rāma pratāpa khagēsā। udita bhayu ati prabala dinēsā ॥
pūri prakāsa rahēu tihuँ lōkā। bahutēnha sukha bahutana mana sōkā ॥
jinhahi sōka tē kahuँ bakhānī। prathama abidyā nisā nasānī ॥
agha ulūka jahaँ tahāँ lukānē। kāma krōdha kairava sakuchānē ॥
bibidha karma guna kāla subhāū। ē chakōra sukha lahahiṃ na kāū ॥
matsara māna mōha mada chōrā। inha kara hunara na kavanihuँ ōrā ॥
dharama taḍa़āga gyāna bigyānā। ē paṅkaja bikasē bidhi nānā ॥
sukha santōṣa birāga bibēkā। bigata sōka ē kōka anēkā ॥

dō. yaha pratāpa rabi jākēṃ ura jaba kari prakāsa।
paChilē bāḍha़hiṃ prathama jē kahē tē pāvahiṃ nāsa ॥ 31 ॥

bhrātanha sahita rāmu ēka bārā। saṅga parama priya pavanakumārā ॥
sundara upabana dēkhana gē। saba taru kusumita pallava nē ॥
jāni samaya sanakādika āē। tēja puñja guna sīla suhāē ॥
brahmānanda sadā layalīnā। dēkhata bālaka bahukālīnā ॥
rūpa dharēṃ janu chāriu bēdā। samadarasī muni bigata bibhēdā ॥
āsā basana byasana yaha tinhahīṃ। raghupati charita hōi tahaँ sunahīm ॥
tahāँ rahē sanakādi bhavānī। jahaँ ghaṭasambhava munibara gyānī ॥
rāma kathā munibara bahu baranī। gyāna jōni pāvaka jimi aranī ॥

dō. dēkhi rāma muni āvata haraṣi daṇḍavata kīnha।
svāgata pūँChi pīta paṭa prabhu baiṭhana kahaँ dīnha ॥ 32 ॥

kīnha daṇḍavata tīniuँ bhāī। sahita pavanasuta sukha adhikāī ॥
muni raghupati Chabi atula bilōkī। bhē magana mana sakē na rōkī ॥
syāmala gāta sarōruha lōchana। sundaratā mandira bhava mōchana ॥
ēkaṭaka rahē nimēṣa na lāvahiṃ। prabhu kara jōrēṃ sīsa navāvahim ॥
tinha kai dasā dēkhi raghubīrā। stravata nayana jala pulaka sarīrā ॥
kara gahi prabhu munibara baiṭhārē। parama manōhara bachana uchārē ॥
āju dhanya maiṃ sunahu munīsā। tumharēṃ darasa jāhiṃ agha khīsā ॥
baḍa़ē bhāga pāiba satasaṅgā। binahiṃ prayāsa hōhiṃ bhava bhaṅgā ॥

dō. santa saṅga apabarga kara kāmī bhava kara pantha।
kahahi santa kabi kōbida śruti purāna sadagrantha ॥ 33 ॥

suni prabhu bachana haraṣi muni chārī। pulakita tana astuti anusārī ॥
jaya bhagavanta ananta anāmaya। anagha anēka ēka karunāmaya ॥
jaya nirguna jaya jaya guna sāgara। sukha mandira sundara ati nāgara ॥
jaya indirā ramana jaya bhūdhara। anupama aja anādi sōbhākara ॥
gyāna nidhāna amāna mānaprada। pāvana sujasa purāna bēda bada ॥
tagya kṛtagya agyatā bhañjana। nāma anēka anāma nirañjana ॥
sarba sarbagata sarba urālaya। basasi sadā hama kahuँ paripālaya ॥
dvanda bipati bhava phanda bibhañjaya। hradi basi rāma kāma mada gañjaya ॥

dō. paramānanda kṛpāyatana mana paripūrana kāma।
prēma bhagati anapāyanī dēhu hamahi śrīrāma ॥ 34 ॥

dēhu bhagati raghupati ati pāvani। tribidha tāpa bhava dāpa nasāvani ॥
pranata kāma suradhēnu kalapataru। hōi prasanna dījai prabhu yaha baru ॥
bhava bāridhi kumbhaja raghunāyaka। sēvata sulabha sakala sukha dāyaka ॥
mana sambhava dāruna dukha dāraya। dīnabandhu samatā bistāraya ॥
āsa trāsa iriṣādi nivāraka। binaya bibēka birati bistāraka ॥
bhūpa mauli mana maṇḍana dharanī। dēhi bhagati saṃsṛti sari taranī ॥
muni mana mānasa haṃsa nirantara। charana kamala bandita aja saṅkara ॥
raghukula kētu sētu śruti rachChaka। kāla karama subhāu guna bhachChaka ॥
tārana tarana harana saba dūṣana। tulasidāsa prabhu tribhuvana bhūṣana ॥

dō. bāra bāra astuti kari prēma sahita siru nāi।
brahma bhavana sanakādi gē ati abhīṣṭa bara pāi ॥ 35 ॥

sanakādika bidhi lōka sidhāē। bhrātanha rāma charana siru nāē ॥
pūChata prabhuhi sakala sakuchāhīṃ। chitavahiṃ saba mārutasuta pāhīm ॥
suni chahahiṃ prabhu mukha kai bānī। jō suni hōi sakala bhrama hānī ॥
antarajāmī prabhu sabha jānā। būjhata kahahu kāha hanumānā ॥
jōri pāni kaha taba hanumantā। sunahu dīnadayāla bhagavantā ॥
nātha bharata kaChu pūँChana chahahīṃ। prasna karata mana sakuchata ahahīm ॥
tumha jānahu kapi mōra subhāū। bharatahi mōhi kaChu antara kāū ॥
suni prabhu bachana bharata gahē charanā। sunahu nātha pranatārati haranā ॥

dō. nātha na mōhi sandēha kaChu sapanēhuँ sōka na mōha।
kēvala kṛpā tumhārihi kṛpānanda sandōha ॥ 36 ॥

karuँ kṛpānidhi ēka ḍhiṭhāī। maiṃ sēvaka tumha jana sukhadāī ॥
santanha kai mahimā raghurāī। bahu bidhi bēda purānanha gāī ॥
śrīmukha tumha puni kīnhi baḍa़āī। tinha para prabhuhi prīti adhikāī ॥
sunā chahuँ prabhu tinha kara lachChana। kṛpāsindhu guna gyāna bichachChana ॥
santa asanta bhēda bilagāī। pranatapāla mōhi kahahu bujhāī ॥
santanha kē lachChana sunu bhrātā। aganita śruti purāna bikhyātā ॥
santa asantanhi kai asi karanī। jimi kuṭhāra chandana ācharanī ॥
kāṭi parasu malaya sunu bhāī। nija guna dēi sugandha basāī ॥

dō. tātē sura sīsanha chaḍha़ta jaga ballabha śrīkhaṇḍa।
anala dāhi pīṭata ghanahiṃ parasu badana yaha daṇḍa ॥ 37 ॥

biṣaya alampaṭa sīla gunākara। para dukha dukha sukha sukha dēkhē para ॥
sama abhūtaripu bimada birāgī। lōbhāmaraṣa haraṣa bhaya tyāgī ॥
kōmalachita dīnanha para dāyā। mana bacha krama mama bhagati amāyā ॥
sabahi mānaprada āpu amānī। bharata prāna sama mama tē prānī ॥
bigata kāma mama nāma parāyana। sānti birati binatī muditāyana ॥
sītalatā saralatā mayatrī। dvija pada prīti dharma janayatrī ॥
ē saba lachChana basahiṃ jāsu ura। jānēhu tāta santa santata phura ॥
sama dama niyama nīti nahiṃ ḍōlahiṃ। paruṣa bachana kabahūँ nahiṃ bōlahim ॥

dō. nindā astuti ubhaya sama mamatā mama pada kañja।
tē sajjana mama prānapriya guna mandira sukha puñja ॥ 38 ॥

sanahu asantanha kēra subhāū। bhūlēhuँ saṅgati karia na kāū ॥
tinha kara saṅga sadā dukhadāī। jimi kalapahi ghāli harahāī ॥
khalanha hṛdayaँ ati tāpa bisēṣī। jarahiṃ sadā para sampati dēkhī ॥
jahaँ kahuँ nindā sunahiṃ parāī। haraṣahiṃ manahuँ parī nidhi pāī ॥
kāma krōdha mada lōbha parāyana। nirdaya kapaṭī kuṭila malāyana ॥
bayaru akārana saba kāhū sōṃ। jō kara hita anahita tāhū sōm ॥
jhūṭhi lēnā jhūṭhi dēnā। jhūṭhi bhōjana jhūṭha chabēnā ॥
bōlahiṃ madhura bachana jimi mōrā। khāi mahā ati hṛdaya kaṭhōrā ॥

dō. para drōhī para dāra rata para dhana para apabāda।
tē nara pāँvara pāpamaya dēha dharēṃ manujāda ॥ 39 ॥

lōbhi ōḍha़na lōbhi ḍāsana। sistrōdara para jamapura trāsa na ॥
kāhū kī jauṃ sunahiṃ baḍa़āī। svāsa lēhiṃ janu jūḍa़ī āī ॥
jaba kāhū kai dēkhahiṃ bipatī। sukhī bhē mānahuँ jaga nṛpatī ॥
svāratha rata parivāra birōdhī। lampaṭa kāma lōbha ati krōdhī ॥
mātu pitā gura bipra na mānahiṃ। āpu gē aru ghālahiṃ ānahim ॥
karahiṃ mōha basa drōha parāvā। santa saṅga hari kathā na bhāvā ॥
avaguna sindhu mandamati kāmī। bēda bidūṣaka paradhana svāmī ॥
bipra drōha para drōha bisēṣā। dambha kapaṭa jiyaँ dharēṃ subēṣā ॥

dō. aisē adhama manuja khala kṛtajuga trētā nāhiṃ।
dvāpara kaChuka bṛnda bahu hōihahiṃ kalijuga māhim ॥ 40 ॥

para hita sarisa dharma nahiṃ bhāī। para pīḍa़ā sama nahiṃ adhamāī ॥
nirnaya sakala purāna bēda kara। kahēuँ tāta jānahiṃ kōbida nara ॥
nara sarīra dhari jē para pīrā। karahiṃ tē sahahiṃ mahā bhava bhīrā ॥
karahiṃ mōha basa nara agha nānā। svāratha rata paralōka nasānā ॥
kālarūpa tinha kahaँ maiṃ bhrātā। subha aru asubha karma phala dātā ॥
asa bichāri jē parama sayānē। bhajahiṃ mōhi saṃsṛta dukha jānē ॥
tyāgahiṃ karma subhāsubha dāyaka। bhajahiṃ mōhi sura nara muni nāyaka ॥
santa asantanha kē guna bhāṣē। tē na parahiṃ bhava jinha lakhi rākhē ॥

dō. sunahu tāta māyā kṛta guna aru dōṣa anēka।
guna yaha ubhaya na dēkhiahiṃ dēkhia sō abibēka ॥ 41 ॥

śrīmukha bachana sunata saba bhāī। haraṣē prēma na hṛdayaँ samāī ॥
karahiṃ binaya ati bārahiṃ bārā। hanūmāna hiyaँ haraṣa apārā ॥
puni raghupati nija mandira gē। ēhi bidhi charita karata nita nē ॥
bāra bāra nārada muni āvahiṃ। charita punīta rāma kē gāvahim ॥
nita nava charana dēkhi muni jāhīṃ। brahmalōka saba kathā kahāhīm ॥
suni birañchi atisaya sukha mānahiṃ। puni puni tāta karahu guna gānahim ॥
sanakādika nāradahi sarāhahiṃ। jadyapi brahma nirata muni āhahim ॥
suni guna gāna samādhi bisārī ॥ sādara sunahiṃ parama adhikārī ॥

dō. jīvanamukta brahmapara charita sunahiṃ taji dhyāna।
jē hari kathāँ na karahiṃ rati tinha kē hiya pāṣāna ॥ 42 ॥

ēka bāra raghunātha bōlāē। gura dvija purabāsī saba āē ॥
baiṭhē gura muni aru dvija sajjana। bōlē bachana bhagata bhava bhañjana ॥
sanahu sakala purajana mama bānī। kahuँ na kaChu mamatā ura ānī ॥
nahiṃ anīti nahiṃ kaChu prabhutāī। sunahu karahu jō tumhahi sōhāī ॥
sōi sēvaka priyatama mama sōī। mama anusāsana mānai jōī ॥
jauṃ anīti kaChu bhāṣauṃ bhāī। tauṃ mōhi barajahu bhaya bisarāī ॥
baḍa़ēṃ bhāga mānuṣa tanu pāvā। sura durlabha saba granthinha gāvā ॥
sādhana dhāma mōchCha kara dvārā। pāi na jēhiṃ paralōka saँvārā ॥

dō. sō paratra dukha pāvi sira dhuni dhuni paChitāi।
kālahi karmahi īsvarahi mithyā dōṣa lagāi ॥ 43 ॥

ēhi tana kara phala biṣaya na bhāī। svargu svalpa anta dukhadāī ॥
nara tanu pāi biṣayaँ mana dēhīṃ। palaṭi sudhā tē saṭha biṣa lēhīm ॥
tāhi kabahuँ bhala kahi na kōī। guñjā grahi parasa mani khōī ॥
ākara chāri lachCha chaurāsī। jōni bhramata yaha jiva abināsī ॥
phirata sadā māyā kara prērā। kāla karma subhāva guna ghērā ॥
kabahuँka kari karunā nara dēhī। dēta īsa binu hētu sanēhī ॥
nara tanu bhava bāridhi kahuँ bērō। sanmukha maruta anugraha mērō ॥
karanadhāra sadagura dṛḍha़ nāvā। durlabha sāja sulabha kari pāvā ॥

dō. jō na tarai bhava sāgara nara samāja asa pāi।
sō kṛta nindaka mandamati ātmāhana gati jāi ॥ 44 ॥

jauṃ paralōka ihāँ sukha chahahū। suni mama bachana hrṛdayaँ dṛḍha़ gahahū ॥
sulabha sukhada māraga yaha bhāī। bhagati mōri purāna śruti gāī ॥
gyāna agama pratyūha anēkā। sādhana kaṭhina na mana kahuँ ṭēkā ॥
karata kaṣṭa bahu pāvi kōū। bhakti hīna mōhi priya nahiṃ sōū ॥
bhakti sutantra sakala sukha khānī। binu satasaṅga na pāvahiṃ prānī ॥
punya puñja binu milahiṃ na santā। satasaṅgati saṃsṛti kara antā ॥
punya ēka jaga mahuँ nahiṃ dūjā। mana krama bachana bipra pada pūjā ॥

sānukūla tēhi para muni dēvā। jō taji kapaṭu kari dvija sēvā ॥

dō. auru ēka guputa mata sabahi kahuँ kara jōri।
saṅkara bhajana binā nara bhagati na pāvi mōri ॥ 45 ॥

kahahu bhagati patha kavana prayāsā। jōga na makha japa tapa upavāsā ॥
sarala subhāva na mana kuṭilāī। jathā lābha santōṣa sadāī ॥
mōra dāsa kahāi nara āsā। kari tau kahahu kahā bisvāsā ॥
bahuta kahuँ kā kathā baḍha़āī। ēhi ācharana basya maiṃ bhāī ॥
baira na bigraha āsa na trāsā। sukhamaya tāhi sadā saba āsā ॥
anārambha anikēta amānī। anagha arōṣa dachCha bigyānī ॥
prīti sadā sajjana saṃsargā। tṛna sama biṣaya svarga apabargā ॥
bhagati pachCha haṭha nahiṃ saṭhatāī। duṣṭa tarka saba dūri bahāī ॥

dō. mama guna grāma nāma rata gata mamatā mada mōha।
tā kara sukha sōi jāni parānanda sandōha ॥ 46 ॥

sunata sudhāsama bachana rāma kē। gahē sabani pada kṛpādhāma kē ॥
janani janaka gura bandhu hamārē। kṛpā nidhāna prāna tē pyārē ॥
tanu dhanu dhāma rāma hitakārī। saba bidhi tumha pranatārati hārī ॥
asi sikha tumha binu dēi na kōū। mātu pitā svāratha rata ōū ॥
hētu rahita jaga juga upakārī। tumha tumhāra sēvaka asurārī ॥
svāratha mīta sakala jaga māhīṃ। sapanēhuँ prabhu paramāratha nāhīm ॥
sabakē bachana prēma rasa sānē। suni raghunātha hṛdayaँ haraṣānē ॥
nija nija gṛha gē āyasu pāī। baranata prabhu batakahī suhāī ॥

dō. -umā avadhabāsī nara nāri kṛtāratha rūpa।
brahma sachchidānanda ghana raghunāyaka jahaँ bhūpa ॥ 47 ॥

ēka bāra basiṣṭa muni āē। jahāँ rāma sukhadhāma suhāē ॥
ati ādara raghunāyaka kīnhā। pada pakhāri pādōdaka līnhā ॥
rāma sunahu muni kaha kara jōrī। kṛpāsindhu binatī kaChu mōrī ॥
dēkhi dēkhi ācharana tumhārā। hōta mōha mama hṛdayaँ apārā ॥
mahimā amita bēda nahiṃ jānā। maiṃ kēhi bhāँti kahuँ bhagavānā ॥
uparōhitya karma ati mandā। bēda purāna sumṛti kara nindā ॥
jaba na lēuँ maiṃ taba bidhi mōhī। kahā lābha āgēṃ suta tōhī ॥
paramātamā brahma nara rūpā। hōihi raghukula bhūṣana bhūpā ॥

dō. -taba maiṃ hṛdayaँ bichārā jōga jagya brata dāna।
jā kahuँ karia sō paihuँ dharma na ēhi sama āna ॥ 48 ॥

japa tapa niyama jōga nija dharmā। śruti sambhava nānā subha karmā ॥
gyāna dayā dama tīratha majjana। jahaँ lagi dharma kahata śruti sajjana ॥
āgama nigama purāna anēkā। paḍha़ē sunē kara phala prabhu ēkā ॥
taba pada paṅkaja prīti nirantara। saba sādhana kara yaha phala sundara ॥
Chūṭi mala ki malahi kē dhōēँ। ghṛta ki pāva kōi bāri bilōēँ ॥
prēma bhagati jala binu raghurāī। abhiantara mala kabahuँ na jāī ॥
sōi sarbagya tagya sōi paṇḍita। sōi guna gṛha bigyāna akhaṇḍita ॥
dachCha sakala lachChana juta sōī। jākēṃ pada sarōja rati hōī ॥

dō. nātha ēka bara māguँ rāma kṛpā kari dēhu।
janma janma prabhu pada kamala kabahuँ ghaṭai jani nēhu ॥ 49 ॥

asa kahi muni basiṣṭa gṛha āē। kṛpāsindhu kē mana ati bhāē ॥
hanūmāna bharatādika bhrātā। saṅga liē sēvaka sukhadātā ॥
puni kṛpāla pura bāhēra gē। gaja ratha turaga magāvata bhē ॥
dēkhi kṛpā kari sakala sarāhē। diē uchita jinha jinha tēi chāhē ॥
harana sakala śrama prabhu śrama pāī। gē jahāँ sītala avaँrāī ॥
bharata dīnha nija basana ḍasāī। baiṭhē prabhu sēvahiṃ saba bhāī ॥
mārutasuta taba mārūta karī। pulaka bapuṣa lōchana jala bharī ॥
hanūmāna sama nahiṃ baḍa़bhāgī। nahiṃ kau rāma charana anurāgī ॥
girijā jāsu prīti sēvakāī। bāra bāra prabhu nija mukha gāī ॥

dō. tēhiṃ avasara muni nārada āē karatala bīna।
gāvana lagē rāma kala kīrati sadā nabīna ॥ 50 ॥

māmavalōkaya paṅkaja lōchana। kṛpā bilōkani sōcha bimōchana ॥
nīla tāmarasa syāma kāma ari। hṛdaya kañja makaranda madhupa hari ॥
jātudhāna barūtha bala bhañjana। muni sajjana rañjana agha gañjana ॥
bhūsura sasi nava bṛnda balāhaka। asarana sarana dīna jana gāhaka ॥
bhuja bala bipula bhāra mahi khaṇḍita। khara dūṣana birādha badha paṇḍita ॥
rāvanāri sukharūpa bhūpabara। jaya dasaratha kula kumuda sudhākara ॥
sujasa purāna bidita nigamāgama। gāvata sura muni santa samāgama ॥
kārunīka byalīka mada khaṇḍana। saba bidhi kusala kōsalā maṇḍana ॥
kali mala mathana nāma mamatāhana। tulasīdāsa prabhu pāhi pranata jana ॥

dō. prēma sahita muni nārada barani rāma guna grāma।
sōbhāsindhu hṛdayaँ dhari gē jahāँ bidhi dhāma ॥ 51 ॥

girijā sunahu bisada yaha kathā। maiṃ saba kahī mōri mati jathā ॥
rāma charita sata kōṭi apārā। śruti sāradā na baranai pārā ॥
rāma ananta ananta gunānī। janma karma ananta nāmānī ॥
jala sīkara mahi raja gani jāhīṃ। raghupati charita na barani sirāhīm ॥
bimala kathā hari pada dāyanī। bhagati hōi suni anapāyanī ॥
umā kahiuँ saba kathā suhāī। jō bhusuṇḍi khagapatihi sunāī ॥
kaChuka rāma guna kahēuँ bakhānī। aba kā kahauṃ sō kahahu bhavānī ॥
suni subha kathā umā haraṣānī। bōlī ati binīta mṛdu bānī ॥
dhanya dhanya maiṃ dhanya purārī। sunēuँ rāma guna bhava bhaya hārī ॥

dō. tumharī kṛpāँ kṛpāyatana aba kṛtakṛtya na mōha।
jānēuँ rāma pratāpa prabhu chidānanda sandōha ॥ 52(ka) ॥

nātha tavānana sasi sravata kathā sudhā raghubīra।
śravana puṭanhi mana pāna kari nahiṃ aghāta matidhīra ॥ 52(kha) ॥

rāma charita jē sunata aghāhīṃ। rasa bisēṣa jānā tinha nāhīm ॥
jīvanamukta mahāmuni jēū। hari guna sunahīṃ nirantara tēū ॥
bhava sāgara chaha pāra jō pāvā। rāma kathā tā kahaँ dṛḍha़ nāvā ॥
biṣinha kahaँ puni hari guna grāmā। śravana sukhada aru mana abhirāmā ॥
śravanavanta asa kō jaga māhīṃ। jāhi na raghupati charita sōhāhīm ॥
tē jaḍa़ jīva nijātmaka ghātī। jinhahi na raghupati kathā sōhātī ॥
haricharitra mānasa tumha gāvā। suni maiṃ nātha amiti sukha pāvā ॥
tumha jō kahī yaha kathā suhāī। kāgabhasuṇḍi garuḍa़ prati gāī ॥

dō. birati gyāna bigyāna dṛḍha़ rāma charana ati nēha।
bāyasa tana raghupati bhagati mōhi parama sandēha ॥ 53 ॥

nara sahasra mahaँ sunahu purārī। kau ēka hōi dharma bratadhārī ॥
dharmasīla kōṭika mahaँ kōī। biṣaya bimukha birāga rata hōī ॥
kōṭi birakta madhya śruti kahī। samyaka gyāna sakṛta kau lahī ॥
gyānavanta kōṭika mahaँ kōū। jīvanamukta sakṛta jaga sōū ॥
tinha sahasra mahuँ saba sukha khānī। durlabha brahmalīna bigyānī ॥
dharmasīla birakta aru gyānī। jīvanamukta brahmapara prānī ॥
saba tē sō durlabha surarāyā। rāma bhagati rata gata mada māyā ॥
sō haribhagati kāga kimi pāī। bisvanātha mōhi kahahu bujhāī ॥

dō. rāma parāyana gyāna rata gunāgāra mati dhīra।
nātha kahahu kēhi kārana pāyu kāka sarīra ॥ 54 ॥

yaha prabhu charita pavitra suhāvā। kahahu kṛpāla kāga kahaँ pāvā ॥
tumha kēhi bhāँti sunā madanārī। kahahu mōhi ati kautuka bhārī ॥
garuḍa़ mahāgyānī guna rāsī। hari sēvaka ati nikaṭa nivāsī ॥
tēhiṃ kēhi hētu kāga sana jāī। sunī kathā muni nikara bihāī ॥
kahahu kavana bidhi bhā sambādā। dau haribhagata kāga uragādā ॥
gauri girā suni sarala suhāī। bōlē siva sādara sukha pāī ॥
dhanya satī pāvana mati tōrī। raghupati charana prīti nahiṃ thōrī ॥
sunahu parama punīta itihāsā। jō suni sakala lōka bhrama nāsā ॥
upaji rāma charana bisvāsā। bhava nidhi tara nara binahiṃ prayāsā ॥

dō. aisia prasna bihaṅgapati kīnha kāga sana jāi।
sō saba sādara kahihuँ sunahu umā mana lāi ॥ 55 ॥

maiṃ jimi kathā sunī bhava mōchani। sō prasaṅga sunu sumukhi sulōchani ॥
prathama dachCha gṛha tava avatārā। satī nāma taba rahā tumhārā ॥
dachCha jagya taba bhā apamānā। tumha ati krōdha tajē taba prānā ॥
mama anucharanha kīnha makha bhaṅgā। jānahu tumha sō sakala prasaṅgā ॥
taba ati sōcha bhayu mana mōrēṃ। dukhī bhayuँ biyōga priya tōrēm ॥
sundara bana giri sarita taḍa़āgā। kautuka dēkhata phiruँ bērāgā ॥
giri sumēra uttara disi dūrī। nīla saila ēka sundara bhūrī ॥
tāsu kanakamaya sikhara suhāē। chāri chāru mōrē mana bhāē ॥
tinha para ēka ēka biṭapa bisālā। baṭa pīpara pākarī rasālā ॥
sailōpari sara sundara sōhā। mani sōpāna dēkhi mana mōhā ॥

dō. -sītala amala madhura jala jalaja bipula bahuraṅga।
kūjata kala rava haṃsa gana guñjata majuṃla bhṛṅga ॥ 56 ॥

tēhiṃ giri ruchira basi khaga sōī। tāsu nāsa kalpānta na hōī ॥
māyā kṛta guna dōṣa anēkā। mōha manōja ādi abibēkā ॥
rahē byāpi samasta jaga māhīṃ। tēhi giri nikaṭa kabahuँ nahiṃ jāhīm ॥
tahaँ basi harihi bhaji jimi kāgā। sō sunu umā sahita anurāgā ॥
pīpara taru tara dhyāna sō dharī। jāpa jagya pākari tara karī ॥
āँba Chāhaँ kara mānasa pūjā। taji hari bhajanu kāju nahiṃ dūjā ॥
bara tara kaha hari kathā prasaṅgā। āvahiṃ sunahiṃ anēka bihaṅgā ॥
rāma charita bichītra bidhi nānā। prēma sahita kara sādara gānā ॥
sunahiṃ sakala mati bimala marālā। basahiṃ nirantara jē tēhiṃ tālā ॥
jaba maiṃ jāi sō kautuka dēkhā। ura upajā ānanda bisēṣā ॥

dō. taba kaChu kāla marāla tanu dhari tahaँ kīnha nivāsa।
sādara suni raghupati guna puni āyuँ kailāsa ॥ 57 ॥

girijā kahēuँ sō saba itihāsā। maiṃ jēhi samaya gayuँ khaga pāsā ॥
aba sō kathā sunahu jēhī hētū। gayu kāga pahiṃ khaga kula kētū ॥
jaba raghunātha kīnhi rana krīḍa़ā। samujhata charita hōti mōhi brīḍa़ā ॥
indrajīta kara āpu baँdhāyō। taba nārada muni garuḍa़ paṭhāyō ॥
bandhana kāṭi gayō uragādā। upajā hṛdayaँ prachaṇḍa biṣādā ॥
prabhu bandhana samujhata bahu bhāँtī। karata bichāra uraga ārātī ॥
byāpaka brahma biraja bāgīsā। māyā mōha pāra paramīsā ॥
sō avatāra sunēuँ jaga māhīṃ। dēkhēuँ sō prabhāva kaChu nāhīm ॥

dō. -bhava bandhana tē Chūṭahiṃ nara japi jā kara nāma।
kharcha nisāchara bāँdhēu nāgapāsa sōi rāma ॥ 58 ॥

nānā bhāँti manahi samujhāvā। pragaṭa na gyāna hṛdayaँ bhrama Chāvā ॥
khēda khinna mana tarka baḍha़āī। bhayu mōhabasa tumharihiṃ nāī ॥
byākula gayu dēvariṣi pāhīṃ। kahēsi jō saṃsaya nija mana māhīm ॥
suni nāradahi lāgi ati dāyā। sunu khaga prabala rāma kai māyā ॥
jō gyāninha kara chita apaharī। bariāī bimōha mana karī ॥
jēhiṃ bahu bāra nachāvā mōhī। sōi byāpī bihaṅgapati tōhī ॥
mahāmōha upajā ura tōrēṃ। miṭihi na bēgi kahēṃ khaga mōrēm ॥
chaturānana pahiṃ jāhu khagēsā। sōi karēhu jēhi hōi nidēsā ॥

dō. asa kahi chalē dēvariṣi karata rāma guna gāna।
hari māyā bala baranata puni puni parama sujāna ॥ 59 ॥

taba khagapati birañchi pahiṃ gayū। nija sandēha sunāvata bhayū ॥
suni birañchi rāmahi siru nāvā। samujhi pratāpa prēma ati Chāvā ॥
mana mahuँ kari bichāra bidhātā। māyā basa kabi kōbida gyātā ॥
hari māyā kara amiti prabhāvā। bipula bāra jēhiṃ mōhi nachāvā ॥
aga jagamaya jaga mama uparājā। nahiṃ ācharaja mōha khagarājā ॥
taba bōlē bidhi girā suhāī। jāna mahēsa rāma prabhutāī ॥
bainatēya saṅkara pahiṃ jāhū। tāta anata pūChahu jani kāhū ॥
tahaँ hōihi tava saṃsaya hānī। chalēu bihaṅga sunata bidhi bānī ॥

dō. paramātura bihaṅgapati āyu taba mō pāsa।
jāta rahēuँ kubēra gṛha rahihu umā kailāsa ॥ 60 ॥

tēhiṃ mama pada sādara siru nāvā। puni āpana sandēha sunāvā ॥
suni tā kari binatī mṛdu bānī। parēma sahita maiṃ kahēuँ bhavānī ॥
milēhu garuḍa़ māraga mahaँ mōhī। kavana bhāँti samujhāvauṃ tōhī ॥
tabahi hōi saba saṃsaya bhaṅgā। jaba bahu kāla karia satasaṅgā ॥
sunia tahāँ hari kathā suhāī। nānā bhāँti muninha jō gāī ॥
jēhi mahuँ ādi madhya avasānā। prabhu pratipādya rāma bhagavānā ॥
nita hari kathā hōta jahaँ bhāī। paṭhavuँ tahāँ sunahi tumha jāī ॥
jāihi sunata sakala sandēhā। rāma charana hōihi ati nēhā ॥

dō. binu satasaṅga na hari kathā tēhi binu mōha na bhāga।
mōha gēँ binu rāma pada hōi na dṛḍha़ anurāga ॥ 61 ॥

milahiṃ na raghupati binu anurāgā। kiēँ jōga tapa gyāna birāgā ॥
uttara disi sundara giri nīlā। tahaँ raha kākabhusuṇḍi susīlā ॥
rāma bhagati patha parama prabīnā। gyānī guna gṛha bahu kālīnā ॥
rāma kathā sō kahi nirantara। sādara sunahiṃ bibidha bihaṅgabara ॥
jāi sunahu tahaँ hari guna bhūrī। hōihi mōha janita dukha dūrī ॥
maiṃ jaba tēhi saba kahā bujhāī। chalēu haraṣi mama pada siru nāī ॥
tātē umā na maiṃ samujhāvā। raghupati kṛpāँ maramu maiṃ pāvā ॥
hōihi kīnha kabahuँ abhimānā। sō khauvai chaha kṛpānidhānā ॥
kaChu tēhi tē puni maiṃ nahiṃ rākhā। samujhi khaga khagahī kai bhāṣā ॥
prabhu māyā balavanta bhavānī। jāhi na mōha kavana asa gyānī ॥

dō. gyāni bhagata sirōmani tribhuvanapati kara jāna।
tāhi mōha māyā nara pāvaँra karahiṃ gumāna ॥ 62(ka) ॥

māsapārāyaṇa, aṭṭhāīsavāँ viśrāma
siva birañchi kahuँ mōhi kō hai bapurā āna।
asa jiyaँ jāni bhajahiṃ muni māyā pati bhagavāna ॥ 62(kha) ॥

gayu garuḍa़ jahaँ basi bhusuṇḍā। mati akuṇṭha hari bhagati akhaṇḍā ॥
dēkhi saila prasanna mana bhayū। māyā mōha sōcha saba gayū ॥
kari taḍa़āga majjana jalapānā। baṭa tara gayu hṛdayaँ haraṣānā ॥
bṛddha bṛddha bihaṅga tahaँ āē। sunai rāma kē charita suhāē ॥
kathā arambha karai sōi chāhā। tēhī samaya gayu khaganāhā ॥
āvata dēkhi sakala khagarājā। haraṣēu bāyasa sahita samājā ॥
ati ādara khagapati kara kīnhā। svāgata pūChi suāsana dīnhā ॥
kari pūjā samēta anurāgā। madhura bachana taba bōlēu kāgā ॥

dō. nātha kṛtāratha bhayuँ maiṃ tava darasana khagarāja।
āyasu dēhu sō karauṃ aba prabhu āyahu kēhi kāja ॥ 63(ka) ॥

sadā kṛtāratha rūpa tumha kaha mṛdu bachana khagēsa।
jēhi kai astuti sādara nija mukha kīnhi mahēsa ॥ 63(kha) ॥

sunahu tāta jēhi kārana āyuँ। sō saba bhayu darasa tava pāyuँ ॥
dēkhi parama pāvana tava āśrama। gayu mōha saṃsaya nānā bhrama ॥
aba śrīrāma kathā ati pāvani। sadā sukhada dukha puñja nasāvani ॥
sādara tāta sunāvahu mōhī। bāra bāra binavuँ prabhu tōhī ॥
sunata garuḍa़ kai girā binītā। sarala suprēma sukhada supunītā ॥
bhayu tāsu mana parama uChāhā। lāga kahai raghupati guna gāhā ॥
prathamahiṃ ati anurāga bhavānī। rāmacharita sara kahēsi bakhānī ॥
puni nārada kara mōha apārā। kahēsi bahuri rāvana avatārā ॥
prabhu avatāra kathā puni gāī। taba sisu charita kahēsi mana lāī ॥

dō. bālacharita kahiṃ bibidha bidhi mana mahaँ parama uChāha।
riṣi āgavana kahēsi puni śrī raghubīra bibāha ॥ 64 ॥

bahuri rāma abhiṣēka prasaṅgā। puni nṛpa bachana rāja rasa bhaṅgā ॥
purabāsiṃha kara biraha biṣādā। kahēsi rāma laChimana sambādā ॥
bipina gavana kēvaṭa anurāgā। surasari utari nivāsa prayāgā ॥
bālamīka prabhu milana bakhānā। chitrakūṭa jimi basē bhagavānā ॥
sachivāgavana nagara nṛpa maranā। bharatāgavana prēma bahu baranā ॥
kari nṛpa kriyā saṅga purabāsī। bharata gē jahaँ prabhu sukha rāsī ॥
puni raghupati bahu bidhi samujhāē। lai pādukā avadhapura āē ॥
bharata rahani surapati suta karanī। prabhu aru atri bhēṇṭa puni baranī ॥

dō. kahi birādha badha jēhi bidhi dēha tajī sarabhaṅga ॥
barani sutīChana prīti puni prabhu agasti satasaṅga ॥ 65 ॥

kahi daṇḍaka bana pāvanatāī। gīdha mitrī puni tēhiṃ gāī ॥
puni prabhu pañchavaṭīṃ kṛta bāsā। bhañjī sakala muninha kī trāsā ॥
puni laChimana upadēsa anūpā। sūpanakhā jimi kīnhi kurūpā ॥
khara dūṣana badha bahuri bakhānā। jimi saba maramu dasānana jānā ॥
dasakandhara mārīcha batakahīṃ। jēhi bidhi bhī sō saba tēhiṃ kahī ॥
puni māyā sītā kara haranā। śrīraghubīra biraha kaChu baranā ॥
puni prabhu gīdha kriyā jimi kīnhī। badhi kabandha sabarihi gati dīnhī ॥
bahuri biraha baranata raghubīrā। jēhi bidhi gē sarōbara tīrā ॥

dō. prabhu nārada sambāda kahi māruti milana prasaṅga।
puni sugrīva mitāī bāli prāna kara bhaṅga ॥ 66((ka) ॥

kapihi tilaka kari prabhu kṛta saila prabaraṣana bāsa।
baranana barṣā sarada aru rāma rōṣa kapi trāsa ॥ 66(kha) ॥

jēhi bidhi kapipati kīsa paṭhāē। sītā khōja sakala disi dhāē ॥
bibara prabēsa kīnha jēhi bhāँtī। kapinha bahōri milā sampātī ॥
suni saba kathā samīrakumārā। nāghata bhayu payōdhi apārā ॥
laṅkāँ kapi prabēsa jimi kīnhā। puni sītahi dhīraju jimi dīnhā ॥
bana ujāri rāvanahi prabōdhī। pura dahi nāghēu bahuri payōdhī ॥
āē kapi saba jahaँ raghurāī। baidēhī ki kusala sunāī ॥
sēna samēti jathā raghubīrā। utarē jāi bārinidhi tīrā ॥
milā bibhīṣana jēhi bidhi āī। sāgara nigraha kathā sunāī ॥

dō. sētu bāँdhi kapi sēna jimi utarī sāgara pāra।
gayu basīṭhī bīrabara jēhi bidhi bālikumāra ॥ 67(ka) ॥

nisichara kīsa larāī baranisi bibidha prakāra।
kumbhakarana ghananāda kara bala pauruṣa saṅghāra ॥ 67(kha) ॥

nisichara nikara marana bidhi nānā। raghupati rāvana samara bakhānā ॥
rāvana badha mandōdari sōkā। rāja bibhīṣaṇa dēva asōkā ॥
sītā raghupati milana bahōrī। suranha kīnha astuti kara jōrī ॥
puni puṣpaka chaḍha़i kapinha samētā। avadha chalē prabhu kṛpā nikētā ॥
jēhi bidhi rāma nagara nija āē। bāyasa bisada charita saba gāē ॥
kahēsi bahōri rāma abhiṣaikā। pura baranata nṛpanīti anēkā ॥
kathā samasta bhusuṇḍa bakhānī। jō maiṃ tumha sana kahī bhavānī ॥
suni saba rāma kathā khaganāhā। kahata bachana mana parama uChāhā ॥

sō. gayu mōra sandēha sunēuँ sakala raghupati charita।
bhayu rāma pada nēha tava prasāda bāyasa tilaka ॥ 68(ka) ॥

mōhi bhayu ati mōha prabhu bandhana rana mahuँ nirakhi।
chidānanda sandōha rāma bikala kārana kavana। 68(kha) ॥

dēkhi charita ati nara anusārī। bhayu hṛdayaँ mama saṃsaya bhārī ॥
sōi bhrama aba hita kari maiṃ mānā। kīnha anugraha kṛpānidhānā ॥
jō ati ātapa byākula hōī। taru Chāyā sukha jāni sōī ॥
jauṃ nahiṃ hōta mōha ati mōhī। milatēuँ tāta kavana bidhi tōhī ॥
sunatēuँ kimi hari kathā suhāī। ati bichitra bahu bidhi tumha gāī ॥
nigamāgama purāna mata ēhā। kahahiṃ siddha muni nahiṃ sandēhā ॥
santa bisuddha milahiṃ pari tēhī। chitavahiṃ rāma kṛpā kari jēhī ॥
rāma kṛpāँ tava darasana bhayū। tava prasāda saba saṃsaya gayū ॥

dō. suni bihaṅgapati bānī sahita binaya anurāga।
pulaka gāta lōchana sajala mana haraṣēu ati kāga ॥ 69(ka) ॥

śrōtā sumati susīla suchi kathā rasika hari dāsa।
pāi umā ati gōpyamapi sajjana karahiṃ prakāsa ॥ 69(kha) ॥

bōlēu kākabhasuṇḍa bahōrī। nabhaga nātha para prīti na thōrī ॥
saba bidhi nātha pūjya tumha mērē। kṛpāpātra raghunāyaka kērē ॥
tumhahi na saṃsaya mōha na māyā। mō para nātha kīnha tumha dāyā ॥
paṭhi mōha misa khagapati tōhī। raghupati dīnhi baḍa़āī mōhī ॥
tumha nija mōha kahī khaga sāīṃ। sō nahiṃ kaChu ācharaja gōsāīm ॥
nārada bhava birañchi sanakādī। jē munināyaka ātamabādī ॥
mōha na andha kīnha kēhi kēhī। kō jaga kāma nachāva na jēhī ॥
tṛsnāँ kēhi na kīnha baurāhā। kēhi kara hṛdaya krōdha nahiṃ dāhā ॥

dō. gyānī tāpasa sūra kabi kōbida guna āgāra।
kēhi kai laubha biḍambanā kīnhi na ēhiṃ saṃsāra ॥ 70(ka) ॥

śrī mada bakra na kīnha kēhi prabhutā badhira na kāhi।
mṛgalōchani kē naina sara kō asa lāga na jāhi ॥ 70(kha) ॥

guna kṛta sanyapāta nahiṃ kēhī। kau na māna mada tajēu nibēhī ॥
jōbana jvara kēhi nahiṃ balakāvā। mamatā kēhi kara jasa na nasāvā ॥
machChara kāhi kalaṅka na lāvā। kāhi na sōka samīra ḍōlāvā ॥
chintā sāँpini kō nahiṃ khāyā। kō jaga jāhi na byāpī māyā ॥
kīṭa manōratha dāru sarīrā। jēhi na lāga ghuna kō asa dhīrā ॥
suta bita lōka īṣanā tīnī। kēhi kē mati inha kṛta na malīnī ॥
yaha saba māyā kara parivārā। prabala amiti kō baranai pārā ॥
siva chaturānana jāhi ḍērāhīṃ। apara jīva kēhi lēkhē māhīm ॥

dō. byāpi rahēu saṃsāra mahuँ māyā kaṭaka prachaṇḍa ॥
sēnāpati kāmādi bhaṭa dambha kapaṭa pāṣaṇḍa ॥ 71(ka) ॥

sō dāsī raghubīra kai samujhēṃ mithyā sōpi।
Chūṭa na rāma kṛpā binu nātha kahuँ pada rō’pi ॥ 71(kha) ॥

jō māyā saba jagahi nachāvā। jāsu charita lakhi kāhuँ na pāvā ॥
sōi prabhu bhrū bilāsa khagarājā। nācha naṭī iva sahita samājā ॥
sōi sachchidānanda ghana rāmā। aja bigyāna rūpō bala dhāmā ॥
byāpaka byāpya akhaṇḍa anantā। akhila amōghasakti bhagavantā ॥
aguna adabhra girā gōtītā। sabadarasī anavadya ajītā ॥
nirmama nirākāra niramōhā। nitya nirañjana sukha sandōhā ॥
prakṛti pāra prabhu saba ura bāsī। brahma nirīha biraja abināsī ॥
ihāँ mōha kara kārana nāhīṃ। rabi sanmukha tama kabahuँ ki jāhīm ॥

dō. bhagata hētu bhagavāna prabhu rāma dharēu tanu bhūpa।
kiē charita pāvana parama prākṛta nara anurūpa ॥ 72(ka) ॥

jathā anēka bēṣa dhari nṛtya kari naṭa kōi।
sōi sōi bhāva dēkhāvi āpuna hōi na sōi ॥ 72(kha) ॥

asi raghupati līlā uragārī। danuja bimōhani jana sukhakārī ॥
jē mati malina biṣayabasa kāmī। prabhu mōha dharahiṃ imi svāmī ॥
nayana dōṣa jā kahaँ jaba hōī। pīta barana sasi kahuँ kaha sōī ॥
jaba jēhi disi bhrama hōi khagēsā। sō kaha pachChima uyu dinēsā ॥
naukārūḍha़ chalata jaga dēkhā। achala mōha basa āpuhi lēkhā ॥
bālaka bhramahiṃ na bhramahiṃ gṛhādīṃ। kahahiṃ paraspara mithyābādī ॥
hari biṣika asa mōha bihaṅgā। sapanēhuँ nahiṃ agyāna prasaṅgā ॥
māyābasa matimanda abhāgī। hṛdayaँ jamanikā bahubidhi lāgī ॥
tē saṭha haṭha basa saṃsaya karahīṃ। nija agyāna rāma para dharahīm ॥

dō. kāma krōdha mada lōbha rata gṛhāsakta dukharūpa।
tē kimi jānahiṃ raghupatihi mūḍha़ parē tama kūpa ॥ 73(ka) ॥

nirguna rūpa sulabha ati saguna jāna nahiṃ kōi।
sugama agama nānā charita suni muni mana bhrama hōi ॥ 73(kha) ॥

sunu khagēsa raghupati prabhutāī। kahuँ jathāmati kathā suhāī ॥
jēhi bidhi mōha bhayu prabhu mōhī। sau saba kathā sunāvuँ tōhī ॥
rāma kṛpā bhājana tumha tātā। hari guna prīti mōhi sukhadātā ॥
tātē nahiṃ kaChu tumhahiṃ durāvuँ। parama rahasya manōhara gāvuँ ॥
sunahu rāma kara sahaja subhāū। jana abhimāna na rākhahiṃ kāū ॥
saṃsṛta mūla sūlaprada nānā। sakala sōka dāyaka abhimānā ॥
tātē karahiṃ kṛpānidhi dūrī। sēvaka para mamatā ati bhūrī ॥
jimi sisu tana brana hōi gōsāī। mātu chirāva kaṭhina kī nāīm ॥

dō. jadapi prathama dukha pāvi rōvi bāla adhīra।
byādhi nāsa hita jananī ganati na sō sisu pīra ॥ 74(ka) ॥

timi raghupati nija dāsakara harahiṃ māna hita lāgi।
tulasidāsa aisē prabhuhi kasa na bhajahu bhrama tyāgi ॥ 74(kha) ॥

rāma kṛpā āpani jaḍa़tāī। kahuँ khagēsa sunahu mana lāī ॥
jaba jaba rāma manuja tanu dharahīṃ। bhakta hētu līla bahu karahīm ॥
taba taba avadhapurī maiṃ ja़āūँ। bālacharita bilōki haraṣāūँ ॥
janma mahōtsava dēkhuँ jāī। baraṣa pāँcha tahaँ rahuँ lōbhāī ॥
iṣṭadēva mama bālaka rāmā। sōbhā bapuṣa kōṭi sata kāmā ॥
nija prabhu badana nihāri nihārī। lōchana suphala karuँ uragārī ॥
laghu bāyasa bapu dhari hari saṅgā। dēkhuँ bālacharita bahuraṅgā ॥

dō. larikāīṃ jahaँ jahaँ phirahiṃ tahaँ tahaँ saṅga uḍa़āuँ।
jūṭhani pari ajira mahaँ sō uṭhāi kari khāuँ ॥ 75(ka) ॥

ēka bāra atisaya saba charita kiē raghubīra।
sumirata prabhu līlā sōi pulakita bhayu sarīra ॥ 75(kha) ॥

kahi bhasuṇḍa sunahu khaganāyaka। rāmacharita sēvaka sukhadāyaka ॥
nṛpamandira sundara saba bhāँtī। khachita kanaka mani nānā jātī ॥
barani na jāi ruchira aँganāī। jahaँ khēlahiṃ nita chāriu bhāī ॥
bālabinōda karata raghurāī। bicharata ajira janani sukhadāī ॥
marakata mṛdula kalēvara syāmā। aṅga aṅga prati Chabi bahu kāmā ॥
nava rājīva aruna mṛdu charanā। padaja ruchira nakha sasi duti haranā ॥
lalita aṅka kulisādika chārī। nūpura chārū madhura ravakārī ॥
chāru puraṭa mani rachita banāī। kaṭi kiṅkina kala mukhara suhāī ॥

dō. rēkhā traya sundara udara nābhī ruchira gaँbhīra।
ura āyata bhrājata bibidha bāla bibhūṣana chīra ॥ 76 ॥

aruna pāni nakha karaja manōhara। bāhu bisāla bibhūṣana sundara ॥
kandha bāla kēhari dara grīvā। chāru chibuka ānana Chabi sīṃvā ॥
kalabala bachana adhara arunārē। dui dui dasana bisada bara bārē ॥
lalita kapōla manōhara nāsā। sakala sukhada sasi kara sama hāsā ॥
nīla kañja lōchana bhava mōchana। bhrājata bhāla tilaka gōrōchana ॥
bikaṭa bhṛkuṭi sama śravana suhāē। kuñchita kacha mēchaka Chabi Chāē ॥
pīta jhīni jhagulī tana sōhī। kilakani chitavani bhāvati mōhī ॥
rūpa rāsi nṛpa ajira bihārī। nāchahiṃ nija pratibimba nihārī ॥
mōhi sana karahīṃ bibidha bidhi krīḍa़ā। baranata mōhi hōti ati brīḍa़ā ॥
kilakata mōhi dharana jaba dhāvahiṃ। chaluँ bhāgi taba pūpa dēkhāvahim ॥

dō. āvata nikaṭa haँsahiṃ prabhu bhājata rudana karāhiṃ।
jāuँ samīpa gahana pada phiri phiri chiti parāhim ॥ 77(ka) ॥

prākṛta sisu iva līlā dēkhi bhayu mōhi mōha।
kavana charitra karata prabhu chidānanda sandōha ॥ 77(kha) ॥

ētanā mana ānata khagarāyā। raghupati prērita byāpī māyā ॥
sō māyā na dukhada mōhi kāhīṃ। āna jīva iva saṃsṛta nāhīm ॥
nātha ihāँ kaChu kārana ānā। sunahu sō sāvadhāna harijānā ॥
gyāna akhaṇḍa ēka sītābara। māyā basya jīva sacharāchara ॥
jauṃ saba kēṃ raha gyāna ēkarasa। īsvara jīvahi bhēda kahahu kasa ॥
māyā basya jīva abhimānī। īsa basya māyā gunakhānī ॥
parabasa jīva svabasa bhagavantā। jīva anēka ēka śrīkantā ॥
mudhā bhēda jadyapi kṛta māyā। binu hari jāi na kōṭi upāyā ॥

dō. rāmachandra kē bhajana binu jō chaha pada nirbāna।
gyānavanta api sō nara pasu binu pūँCha biṣāna ॥ 78(ka) ॥

rākāpati ṣōḍa़sa uahiṃ tārāgana samudāi ॥
sakala girinha dava lāia binu rabi rāti na jāi ॥ 78(kha) ॥

aisēhiṃ hari binu bhajana khagēsā। miṭi na jīvanha kēra kalēsā ॥
hari sēvakahi na byāpa abidyā। prabhu prērita byāpi tēhi bidyā ॥
tātē nāsa na hōi dāsa kara। bhēda bhagati bhāḍha़i bihaṅgabara ॥
bhrama tē chakita rāma mōhi dēkhā। bihaँsē sō sunu charita bisēṣā ॥
tēhi kautuka kara maramu na kāhūँ। jānā anuja na mātu pitāhūँ ॥
jānu pāni dhāē mōhi dharanā। syāmala gāta aruna kara charanā ॥
taba maiṃ bhāgi chalēuँ uragāmī। rāma gahana kahaँ bhujā pasārī ॥
jimi jimi dūri uḍa़āuँ akāsā। tahaँ bhuja hari dēkhuँ nija pāsā ॥

dō. brahmalōka lagi gayuँ maiṃ chitayuँ pāCha uḍa़āta।
juga aṅgula kara bīcha saba rāma bhujahi mōhi tāta ॥ 79(ka) ॥

saptābarana bhēda kari jahāँ lagēṃ gati mōri।
gayuँ tahāँ prabhu bhuja nirakhi byākula bhayuँ bahōri ॥ 79(kha) ॥

mūdēuँ nayana trasita jaba bhayuँ। puni chitavata kōsalapura gayūँ ॥
mōhi bilōki rāma musukāhīṃ। bihaँsata turata gayuँ mukha māhīm ॥
udara mājha sunu aṇḍaja rāyā। dēkhēuँ bahu brahmāṇḍa nikāyā ॥
ati bichitra tahaँ lōka anēkā। rachanā adhika ēka tē ēkā ॥
kōṭinha chaturānana gaurīsā। aganita uḍagana rabi rajanīsā ॥
aganita lōkapāla jama kālā। aganita bhūdhara bhūmi bisālā ॥
sāgara sari sara bipina apārā। nānā bhāँti sṛṣṭi bistārā ॥
sura muni siddha nāga nara kinnara। chāri prakāra jīva sacharāchara ॥

dō. jō nahiṃ dēkhā nahiṃ sunā jō manahūँ na samāi।
sō saba adbhuta dēkhēuँ barani kavani bidhi jāi ॥ 80(ka) ॥

ēka ēka brahmāṇḍa mahuँ rahuँ baraṣa sata ēka।
ēhi bidhi dēkhata phiruँ maiṃ aṇḍa kaṭāha anēka ॥ 80(kha) ॥

ēhi bidhi dēkhata phiruँ maiṃ aṇḍa kaṭāha anēka ॥ 80(kha) ॥

lōka lōka prati bhinna bidhātā। bhinna biṣnu siva manu disitrātā ॥
nara gandharba bhūta bētālā। kinnara nisichara pasu khaga byālā ॥
dēva danuja gana nānā jātī। sakala jīva tahaँ ānahi bhāँtī ॥
mahi sari sāgara sara giri nānā। saba prapañcha tahaँ āni ānā ॥
aṇḍakōsa prati prati nija rupā। dēkhēuँ jinasa anēka anūpā ॥
avadhapurī prati bhuvana ninārī। sarajū bhinna bhinna nara nārī ॥
dasaratha kausalyā sunu tātā। bibidha rūpa bharatādika bhrātā ॥
prati brahmāṇḍa rāma avatārā। dēkhuँ bālabinōda apārā ॥

dō. bhinna bhinna mai dīkha sabu ati bichitra harijāna।
aganita bhuvana phirēuँ prabhu rāma na dēkhēuँ āna ॥ 81(ka) ॥

sōi sisupana sōi sōbhā sōi kṛpāla raghubīra।
bhuvana bhuvana dēkhata phiruँ prērita mōha samīra ॥ 81(kha)

bhramata mōhi brahmāṇḍa anēkā। bītē manahuँ kalpa sata ēkā ॥
phirata phirata nija āśrama āyuँ। tahaँ puni rahi kaChu kāla gavāँyuँ ॥
nija prabhu janma avadha suni pāyuँ। nirbhara prēma haraṣi uṭhi dhāyuँ ॥
dēkhuँ janma mahōtsava jāī। jēhi bidhi prathama kahā maiṃ gāī ॥
rāma udara dēkhēuँ jaga nānā। dēkhata bani na jāi bakhānā ॥
tahaँ puni dēkhēuँ rāma sujānā। māyā pati kṛpāla bhagavānā ॥
karuँ bichāra bahōri bahōrī। mōha kalila byāpita mati mōrī ॥
ubhaya gharī mahaँ maiṃ saba dēkhā। bhayuँ bhramita mana mōha bisēṣā ॥

dō. dēkhi kṛpāla bikala mōhi bihaँsē taba raghubīra।
bihaँsatahīṃ mukha bāhēra āyuँ sunu matidhīra ॥ 82(ka) ॥

sōi larikāī mō sana karana lagē puni rāma।
kōṭi bhāँti samujhāvuँ manu na lahi biśrāma ॥ 82(kha) ॥

dēkhi charita yaha sō prabhutāī। samujhata dēha dasā bisarāī ॥
dharani parēuँ mukha āva na bātā। trāhi trāhi ārata jana trātā ॥
prēmākula prabhu mōhi bilōkī। nija māyā prabhutā taba rōkī ॥
kara sarōja prabhu mama sira dharēū। dīnadayāla sakala dukha harēū ॥
kīnha rāma mōhi bigata bimōhā। sēvaka sukhada kṛpā sandōhā ॥
prabhutā prathama bichāri bichārī। mana mahaँ hōi haraṣa ati bhārī ॥
bhagata baChalatā prabhu kai dēkhī। upajī mama ura prīti bisēṣī ॥
sajala nayana pulakita kara jōrī। kīnhiuँ bahu bidhi binaya bahōrī ॥

dō. suni saprēma mama bānī dēkhi dīna nija dāsa।
bachana sukhada gambhīra mṛdu bōlē ramānivāsa ॥ 83(ka) ॥

kākabhasuṇḍi māgu bara ati prasanna mōhi jāni।
animādika sidhi apara ridhi mōchCha sakala sukha khāni ॥ 83(kha) ॥

gyāna bibēka birati bigyānā। muni durlabha guna jē jaga nānā ॥
āju dēuँ saba saṃsaya nāhīṃ। māgu jō tōhi bhāva mana māhīm ॥
suni prabhu bachana adhika anurāgēuँ। mana anumāna karana taba lāgēūँ ॥
prabhu kaha dēna sakala sukha sahī। bhagati āpanī dēna na kahī ॥
bhagati hīna guna saba sukha aisē। lavana binā bahu biñjana jaisē ॥
bhajana hīna sukha kavanē kājā। asa bichāri bōlēuँ khagarājā ॥
jauṃ prabhu hōi prasanna bara dēhū। mō para karahu kṛpā aru nēhū ॥
mana bhāvata bara māguँ svāmī। tumha udāra ura antarajāmī ॥

dō. abirala bhagati bisudhda tava śruti purāna jō gāva।
jēhi khōjata jōgīsa muni prabhu prasāda kau pāva ॥ 84(ka) ॥

bhagata kalpataru pranata hita kṛpā sindhu sukha dhāma।
sōi nija bhagati mōhi prabhu dēhu dayā kari rāma ॥ 84(kha) ॥

ēvamastu kahi raghukulanāyaka। bōlē bachana parama sukhadāyaka ॥
sunu bāyasa taiṃ sahaja sayānā। kāhē na māgasi asa baradānā ॥

saba sukha khāni bhagati taiṃ māgī। nahiṃ jaga kau tōhi sama baḍa़bhāgī ॥
jō muni kōṭi jatana nahiṃ lahahīṃ। jē japa jōga anala tana dahahīm ॥
rījhēuँ dēkhi tōri chaturāī। māgēhu bhagati mōhi ati bhāī ॥
sunu bihaṅga prasāda aba mōrēṃ। saba subha guna basihahiṃ ura tōrēm ॥
bhagati gyāna bigyāna birāgā। jōga charitra rahasya bibhāgā ॥
jānaba taiṃ sabahī kara bhēdā। mama prasāda nahiṃ sādhana khēdā ॥

dōṃṃāyā sambhava bhrama saba aba na byāpihahiṃ tōhi।
jānēsu brahma anādi aja aguna gunākara mōhi ॥ 85(ka) ॥

mōhi bhagata priya santata asa bichāri sunu kāga।
kāyaँ bachana mana mama pada karēsu achala anurāga ॥ 85(kha) ॥

aba sunu parama bimala mama bānī। satya sugama nigamādi bakhānī ॥
nija siddhānta sunāvuँ tōhī। sunu mana dharu saba taji bhaju mōhī ॥
mama māyā sambhava saṃsārā। jīva charāchara bibidhi prakārā ॥
saba mama priya saba mama upajāē। saba tē adhika manuja mōhi bhāē ॥
tinha mahaँ dvija dvija mahaँ śrutidhārī। tinha mahuँ nigama dharama anusārī ॥
tinha mahaँ priya birakta puni gyānī। gyānihu tē ati priya bigyānī ॥
tinha tē puni mōhi priya nija dāsā। jēhi gati mōri na dūsari āsā ॥
puni puni satya kahuँ tōhi pāhīṃ। mōhi sēvaka sama priya kau nāhīm ॥
bhagati hīna birañchi kina hōī। saba jīvahu sama priya mōhi sōī ॥
bhagativanta ati nīchu prānī। mōhi prānapriya asi mama bānī ॥

dō. suchi susīla sēvaka sumati priya kahu kāhi na lāga।
śruti purāna kaha nīti asi sāvadhāna sunu kāga ॥ 86 ॥

ēka pitā kē bipula kumārā। hōhiṃ pṛthaka guna sīla achārā ॥
kau paṇḍinta kau tāpasa gyātā। kau dhanavanta sūra kau dātā ॥
kau sarbagya dharmarata kōī। saba para pitahi prīti sama hōī ॥
kau pitu bhagata bachana mana karmā। sapanēhuँ jāna na dūsara dharmā ॥
sō suta priya pitu prāna samānā। jadyapi sō saba bhāँti ayānā ॥
ēhi bidhi jīva charāchara jētē। trijaga dēva nara asura samētē ॥
akhila bisva yaha mōra upāyā। saba para mōhi barābari dāyā ॥
tinha mahaँ jō parihari mada māyā। bhajai mōhi mana bacha arū kāyā ॥

dō. purūṣa napuṃsaka nāri vā jīva charāchara kōi।
sarba bhāva bhaja kapaṭa taji mōhi parama priya sōi ॥ 87(ka) ॥

sō. satya kahuँ khaga tōhi suchi sēvaka mama prānapriya।
asa bichāri bhaju mōhi parihari āsa bharōsa saba ॥ 87(kha) ॥

kabahūँ kāla na byāpihi tōhī। sumirēsu bhajēsu nirantara mōhī ॥
prabhu bachanāmṛta suni na aghāūँ। tanu pulakita mana ati haraṣāūँ ॥
sō sukha jāni mana aru kānā। nahiṃ rasanā pahiṃ jāi bakhānā ॥
prabhu sōbhā sukha jānahiṃ nayanā। kahi kimi sakahiṃ tinhahi nahiṃ bayanā ॥
bahu bidhi mōhi prabōdhi sukha dēī। lagē karana sisu kautuka tēī ॥
sajala nayana kaChu mukha kari rūkhā। chiti mātu lāgī ati bhūkhā ॥
dēkhi mātu ātura uṭhi dhāī। kahi mṛdu bachana liē ura lāī ॥
gōda rākhi karāva paya pānā। raghupati charita lalita kara gānā ॥

sō. jēhi sukha lāgi purāri asubha bēṣa kṛta siva sukhada।
avadhapurī nara nāri tēhi sukha mahuँ santata magana ॥ 88(ka) ॥

sōi sukha lavalēsa jinha bāraka sapanēhuँ lahēu।
tē nahiṃ ganahiṃ khagēsa brahmasukhahi sajjana sumati ॥ 88(kha) ॥

maiṃ puni avadha rahēuँ kaChu kālā। dēkhēuँ bālabinōda rasālā ॥
rāma prasāda bhagati bara pāyuँ। prabhu pada bandi nijāśrama āyuँ ॥
taba tē mōhi na byāpī māyā। jaba tē raghunāyaka apanāyā ॥
yaha saba gupta charita maiṃ gāvā। hari māyāँ jimi mōhi nachāvā ॥
nija anubhava aba kahuँ khagēsā। binu hari bhajana na jāhi kalēsā ॥
rāma kṛpā binu sunu khagarāī। jāni na jāi rāma prabhutāī ॥
jānēṃ binu na hōi paratītī। binu paratīti hōi nahiṃ prītī ॥
prīti binā nahiṃ bhagati diḍha़āī। jimi khagapati jala kai chikanāī ॥

sō. binu gura hōi ki gyāna gyāna ki hōi birāga binu।
gāvahiṃ bēda purāna sukha ki lahia hari bhagati binu ॥ 89(ka) ॥

kau biśrāma ki pāva tāta sahaja santōṣa binu।
chalai ki jala binu nāva kōṭi jatana pachi pachi maria ॥ 89(kha) ॥

binu santōṣa na kāma nasāhīṃ। kāma aChata sukha sapanēhuँ nāhīm ॥
rāma bhajana binu miṭahiṃ ki kāmā। thala bihīna taru kabahuँ ki jāmā ॥
binu bigyāna ki samatā āvi। kau avakāsa ki nabha binu pāvi ॥
śraddhā binā dharma nahiṃ hōī। binu mahi gandha ki pāvi kōī ॥
binu tapa tēja ki kara bistārā। jala binu rasa ki hōi saṃsārā ॥
sīla ki mila binu budha sēvakāī। jimi binu tēja na rūpa gōsāī ॥
nija sukha binu mana hōi ki thīrā। parasa ki hōi bihīna samīrā ॥
kavaniu siddhi ki binu bisvāsā। binu hari bhajana na bhava bhaya nāsā ॥

dō. binu bisvāsa bhagati nahiṃ tēhi binu dravahiṃ na rāmu।
rāma kṛpā binu sapanēhuँ jīva na laha biśrāmu ॥ 90(ka) ॥

sō. asa bichāri matidhīra taji kutarka saṃsaya sakala।
bhajahu rāma raghubīra karunākara sundara sukhada ॥ 90(kha) ॥

nija mati sarisa nātha maiṃ gāī। prabhu pratāpa mahimā khagarāī ॥
kahēuँ na kaChu kari juguti bisēṣī। yaha saba maiṃ nija nayananhi dēkhī ॥
mahimā nāma rūpa guna gāthā। sakala amita ananta raghunāthā ॥
nija nija mati muni hari guna gāvahiṃ। nigama sēṣa siva pāra na pāvahim ॥
tumhahi ādi khaga masaka prajantā। nabha uḍa़āhiṃ nahiṃ pāvahiṃ antā ॥
timi raghupati mahimā avagāhā। tāta kabahuँ kau pāva ki thāhā ॥
rāmu kāma sata kōṭi subhaga tana। durgā kōṭi amita ari mardana ॥
sakra kōṭi sata sarisa bilāsā। nabha sata kōṭi amita avakāsā ॥

dō. maruta kōṭi sata bipula bala rabi sata kōṭi prakāsa।
sasi sata kōṭi susītala samana sakala bhava trāsa ॥ 91(ka) ॥

kāla kōṭi sata sarisa ati dustara durga duranta।
dhūmakētu sata kōṭi sama durādharaṣa bhagavanta ॥ 91(kha) ॥

prabhu agādha sata kōṭi patālā। samana kōṭi sata sarisa karālā ॥
tīratha amita kōṭi sama pāvana। nāma akhila agha pūga nasāvana ॥
himagiri kōṭi achala raghubīrā। sindhu kōṭi sata sama gambhīrā ॥
kāmadhēnu sata kōṭi samānā। sakala kāma dāyaka bhagavānā ॥
sārada kōṭi amita chaturāī। bidhi sata kōṭi sṛṣṭi nipunāī ॥
biṣnu kōṭi sama pālana kartā। rudra kōṭi sata sama saṃhartā ॥
dhanada kōṭi sata sama dhanavānā। māyā kōṭi prapañcha nidhānā ॥
bhāra dharana sata kōṭi ahīsā। niravadhi nirupama prabhu jagadīsā ॥

Chaṃ. nirupama na upamā āna rāma samāna rāmu nigama kahai।
jimi kōṭi sata khadyōta sama rabi kahata ati laghutā lahai ॥
ēhi bhāँti nija nija mati bilāsa munisa harihi bakhānahīṃ।
prabhu bhāva gāhaka ati kṛpāla saprēma suni sukha mānahīm ॥

dō. rāmu amita guna sāgara thāha ki pāvi kōi।
santanha sana jasa kiChu sunēuँ tumhahi sunāyuँ sōi ॥ 92(ka) ॥

sō. bhāva basya bhagavāna sukha nidhāna karunā bhavana।
taji mamatā mada māna bhajia sadā sītā ravana ॥ 92(kha) ॥

suni bhusuṇḍi kē bachana suhāē। haraṣita khagapati paṅkha phulāē ॥
nayana nīra mana ati haraṣānā। śrīraghupati pratāpa ura ānā ॥
pāChila mōha samujhi paChitānā। brahma anādi manuja kari mānā ॥
puni puni kāga charana siru nāvā। jāni rāma sama prēma baḍha़āvā ॥
gura binu bhava nidhi tari na kōī। jauṃ birañchi saṅkara sama hōī ॥
saṃsaya sarpa grasēu mōhi tātā। dukhada lahari kutarka bahu brātā ॥
tava sarūpa gāruḍa़i raghunāyaka। mōhi jiāyu jana sukhadāyaka ॥
tava prasāda mama mōha nasānā। rāma rahasya anūpama jānā ॥

dō. tāhi prasaṃsi bibidha bidhi sīsa nāi kara jōri।
bachana binīta saprēma mṛdu bōlēu garuḍa़ bahōri ॥ 93(ka) ॥

prabhu apanē abibēka tē būjhuँ svāmī tōhi।
kṛpāsindhu sādara kahahu jāni dāsa nija mōhi ॥ 93(kha) ॥

tumha sarbagya tanya tama pārā। sumati susīla sarala āchārā ॥
gyāna birati bigyāna nivāsā। raghunāyaka kē tumha priya dāsā ॥
kārana kavana dēha yaha pāī। tāta sakala mōhi kahahu bujhāī ॥
rāma charita sara sundara svāmī। pāyahu kahāँ kahahu nabhagāmī ॥
nātha sunā maiṃ asa siva pāhīṃ। mahā pralayahuँ nāsa tava nāhīm ॥
mudhā bachana nahiṃ īsvara kahī। sau mōrēṃ mana saṃsaya ahī ॥
aga jaga jīva nāga nara dēvā। nātha sakala jagu kāla kalēvā ॥
aṇḍa kaṭāha amita laya kārī। kālu sadā duratikrama bhārī ॥

sō. tumhahi na byāpata kāla ati karāla kārana kavana।
mōhi sō kahahu kṛpāla gyāna prabhāva ki jōga bala ॥ 94(ka) ॥

dō. prabhu tava āśrama āēँ mōra mōha bhrama bhāga।
kārana kavana sō nātha saba kahahu sahita anurāga ॥ 94(kha) ॥

garuḍa़ girā suni haraṣēu kāgā। bōlēu umā parama anurāgā ॥
dhanya dhanya tava mati uragārī। prasna tumhāri mōhi ati pyārī ॥
suni tava prasna saprēma suhāī। bahuta janama kai sudhi mōhi āī ॥
saba nija kathā kahuँ maiṃ gāī। tāta sunahu sādara mana lāī ॥
japa tapa makha sama dama brata dānā। birati bibēka jōga bigyānā ॥
saba kara phala raghupati pada prēmā। tēhi binu kau na pāvi Chēmā ॥
ēhi tana rāma bhagati maiṃ pāī। tātē mōhi mamatā adhikāī ॥
jēhi tēṃ kaChu nija svāratha hōī। tēhi para mamatā kara saba kōī ॥

sō. pannagāri asi nīti śruti sammata sajjana kahahiṃ।
ati nīchahu sana prīti karia jāni nija parama hita ॥ 95(ka) ॥

pāṭa kīṭa tēṃ hōi tēhi tēṃ pāṭambara ruchira।
kṛmi pāli sabu kōi parama apāvana prāna sama ॥ 95(kha) ॥

svāratha sāँcha jīva kahuँ ēhā। mana krama bachana rāma pada nēhā ॥
sōi pāvana sōi subhaga sarīrā। jō tanu pāi bhajia raghubīrā ॥
rāma bimukha lahi bidhi sama dēhī। kabi kōbida na prasaṃsahiṃ tēhī ॥
rāma bhagati ēhiṃ tana ura jāmī। tātē mōhi parama priya svāmī ॥
tajuँ na tana nija ichChā maranā। tana binu bēda bhajana nahiṃ baranā ॥
prathama mōhaँ mōhi bahuta bigōvā। rāma bimukha sukha kabahuँ na sōvā ॥
nānā janama karma puni nānā। kiē jōga japa tapa makha dānā ॥
kavana jōni janamēuँ jahaँ nāhīṃ। maiṃ khagēsa bhrami bhrami jaga māhīm ॥
dēkhēuँ kari saba karama gōsāī। sukhī na bhayuँ abahiṃ kī nāī ॥
sudhi mōhi nātha janma bahu kērī। siva prasāda mati mōhaँ na ghērī ॥

dō. prathama janma kē charita aba kahuँ sunahu bihagēsa।
suni prabhu pada rati upaji jātēṃ miṭahiṃ kalēsa ॥ 96(ka) ॥

pūruba kalpa ēka prabhu juga kalijuga mala mūla ॥
nara aru nāri adharma rata sakala nigama pratikūla ॥ 96(kha) ॥

tēhi kalijuga kōsalapura jāī। janmata bhayuँ sūdra tanu pāī ॥
siva sēvaka mana krama aru bānī। āna dēva nindaka abhimānī ॥
dhana mada matta parama bāchālā। ugrabuddhi ura dambha bisālā ॥
jadapi rahēuँ raghupati rajadhānī। tadapi na kaChu mahimā taba jānī ॥
aba jānā maiṃ avadha prabhāvā। nigamāgama purāna asa gāvā ॥
kavanēhuँ janma avadha basa jōī। rāma parāyana sō pari hōī ॥
avadha prabhāva jāna taba prānī। jaba ura basahiṃ rāmu dhanupānī ॥
sō kalikāla kaṭhina uragārī। pāpa parāyana saba nara nārī ॥

dō. kalimala grasē dharma saba lupta bhē sadagrantha।
dambhinha nija mati kalpi kari pragaṭa kiē bahu pantha ॥ 97(ka) ॥

bhē lōga saba mōhabasa lōbha grasē subha karma।
sunu harijāna gyāna nidhi kahuँ kaChuka kalidharma ॥ 97(kha) ॥

barana dharma nahiṃ āśrama chārī। śruti birōdha rata saba nara nārī ॥
dvija śruti bēchaka bhūpa prajāsana। kau nahiṃ māna nigama anusāsana ॥
māraga sōi jā kahuँ jōi bhāvā। paṇḍita sōi jō gāla bajāvā ॥
mithyārambha dambha rata jōī। tā kahuँ santa kahi saba kōī ॥
sōi sayāna jō paradhana hārī। jō kara dambha sō baḍa़ āchārī ॥
jau kaha jhūँṭha masakharī jānā। kalijuga sōi gunavanta bakhānā ॥
nirāchāra jō śruti patha tyāgī। kalijuga sōi gyānī sō birāgī ॥
jākēṃ nakha aru jaṭā bisālā। sōi tāpasa prasiddha kalikālā ॥

dō. asubha bēṣa bhūṣana dharēṃ bhachChābhachCha jē khāhiṃ।
tēi jōgī tēi siddha nara pūjya tē kalijuga māhim ॥ 98(ka) ॥

sō. jē apakārī chāra tinha kara gaurava mānya tēi।
mana krama bachana labāra tēi bakatā kalikāla mahuँ ॥ 98(kha) ॥

nāri bibasa nara sakala gōsāī। nāchahiṃ naṭa markaṭa kī nāī ॥
sūdra dvijanha upadēsahiṃ gyānā। mēli janēū lēhiṃ kudānā ॥
saba nara kāma lōbha rata krōdhī। dēva bipra śruti santa birōdhī ॥
guna mandira sundara pati tyāgī। bhajahiṃ nāri para puruṣa abhāgī ॥
saubhāginīṃ bibhūṣana hīnā। bidhavanha kē siṅgāra nabīnā ॥
gura siṣa badhira andha kā lēkhā। ēka na suni ēka nahiṃ dēkhā ॥
hari siṣya dhana sōka na harī। sō gura ghōra naraka mahuँ parī ॥
mātu pitā bālakanhi bōlābahiṃ। udara bharai sōi dharma sikhāvahim ॥

dō. brahma gyāna binu nāri nara kahahiṃ na dūsari bāta।
kauḍa़ī lāgi lōbha basa karahiṃ bipra gura ghāta ॥ 99(ka) ॥

bādahiṃ sūdra dvijanha sana hama tumha tē kaChu ghāṭi।
jāni brahma sō biprabara āँkhi dēkhāvahiṃ ḍāṭi ॥ 99(kha) ॥

para triya lampaṭa kapaṭa sayānē। mōha drōha mamatā lapaṭānē ॥
tēi abhēdabādī gyānī nara। dēkhā mēṃ charitra kalijuga kara ॥
āpu gē aru tinhahū ghālahiṃ। jē kahuँ sata māraga pratipālahim ॥
kalpa kalpa bhari ēka ēka narakā। parahiṃ jē dūṣahiṃ śruti kari tarakā ॥
jē baranādhama tēli kumhārā। svapacha kirāta kōla kalavārā ॥
nāri muī gṛha sampati nāsī। mūḍa़ muḍa़āi hōhiṃ sanyāsī ॥
tē bipranha sana āpu pujāvahiṃ। ubhaya lōka nija hātha nasāvahim ॥
bipra nirachChara lōlupa kāmī। nirāchāra saṭha bṛṣalī svāmī ॥
sūdra karahiṃ japa tapa brata nānā। baiṭhi barāsana kahahiṃ purānā ॥
saba nara kalpita karahiṃ achārā। jāi na barani anīti apārā ॥

dō. bhē barana saṅkara kali bhinnasētu saba lōga।
karahiṃ pāpa pāvahiṃ dukha bhaya ruja sōka biyōga ॥ 100(ka) ॥

śruti sammata hari bhakti patha sañjuta birati bibēka।
tēhi na chalahiṃ nara mōha basa kalpahiṃ pantha anēka ॥ 100(kha) ॥

Chaṃ. bahu dāma saँvārahiṃ dhāma jatī। biṣayā hari līnhi na rahi biratī ॥
tapasī dhanavanta daridra gṛhī। kali kautuka tāta na jāta kahī ॥
kulavanti nikārahiṃ nāri satī। gṛha ānihiṃ chērī nibēri gatī ॥
suta mānahiṃ mātu pitā taba lauṃ। abalānana dīkha nahīṃ jaba laum ॥
sasurāri piāri lagī jaba tēṃ। riparūpa kuṭumba bhē taba tēm ॥
nṛpa pāpa parāyana dharma nahīṃ। kari daṇḍa biḍamba prajā nitahīm ॥
dhanavanta kulīna malīna apī। dvija chinha janēu ughāra tapī ॥
nahiṃ māna purāna na bēdahi jō। hari sēvaka santa sahī kali sō।
kabi bṛnda udāra dunī na sunī। guna dūṣaka brāta na kō’pi gunī ॥
kali bārahiṃ bāra dukāla parai। binu anna dukhī saba lōga marai ॥

dō. sunu khagēsa kali kapaṭa haṭha dambha dvēṣa pāṣaṇḍa।
māna mōha mārādi mada byāpi rahē brahmaṇḍa ॥ 101(ka) ॥

tāmasa dharma karahiṃ nara japa tapa brata makha dāna।
dēva na baraṣahiṃ dharanīṃ bē na jāmahiṃ dhāna ॥ 101(kha) ॥

Chaṃ. abalā kacha bhūṣana bhūri Chudhā। dhanahīna dukhī mamatā bahudhā ॥
sukha chāhahiṃ mūḍha़ na dharma ratā। mati thōri kaṭhōri na kōmalatā ॥ 1 ॥

nara pīḍa़ita rōga na bhōga kahīṃ। abhimāna birōdha akāranahīm ॥
laghu jīvana sambatu pañcha dasā। kalapānta na nāsa gumānu asā ॥ 2 ॥

kalikāla bihāla kiē manujā। nahiṃ mānata kvau anujā tanujā।
nahiṃ tōṣa bichāra na sītalatā। saba jāti kujāti bhē magatā ॥ 3 ॥

iriṣā paruṣāchChara lōlupatā। bhari pūri rahī samatā bigatā ॥
saba lōga biyōga bisōka huē। baranāśrama dharma achāra gē ॥ 4 ॥

dama dāna dayā nahiṃ jānapanī। jaḍa़tā parabañchanatāti ghanī ॥
tanu pōṣaka nāri narā sagarē। paranindaka jē jaga mō bagarē ॥ 5 ॥

dō. sunu byālāri kāla kali mala avaguna āgāra।
gunuँ bahuta kalijuga kara binu prayāsa nistāra ॥ 102(ka) ॥

kṛtajuga trētā dvāpara pūjā makha aru jōga।
jō gati hōi sō kali hari nāma tē pāvahiṃ lōga ॥ 102(kha) ॥

kṛtajuga saba jōgī bigyānī। kari hari dhyāna tarahiṃ bhava prānī ॥
trētāँ bibidha jagya nara karahīṃ। prabhuhi samarpi karma bhava tarahīm ॥
dvāpara kari raghupati pada pūjā। nara bhava tarahiṃ upāya na dūjā ॥
kalijuga kēvala hari guna gāhā। gāvata nara pāvahiṃ bhava thāhā ॥
kalijuga jōga na jagya na gyānā। ēka adhāra rāma guna gānā ॥
saba bharōsa taji jō bhaja rāmahi। prēma samēta gāva guna grāmahi ॥
sōi bhava tara kaChu saṃsaya nāhīṃ। nāma pratāpa pragaṭa kali māhīm ॥
kali kara ēka punīta pratāpā। mānasa punya hōhiṃ nahiṃ pāpā ॥

dō. kalijuga sama juga āna nahiṃ jauṃ nara kara bisvāsa।
gāi rāma guna gana bimalaँ bhava tara binahiṃ prayāsa ॥ 103(ka) ॥

pragaṭa chāri pada dharma kē kalila mahuँ ēka pradhāna।
jēna kēna bidhi dīnhēṃ dāna kari kalyāna ॥ 103(kha) ॥

nita juga dharma hōhiṃ saba kērē। hṛdayaँ rāma māyā kē prērē ॥
suddha satva samatā bigyānā। kṛta prabhāva prasanna mana jānā ॥
satva bahuta raja kaChu rati karmā। saba bidhi sukha trētā kara dharmā ॥
bahu raja svalpa satva kaChu tāmasa। dvāpara dharma haraṣa bhaya mānasa ॥
tāmasa bahuta rajōguna thōrā। kali prabhāva birōdha chahuँ ōrā ॥
budha juga dharma jāni mana māhīṃ। taji adharma rati dharma karāhīm ॥
kāla dharma nahiṃ byāpahiṃ tāhī। raghupati charana prīti ati jāhī ॥
naṭa kṛta bikaṭa kapaṭa khagarāyā। naṭa sēvakahi na byāpi māyā ॥

dō. hari māyā kṛta dōṣa guna binu hari bhajana na jāhiṃ।
bhajia rāma taji kāma saba asa bichāri mana māhim ॥ 104(ka) ॥

tēhi kalikāla baraṣa bahu basēuँ avadha bihagēsa।
parēu dukāla bipati basa taba maiṃ gayuँ bidēsa ॥ 104(kha) ॥

gayuँ ujēnī sunu uragārī। dīna malīna daridra dukhārī ॥
gēँ kāla kaChu sampati pāī। tahaँ puni karuँ sambhu sēvakāī ॥
bipra ēka baidika siva pūjā। kari sadā tēhi kāju na dūjā ॥
parama sādhu paramāratha bindaka। sambhu upāsaka nahiṃ hari nindaka ॥
tēhi sēvuँ maiṃ kapaṭa samētā। dvija dayāla ati nīti nikētā ॥
bāhija namra dēkhi mōhi sāīṃ। bipra paḍha़āva putra kī nāīm ॥
sambhu mantra mōhi dvijabara dīnhā। subha upadēsa bibidha bidhi kīnhā ॥
japuँ mantra siva mandira jāī। hṛdayaँ dambha ahamiti adhikāī ॥

dō. maiṃ khala mala saṅkula mati nīcha jāti basa mōha।
hari jana dvija dēkhēṃ jaruँ karuँ biṣnu kara drōha ॥ 105(ka) ॥

sō. gura nita mōhi prabōdha dukhita dēkhi ācharana mama।
mōhi upaji ati krōdha dambhihi nīti ki bhāvī ॥ 105(kha) ॥

ēka bāra gura līnha bōlāī। mōhi nīti bahu bhāँti sikhāī ॥
siva sēvā kara phala suta sōī। abirala bhagati rāma pada hōī ॥
rāmahi bhajahiṃ tāta siva dhātā। nara pāvaँra kai kētika bātā ॥
jāsu charana aja siva anurāgī। tātu drōhaँ sukha chahasi abhāgī ॥
hara kahuँ hari sēvaka gura kahēū। suni khaganātha hṛdaya mama dahēū ॥
adhama jāti maiṃ bidyā pāēँ। bhayuँ jathā ahi dūdha piāēँ ॥
mānī kuṭila kubhāgya kujātī। gura kara drōha karuँ dinu rātī ॥
ati dayāla gura svalpa na krōdhā। puni puni mōhi sikhāva subōdhā ॥
jēhi tē nīcha baḍa़āī pāvā। sō prathamahiṃ hati tāhi nasāvā ॥
dhūma anala sambhava sunu bhāī। tēhi bujhāva ghana padavī pāī ॥
raja maga parī nirādara rahī। saba kara pada prahāra nita sahī ॥
maruta uḍa़āva prathama tēhi bharī। puni nṛpa nayana kirīṭanhi parī ॥
sunu khagapati asa samujhi prasaṅgā। budha nahiṃ karahiṃ adhama kara saṅgā ॥
kabi kōbida gāvahiṃ asi nītī। khala sana kalaha na bhala nahiṃ prītī ॥
udāsīna nita rahia gōsāīṃ। khala pariharia svāna kī nāīm ॥
maiṃ khala hṛdayaँ kapaṭa kuṭilāī। gura hita kahi na mōhi sōhāī ॥

dō. ēka bāra hara mandira japata rahēuँ siva nāma।
gura āyu abhimāna tēṃ uṭhi nahiṃ kīnha pranāma ॥ 106(ka) ॥

sō dayāla nahiṃ kahēu kaChu ura na rōṣa lavalēsa।
ati agha gura apamānatā sahi nahiṃ sakē mahēsa ॥ 106(kha) ॥

mandira mājha bhī nabha bānī। rē hatabhāgya agya abhimānī ॥
jadyapi tava gura kēṃ nahiṃ krōdhā। ati kṛpāla chita samyaka bōdhā ॥
tadapi sāpa saṭha daihuँ tōhī। nīti birōdha sōhāi na mōhī ॥
jauṃ nahiṃ daṇḍa karauṃ khala tōrā। bhraṣṭa hōi śrutimāraga mōrā ॥
jē saṭha gura sana iriṣā karahīṃ। raurava naraka kōṭi juga parahīm ॥
trijaga jōni puni dharahiṃ sarīrā। ayuta janma bhari pāvahiṃ pīrā ॥
baiṭha rahēsi ajagara iva pāpī। sarpa hōhi khala mala mati byāpī ॥
mahā biṭapa kōṭara mahuँ jāī ॥ rahu adhamādhama adhagati pāī ॥

dō. hāhākāra kīnha gura dāruna suni siva sāpa ॥
kampita mōhi bilōki ati ura upajā paritāpa ॥ 107(ka) ॥

kari daṇḍavata saprēma dvija siva sanmukha kara jōri।
binaya karata gadagada svara samujhi ghōra gati mōri ॥ 107(kha) ॥

namāmīśamīśāna nirvāṇarūpaṃ। vimbhuṃ byāpakaṃ brahma vēdasvarūpaṃ।
nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha। chidākāśamākāśavāsaṃ bhajē’ham ॥
nirākāramōṅkāramūlaṃ turīyaṃ। girā gyāna gōtītamīśaṃ girīśam ॥
karālaṃ mahākāla kālaṃ kṛpālaṃ। guṇāgāra saṃsārapāraṃ natō’ham ॥
tuṣārādri saṅkāśa gauraṃ gabhīraṃ। manōbhūta kōṭi prabhā śrī śarīram ॥
sphuranmauli kallōlinī chāru gaṅgā। lasadbhālabālēndu kaṇṭhē bhujaṅgā ॥
chalatkuṇḍalaṃ bhrū sunētraṃ viśālaṃ। prasannānanaṃ nīlakaṇṭhaṃ dayālam ॥
mṛgādhīśacharmāmbaraṃ muṇḍamālaṃ। priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ॥
prachaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśaṃ। akhaṇḍaṃ ajaṃ bhānukōṭiprakāśam ॥
trayaḥśūla nirmūlanaṃ śūlapāṇiṃ। bhajē’haṃ bhavānīpatiṃ bhāvagamyam ॥
kalātīta kalyāṇa kalpāntakārī। sadā sajjanāndadātā purārī ॥
chidānandasandōha mōhāpahārī। prasīda prasīda prabhō manmathārī ॥
na yāvad umānātha pādāravindaṃ। bhajantīha lōkē parē vā narāṇām ॥
na tāvatsukhaṃ śānti santāpanāśaṃ। prasīda prabhō sarvabhūtādhivāsam ॥
na jānāmi yōgaṃ japaṃ naiva pūjāṃ। natō’haṃ sadā sarvadā śambhu tubhyam ॥
jarā janma duḥkhaugha tātapyamānaṃ। prabhō pāhi āpannamāmīśa śambhō ॥
ślōka-rudrāṣṭakamidaṃ prōktaṃ viprēṇa haratōṣayē।
yē paṭhanti narā bhaktyā tēṣāṃ śambhuḥ prasīdati ॥ 9 ॥

dō. -suni binatī sarbagya siva dēkhi bripra anurāgu।
puni mandira nabhabānī bhi dvijabara bara māgu ॥ 108(ka) ॥

jauṃ prasanna prabhu mō para nātha dīna para nēhu।
nija pada bhagati dēi prabhu puni dūsara bara dēhu ॥ 108(kha) ॥

tava māyā basa jīva jaḍa़ santata phiri bhulāna।
tēhi para krōdha na karia prabhu kṛpā sindhu bhagavāna ॥ 108(ga) ॥

saṅkara dīnadayāla aba ēhi para hōhu kṛpāla।
sāpa anugraha hōi jēhiṃ nātha thōrēhīṃ kāla ॥ 108(gha) ॥

ēhi kara hōi parama kalyānā। sōi karahu aba kṛpānidhānā ॥
bipragirā suni parahita sānī। ēvamastu iti bhi nabhabānī ॥
jadapi kīnha ēhiṃ dāruna pāpā। maiṃ puni dīnha kōpa kari sāpā ॥
tadapi tumhāra sādhutā dēkhī। karihuँ ēhi para kṛpā bisēṣī ॥
Chamāsīla jē para upakārī। tē dvija mōhi priya jathā kharārī ॥
mōra śrāpa dvija byartha na jāihi। janma sahasa avasya yaha pāihi ॥
janamata marata dusaha dukha hōī। ahi svalpu nahiṃ byāpihi sōī ॥
kavanēuँ janma miṭihi nahiṃ gyānā। sunahi sūdra mama bachana pravānā ॥
raghupati purīṃ janma taba bhayū। puni taiṃ mama sēvāँ mana dayū ॥
purī prabhāva anugraha mōrēṃ। rāma bhagati upajihi ura tōrēm ॥
sunu mama bachana satya aba bhāī। haritōṣana brata dvija sēvakāī ॥
aba jani karahi bipra apamānā। jānēhu santa ananta samānā ॥
indra kulisa mama sūla bisālā। kāladaṇḍa hari chakra karālā ॥
jō inha kara mārā nahiṃ marī। bipradrōha pāvaka sō jarī ॥
asa bibēka rākhēhu mana māhīṃ। tumha kahaँ jaga durlabha kaChu nāhīm ॥
auru ēka āsiṣā mōrī। apratihata gati hōihi tōrī ॥

dō. suni siva bachana haraṣi gura ēvamastu iti bhāṣi।
mōhi prabōdhi gayu gṛha sambhu charana ura rākhi ॥ 109(ka) ॥

prērita kāla bidhi giri jāi bhayuँ maiṃ byāla।
puni prayāsa binu sō tanu jajēuँ gēँ kaChu kāla ॥ 109(kha) ॥

jōi tanu dharuँ tajuँ puni anāyāsa harijāna।
jimi nūtana paṭa pahiri nara parihari purāna ॥ 109(ga) ॥

sivaँ rākhī śruti nīti aru maiṃ nahiṃ pāvā klēsa।
ēhi bidhi dharēuँ bibidha tanu gyāna na gayu khagēsa ॥ 109(gha) ॥

trijaga dēva nara jōi tanu dharuँ। tahaँ tahaँ rāma bhajana anusarūँ ॥
ēka sūla mōhi bisara na kāū। gura kara kōmala sīla subhāū ॥
charama dēha dvija kai maiṃ pāī। sura durlabha purāna śruti gāī ॥
khēluँ tahūँ bālakanha mīlā। karuँ sakala raghunāyaka līlā ॥
prauḍha़ bhēँ mōhi pitā paḍha़āvā। samajhuँ sunuँ gunuँ nahiṃ bhāvā ॥
mana tē sakala bāsanā bhāgī। kēvala rāma charana laya lāgī ॥
kahu khagēsa asa kavana abhāgī। kharī sēva suradhēnuhi tyāgī ॥
prēma magana mōhi kaChu na sōhāī। hārēu pitā paḍha़āi paḍha़āī ॥
bhē kālabasa jaba pitu mātā। maiṃ bana gayuँ bhajana janatrātā ॥
jahaँ jahaँ bipina munīsvara pāvuँ। āśrama jāi jāi siru nāvuँ ॥
būjhata tinhahi rāma guna gāhā। kahahiṃ sunuँ haraṣita khaganāhā ॥
sunata phiruँ hari guna anubādā। abyāhata gati sambhu prasādā ॥
Chūṭī tribidha īṣanā gāḍha़ī। ēka lālasā ura ati bāḍha़ī ॥
rāma charana bārija jaba dēkhauṃ। taba nija janma saphala kari lēkhaum ॥
jēhi pūँChuँ sōi muni asa kahī। īsvara sarba bhūtamaya ahī ॥
nirguna mata nahiṃ mōhi sōhāī। saguna brahma rati ura adhikāī ॥

dō. gura kē bachana surati kari rāma charana manu lāga।
raghupati jasa gāvata phiruँ Chana Chana nava anurāga ॥ 110(ka) ॥

mēru sikhara baṭa Chāyāँ muni lōmasa āsīna।
dēkhi charana siru nāyuँ bachana kahēuँ ati dīna ॥ 110(kha) ॥

suni mama bachana binīta mṛdu muni kṛpāla khagarāja।
mōhi sādara pūँChata bhē dvija āyahu kēhi kāja ॥ 110(ga) ॥

taba maiṃ kahā kṛpānidhi tumha sarbagya sujāna।
saguna brahma avarādhana mōhi kahahu bhagavāna ॥ 110(gha) ॥

taba muniṣa raghupati guna gāthā। kahē kaChuka sādara khaganāthā ॥
brahmagyāna rata muni bigyāni। mōhi parama adhikārī jānī ॥
lāgē karana brahma upadēsā। aja advēta aguna hṛdayēsā ॥
akala anīha anāma arupā। anubhava gamya akhaṇḍa anūpā ॥
mana gōtīta amala abināsī। nirbikāra niravadhi sukha rāsī ॥
sō taiṃ tāhi tōhi nahiṃ bhēdā। bāri bīchi iva gāvahi bēdā ॥
bibidha bhāँti mōhi muni samujhāvā। nirguna mata mama hṛdayaँ na āvā ॥
puni maiṃ kahēuँ nāi pada sīsā। saguna upāsana kahahu munīsā ॥
rāma bhagati jala mama mana mīnā। kimi bilagāi munīsa prabīnā ॥
sōi upadēsa kahahu kari dāyā। nija nayananhi dēkhauṃ raghurāyā ॥
bhari lōchana bilōki avadhēsā। taba sunihuँ nirguna upadēsā ॥
muni puni kahi harikathā anūpā। khaṇḍi saguna mata aguna nirūpā ॥
taba maiṃ nirguna mata kara dūrī। saguna nirūpuँ kari haṭha bhūrī ॥
uttara pratiuttara maiṃ kīnhā। muni tana bhē krōdha kē chīnhā ॥
sunu prabhu bahuta avagyā kiēँ। upaja krōdha gyāninha kē hiēँ ॥
ati saṅgharaṣana jauṃ kara kōī। anala pragaṭa chandana tē hōī ॥

dō. -bārambāra sakōpa muni kari nirupana gyāna।
maiṃ apanēṃ mana baiṭha taba karuँ bibidha anumāna ॥ 111(ka) ॥

krōdha ki dvētabuddhi binu dvaita ki binu agyāna।
māyābasa pariChinna jaḍa़ jīva ki īsa samāna ॥ 111(kha) ॥

kabahuँ ki dukha saba kara hita tākēṃ। tēhi ki daridra parasa mani jākēm ॥
paradrōhī kī hōhiṃ nisaṅkā। kāmī puni ki rahahiṃ akalaṅkā ॥
baṃsa ki raha dvija anahita kīnhēṃ। karma ki hōhiṃ svarūpahi chīnhēm ॥
kāhū sumati ki khala saँga jāmī। subha gati pāva ki paratriya gāmī ॥
bhava ki parahiṃ paramātmā bindaka। sukhī ki hōhiṃ kabahuँ harinindaka ॥
rāju ki rahi nīti binu jānēṃ। agha ki rahahiṃ haricharita bakhānēm ॥
pāvana jasa ki punya binu hōī। binu agha ajasa ki pāvi kōī ॥
lābhu ki kiChu hari bhagati samānā। jēhi gāvahiṃ śruti santa purānā ॥
hāni ki jaga ēhi sama kiChu bhāī। bhajia na rāmahi nara tanu pāī ॥
agha ki pisunatā sama kaChu ānā। dharma ki dayā sarisa harijānā ॥
ēhi bidhi amiti juguti mana gunūँ। muni upadēsa na sādara sunūँ ॥
puni puni saguna pachCha maiṃ rōpā। taba muni bōlēu bachana sakōpā ॥
mūḍha़ parama sikha dēuँ na mānasi। uttara pratiuttara bahu ānasi ॥
satya bachana bisvāsa na karahī। bāyasa iva sabahī tē ḍarahī ॥
saṭha svapachCha taba hṛdayaँ bisālā। sapadi hōhi pachChī chaṇḍālā ॥
līnha śrāpa maiṃ sīsa chaḍha़āī। nahiṃ kaChu bhaya na dīnatā āī ॥

dō. turata bhayuँ maiṃ kāga taba puni muni pada siru nāi।
sumiri rāma raghubaṃsa mani haraṣita chalēuँ uḍa़āi ॥ 112(ka) ॥

umā jē rāma charana rata bigata kāma mada krōdha ॥
nija prabhumaya dēkhahiṃ jagata kēhi sana karahiṃ birōdha ॥ 112(kha) ॥

sunu khagēsa nahiṃ kaChu riṣi dūṣana। ura prēraka raghubaṃsa bibhūṣana ॥
kṛpāsindhu muni mati kari bhōrī। līnhi prēma parichChā mōrī ॥
mana bacha krama mōhi nija jana jānā। muni mati puni phērī bhagavānā ॥
riṣi mama mahata sīlatā dēkhī। rāma charana bisvāsa bisēṣī ॥
ati bisamaya puni puni paChitāī। sādara muni mōhi līnha bōlāī ॥
mama paritōṣa bibidha bidhi kīnhā। haraṣita rāmamantra taba dīnhā ॥
bālakarūpa rāma kara dhyānā। kahēu mōhi muni kṛpānidhānā ॥
sundara sukhada mihi ati bhāvā। sō prathamahiṃ maiṃ tumhahi sunāvā ॥
muni mōhi kaChuka kāla tahaँ rākhā। rāmacharitamānasa taba bhāṣā ॥
sādara mōhi yaha kathā sunāī। puni bōlē muni girā suhāī ॥
rāmacharita sara gupta suhāvā। sambhu prasāda tāta maiṃ pāvā ॥
tōhi nija bhagata rāma kara jānī। tātē maiṃ saba kahēuँ bakhānī ॥
rāma bhagati jinha kēṃ ura nāhīṃ। kabahuँ na tāta kahia tinha pāhīm ॥
muni mōhi bibidha bhāँti samujhāvā। maiṃ saprēma muni pada siru nāvā ॥
nija kara kamala parasi mama sīsā। haraṣita āsiṣa dīnha munīsā ॥
rāma bhagati abirala ura tōrēṃ। basihi sadā prasāda aba mōrēm ॥

dō. -sadā rāma priya hōhu tumha subha guna bhavana amāna।
kāmarūpa ichdhāmarana gyāna birāga nidhāna ॥ 113(ka) ॥

jēṃhiṃ āśrama tumha basaba puni sumirata śrībhagavanta।
byāpihi tahaँ na abidyā jōjana ēka prajanta ॥ 113(kha) ॥

kāla karma guna dōṣa subhāū। kaChu dukha tumhahi na byāpihi kāū ॥
rāma rahasya lalita bidhi nānā। gupta pragaṭa itihāsa purānā ॥
binu śrama tumha jānaba saba sōū। nita nava nēha rāma pada hōū ॥
jō ichChā karihahu mana māhīṃ। hari prasāda kaChu durlabha nāhīm ॥
suni muni āsiṣa sunu matidhīrā। brahmagirā bhi gagana gaँbhīrā ॥
ēvamastu tava bacha muni gyānī। yaha mama bhagata karma mana bānī ॥
suni nabhagirā haraṣa mōhi bhayū। prēma magana saba saṃsaya gayū ॥
kari binatī muni āyasu pāī। pada sarōja puni puni siru nāī ॥
haraṣa sahita ēhiṃ āśrama āyuँ। prabhu prasāda durlabha bara pāyuँ ॥
ihāँ basata mōhi sunu khaga īsā। bītē kalapa sāta aru bīsā ॥
karuँ sadā raghupati guna gānā। sādara sunahiṃ bihaṅga sujānā ॥
jaba jaba avadhapurīṃ raghubīrā। dharahiṃ bhagata hita manuja sarīrā ॥
taba taba jāi rāma pura rahūँ। sisulīlā bilōki sukha lahūँ ॥
puni ura rākhi rāma sisurūpā। nija āśrama āvuँ khagabhūpā ॥
kathā sakala maiṃ tumhahi sunāī। kāga dēha jēhiṃ kārana pāī ॥
kahiuँ tāta saba prasna tumhārī। rāma bhagati mahimā ati bhārī ॥

dō. tātē yaha tana mōhi priya bhayu rāma pada nēha।
nija prabhu darasana pāyuँ gē sakala sandēha ॥ 114(ka) ॥

māsapārāyaṇa, untīsavāँ viśrāma
bhagati pachCha haṭha kari rahēuँ dīnhi mahāriṣi sāpa।
muni durlabha bara pāyuँ dēkhahu bhajana pratāpa ॥ 114(kha) ॥

jē asi bhagati jāni pariharahīṃ। kēvala gyāna hētu śrama karahīm ॥
tē jaḍa़ kāmadhēnu gṛhaँ tyāgī। khōjata āku phirahiṃ paya lāgī ॥
sunu khagēsa hari bhagati bihāī। jē sukha chāhahiṃ āna upāī ॥
tē saṭha mahāsindhu binu taranī। pairi pāra chāhahiṃ jaḍa़ karanī ॥
suni bhasuṇḍi kē bachana bhavānī। bōlēu garuḍa़ haraṣi mṛdu bānī ॥
tava prasāda prabhu mama ura māhīṃ। saṃsaya sōka mōha bhrama nāhīm ॥
sunēuँ punīta rāma guna grāmā। tumharī kṛpāँ lahēuँ biśrāmā ॥
ēka bāta prabhu pūँChuँ tōhī। kahahu bujhāi kṛpānidhi mōhī ॥
kahahiṃ santa muni bēda purānā। nahiṃ kaChu durlabha gyāna samānā ॥
sōi muni tumha sana kahēu gōsāīṃ। nahiṃ ādarēhu bhagati kī nāīm ॥
gyānahi bhagatihi antara kētā। sakala kahahu prabhu kṛpā nikētā ॥
suni uragāri bachana sukha mānā। sādara bōlēu kāga sujānā ॥
bhagatihi gyānahi nahiṃ kaChu bhēdā। ubhaya harahiṃ bhava sambhava khēdā ॥
nātha munīsa kahahiṃ kaChu antara। sāvadhāna sau sunu bihaṅgabara ॥
gyāna birāga jōga bigyānā। ē saba puruṣa sunahu harijānā ॥
puruṣa pratāpa prabala saba bhāँtī। abalā abala sahaja jaḍa़ jātī ॥

dō. -puruṣa tyāgi saka nārihi jō birakta mati dhīra ॥
na tu kāmī biṣayābasa bimukha jō pada raghubīra ॥ 115(ka) ॥

sō. sau muni gyānanidhāna mṛganayanī bidhu mukha nirakhi।
bibasa hōi harijāna nāri biṣnu māyā pragaṭa ॥ 115(kha) ॥

ihāँ na pachChapāta kaChu rākhuँ। bēda purāna santa mata bhāṣuँ ॥
mōha na nāri nāri kēṃ rūpā। pannagāri yaha rīti anūpā ॥
māyā bhagati sunahu tumha dōū। nāri barga jāni saba kōū ॥
puni raghubīrahi bhagati piārī। māyā khalu nartakī bichārī ॥
bhagatihi sānukūla raghurāyā। tātē tēhi ḍarapati ati māyā ॥
rāma bhagati nirupama nirupādhī। basi jāsu ura sadā abādhī ॥
tēhi bilōki māyā sakuchāī। kari na saki kaChu nija prabhutāī ॥
asa bichāri jē muni bigyānī। jāchahīṃ bhagati sakala sukha khānī ॥

dō. yaha rahasya raghunātha kara bēgi na jāni kōi।
jō jāni raghupati kṛpāँ sapanēhuँ mōha na hōi ॥ 116(ka) ॥

auru gyāna bhagati kara bhēda sunahu suprabīna।
jō suni hōi rāma pada prīti sadā abiChīna ॥ 116(kha) ॥

sunahu tāta yaha akatha kahānī। samujhata bani na jāi bakhānī ॥
īsvara aṃsa jīva abināsī। chētana amala sahaja sukha rāsī ॥
sō māyābasa bhayu gōsāīṃ। baँdhyō kīra marakaṭa kī nāī ॥
jaḍa़ chētanahi granthi pari gī। jadapi mṛṣā Chūṭata kaṭhinī ॥
taba tē jīva bhayu saṃsārī। Chūṭa na granthi na hōi sukhārī ॥
śruti purāna bahu kahēu upāī। Chūṭa na adhika adhika arujhāī ॥
jīva hṛdayaँ tama mōha bisēṣī। granthi Chūṭa kimi pari na dēkhī ॥
asa sañjōga īsa jaba karī। tabahuँ kadāchita sō niruarī ॥
sāttvika śraddhā dhēnu suhāī। jauṃ hari kṛpāँ hṛdayaँ basa āī ॥
japa tapa brata jama niyama apārā। jē śruti kaha subha dharma achārā ॥
tēi tṛna harita charai jaba gāī। bhāva bachCha sisu pāi pēnhāī ॥
nōi nibṛtti pātra bisvāsā। nirmala mana ahīra nija dāsā ॥
parama dharmamaya paya duhi bhāī। avaṭai anala akāma bihāī ॥
tōṣa maruta taba Chamāँ juḍa़āvai। dhṛti sama jāvanu dēi jamāvai ॥
muditāँ mathaiṃ bichāra mathānī। dama adhāra raju satya subānī ॥
taba mathi kāḍha़i lēi navanītā। bimala birāga subhaga supunītā ॥

dō. jōga agini kari pragaṭa taba karma subhāsubha lāi।
buddhi sirāvaiṃ gyāna ghṛta mamatā mala jari jāi ॥ 117(ka) ॥

taba bigyānarūpini buddhi bisada ghṛta pāi।
chitta diā bhari dharai dṛḍha़ samatā diaṭi banāi ॥ 117(kha) ॥

tīni avasthā tīni guna tēhi kapāsa tēṃ kāḍha़i।
tūla turīya saँvāri puni bātī karai sugāḍha़i ॥ 117(ga) ॥

sō. ēhi bidhi lēsai dīpa tēja rāsi bigyānamaya ॥
jātahiṃ jāsu samīpa jarahiṃ madādika salabha saba ॥ 117(gha) ॥

sōhamasmi iti bṛtti akhaṇḍā। dīpa sikhā sōi parama prachaṇḍā ॥
ātama anubhava sukha suprakāsā। taba bhava mūla bhēda bhrama nāsā ॥
prabala abidyā kara parivārā। mōha ādi tama miṭi apārā ॥
taba sōi buddhi pāi uँjiārā। ura gṛhaँ baiṭhi granthi niruārā ॥
Chōrana granthi pāva jauṃ sōī। taba yaha jīva kṛtāratha hōī ॥
Chōrata granthi jāni khagarāyā। bighna anēka kari taba māyā ॥
riddhi siddhi prēri bahu bhāī। buddhahi lōbha dikhāvahiṃ āī ॥
kala bala Chala kari jāhiṃ samīpā। añchala bāta bujhāvahiṃ dīpā ॥
hōi buddhi jauṃ parama sayānī। tinha tana chitava na anahita jānī ॥
jauṃ tēhi bighna buddhi nahiṃ bādhī। tau bahōri sura karahiṃ upādhī ॥
indrīṃ dvāra jharōkhā nānā। tahaँ tahaँ sura baiṭhē kari thānā ॥
āvata dēkhahiṃ biṣaya bayārī। tē haṭhi dēhī kapāṭa ughārī ॥
jaba sō prabhañjana ura gṛhaँ jāī। tabahiṃ dīpa bigyāna bujhāī ॥
granthi na Chūṭi miṭā sō prakāsā। buddhi bikala bhi biṣaya batāsā ॥
indrinha suranha na gyāna sōhāī। biṣaya bhōga para prīti sadāī ॥
biṣaya samīra buddhi kṛta bhōrī। tēhi bidhi dīpa kō bāra bahōrī ॥

dō. taba phiri jīva bibidha bidhi pāvi saṃsṛti klēsa।
hari māyā ati dustara tari na jāi bihagēsa ॥ 118(ka) ॥

kahata kaṭhina samujhata kaṭhina sādhana kaṭhina bibēka।
hōi ghunāchChara nyāya jauṃ puni pratyūha anēka ॥ 118(kha) ॥

gyāna pantha kṛpāna kai dhārā। parata khagēsa hōi nahiṃ bārā ॥
jō nirbighna pantha nirbahī। sō kaivalya parama pada lahī ॥
ati durlabha kaivalya parama pada। santa purāna nigama āgama bada ॥
rāma bhajata sōi mukuti gōsāī। anichChita āvi bariāī ॥
jimi thala binu jala rahi na sakāī। kōṭi bhāँti kau karai upāī ॥
tathā mōchCha sukha sunu khagarāī। rahi na saki hari bhagati bihāī ॥
asa bichāri hari bhagata sayānē। mukti nirādara bhagati lubhānē ॥
bhagati karata binu jatana prayāsā। saṃsṛti mūla abidyā nāsā ॥
bhōjana karia tṛpiti hita lāgī। jimi sō asana pachavai jaṭharāgī ॥
asi haribhagati sugama sukhadāī। kō asa mūḍha़ na jāhi sōhāī ॥

dō. sēvaka sēbya bhāva binu bhava na taria uragāri ॥
bhajahu rāma pada paṅkaja asa siddhānta bichāri ॥ 119(ka) ॥

jō chētana kahaँ ja़ḍa़ kari ja़ḍa़hi kari chaitanya।
asa samartha raghunāyakahiṃ bhajahiṃ jīva tē dhanya ॥ 119(kha) ॥

kahēuँ gyāna siddhānta bujhāī। sunahu bhagati mani kai prabhutāī ॥
rāma bhagati chintāmani sundara। basi garuḍa़ jākē ura antara ॥
parama prakāsa rūpa dina rātī। nahiṃ kaChu chahia diā ghṛta bātī ॥
mōha daridra nikaṭa nahiṃ āvā। lōbha bāta nahiṃ tāhi bujhāvā ॥
prabala abidyā tama miṭi jāī। hārahiṃ sakala salabha samudāī ॥
khala kāmādi nikaṭa nahiṃ jāhīṃ। basi bhagati jākē ura māhīm ॥
garala sudhāsama ari hita hōī। tēhi mani binu sukha pāva na kōī ॥
byāpahiṃ mānasa rōga na bhārī। jinha kē basa saba jīva dukhārī ॥
rāma bhagati mani ura basa jākēṃ। dukha lavalēsa na sapanēhuँ tākēm ॥
chatura sirōmani tēi jaga māhīṃ। jē mani lāgi sujatana karāhīm ॥
sō mani jadapi pragaṭa jaga ahī। rāma kṛpā binu nahiṃ kau lahī ॥
sugama upāya pāibē kērē। nara hatabhāgya dēhiṃ bhaṭamērē ॥
pāvana parbata bēda purānā। rāma kathā ruchirākara nānā ॥
marmī sajjana sumati kudārī। gyāna birāga nayana uragārī ॥
bhāva sahita khōji jō prānī। pāva bhagati mani saba sukha khānī ॥
mōrēṃ mana prabhu asa bisvāsā। rāma tē adhika rāma kara dāsā ॥
rāma sindhu ghana sajjana dhīrā। chandana taru hari santa samīrā ॥
saba kara phala hari bhagati suhāī। sō binu santa na kāhūँ pāī ॥
asa bichāri jōi kara satasaṅgā। rāma bhagati tēhi sulabha bihaṅgā ॥

dō. brahma payōnidhi mandara gyāna santa sura āhiṃ।
kathā sudhā mathi kāḍha़hiṃ bhagati madhuratā jāhim ॥ 120(ka) ॥

birati charma asi gyāna mada lōbha mōha ripu māri।
jaya pāia sō hari bhagati dēkhu khagēsa bichāri ॥ 120(kha) ॥

puni saprēma bōlēu khagarāū। jauṃ kṛpāla mōhi ūpara bhāū ॥
nātha mōhi nija sēvaka jānī। sapta prasna kahahu bakhānī ॥
prathamahiṃ kahahu nātha matidhīrā। saba tē durlabha kavana sarīrā ॥
baḍa़ dukha kavana kavana sukha bhārī। sau sañChēpahiṃ kahahu bichārī ॥
santa asanta marama tumha jānahu। tinha kara sahaja subhāva bakhānahu ॥
kavana punya śruti bidita bisālā। kahahu kavana agha parama karālā ॥
mānasa rōga kahahu samujhāī। tumha sarbagya kṛpā adhikāī ॥
tāta sunahu sādara ati prītī। maiṃ sañChēpa kahuँ yaha nītī ॥
nara tana sama nahiṃ kavaniu dēhī। jīva charāchara jāchata tēhī ॥
naraka svarga apabarga nisēnī। gyāna birāga bhagati subha dēnī ॥
sō tanu dhari hari bhajahiṃ na jē nara। hōhiṃ biṣaya rata manda manda tara ॥
kāँcha kiricha badalēṃ tē lēhī। kara tē ḍāri parasa mani dēhīm ॥
nahiṃ daridra sama dukha jaga māhīṃ। santa milana sama sukha jaga nāhīm ॥
para upakāra bachana mana kāyā। santa sahaja subhāu khagarāyā ॥
santa sahahiṃ dukha parahita lāgī। paradukha hētu asanta abhāgī ॥
bhūrja tarū sama santa kṛpālā। parahita niti saha bipati bisālā ॥
sana iva khala para bandhana karī। khāla kaḍha़āi bipati sahi marī ॥
khala binu svāratha para apakārī। ahi mūṣaka iva sunu uragārī ॥
para sampadā bināsi nasāhīṃ। jimi sasi hati hima upala bilāhīm ॥
duṣṭa udaya jaga ārati hētū। jathā prasiddha adhama graha kētū ॥
santa udaya santata sukhakārī। bisva sukhada jimi indu tamārī ॥
parama dharma śruti bidita ahiṃsā। para nindā sama agha na garīsā ॥
hara gura nindaka dādura hōī। janma sahasra pāva tana sōī ॥
dvija nindaka bahu naraka bhōgakari। jaga janami bāyasa sarīra dhari ॥
sura śruti nindaka jē abhimānī। raurava naraka parahiṃ tē prānī ॥
hōhiṃ ulūka santa nindā rata। mōha nisā priya gyāna bhānu gata ॥
saba kē nindā jē jaḍa़ karahīṃ। tē chamagādura hōi avatarahīm ॥
sunahu tāta aba mānasa rōgā। jinha tē dukha pāvahiṃ saba lōgā ॥
mōha sakala byādhinha kara mūlā। tinha tē puni upajahiṃ bahu sūlā ॥
kāma bāta kapha lōbha apārā। krōdha pitta nita Chātī jārā ॥
prīti karahiṃ jauṃ tīniu bhāī। upaji sanyapāta dukhadāī ॥
biṣaya manōratha durgama nānā। tē saba sūla nāma kō jānā ॥
mamatā dādu kaṇḍu iraṣāī। haraṣa biṣāda garaha bahutāī ॥
para sukha dēkhi jarani sōi Chī। kuṣṭa duṣṭatā mana kuṭilī ॥
ahaṅkāra ati dukhada ḍamaruā। dambha kapaṭa mada māna nēharuā ॥
tṛsnā udarabṛddhi ati bhārī। tribidha īṣanā taruna tijārī ॥
juga bidhi jvara matsara abibēkā। kahaँ lāgi kahauṃ kurōga anēkā ॥

dō. ēka byādhi basa nara marahiṃ ē asādhi bahu byādhi।
pīḍa़hiṃ santata jīva kahuँ sō kimi lahai samādhi ॥ 121(ka) ॥

nēma dharma āchāra tapa gyāna jagya japa dāna।
bhēṣaja puni kōṭinha nahiṃ rōga jāhiṃ harijāna ॥ 121(kha) ॥

ēhi bidhi sakala jīva jaga rōgī। sōka haraṣa bhaya prīti biyōgī ॥
mānaka rōga kaChuka maiṃ gāē। hahiṃ saba kēṃ lakhi biralēnha pāē ॥
jānē tē Chījahiṃ kaChu pāpī। nāsa na pāvahiṃ jana paritāpī ॥
biṣaya kupathya pāi aṅkurē। munihu hṛdayaँ kā nara bāpurē ॥
rāma kṛpāँ nāsahi saba rōgā। jauṃ ēhi bhāँti banai saṃyōgā ॥
sadagura baida bachana bisvāsā। sañjama yaha na biṣaya kai āsā ॥
raghupati bhagati sajīvana mūrī। anūpāna śraddhā mati pūrī ॥
ēhi bidhi bhalēhiṃ sō rōga nasāhīṃ। nāhiṃ ta jatana kōṭi nahiṃ jāhīm ॥
jānia taba mana biruja gōsāँī। jaba ura bala birāga adhikāī ॥
sumati Chudhā bāḍha़i nita nī। biṣaya āsa durbalatā gī ॥
bimala gyāna jala jaba sō nahāī। taba raha rāma bhagati ura Chāī ॥
siva aja suka sanakādika nārada। jē muni brahma bichāra bisārada ॥
saba kara mata khaganāyaka ēhā। karia rāma pada paṅkaja nēhā ॥
śruti purāna saba grantha kahāhīṃ। raghupati bhagati binā sukha nāhīm ॥
kamaṭha pīṭha jāmahiṃ baru bārā। bandhyā suta baru kāhuhi mārā ॥
phūlahiṃ nabha baru bahubidhi phūlā। jīva na laha sukha hari pratikūlā ॥
tṛṣā jāi baru mṛgajala pānā। baru jāmahiṃ sasa sīsa biṣānā ॥
andhakāru baru rabihi nasāvai। rāma bimukha na jīva sukha pāvai ॥
hima tē anala pragaṭa baru hōī। bimukha rāma sukha pāva na kōī ॥
dō0=bāri mathēṃ ghṛta hōi baru sikatā tē baru tēla।

binu hari bhajana na bhava taria yaha siddhānta apēla ॥ 122(ka) ॥

masakahi kari biṃrañchi prabhu ajahi masaka tē hīna।
asa bichāri taji saṃsaya rāmahi bhajahiṃ prabīna ॥ 122(kha) ॥

ślōka- vinichśritaṃ vadāmi tē na anyathā vachāṃsi mē।
hariṃ narā bhajanti yē’tidustaraṃ taranti tē ॥ 122(ga) ॥

kahēuँ nātha hari charita anūpā। byāsa samāsa svamati anurupā ॥
śruti siddhānta ihi uragārī। rāma bhajia saba kāja bisārī ॥
prabhu raghupati taji sēia kāhī। mōhi sē saṭha para mamatā jāhī ॥
tumha bigyānarūpa nahiṃ mōhā। nātha kīnhi mō para ati Chōhā ॥
pūChihuँ rāma kathā ati pāvani। suka sanakādi sambhu mana bhāvani ॥
sata saṅgati durlabha saṃsārā। nimiṣa daṇḍa bhari ēku bārā ॥
dēkhu garuḍa़ nija hṛdayaँ bichārī। maiṃ raghubīra bhajana adhikārī ॥
sakunādhama saba bhāँti apāvana। prabhu mōhi kīnha bidita jaga pāvana ॥

dō. āju dhanya maiṃ dhanya ati jadyapi saba bidhi hīna।
nija jana jāni rāma mōhi santa samāgama dīna ॥ 123(ka) ॥

nātha jathāmati bhāṣēuँ rākhēuँ nahiṃ kaChu gōi।
charita sindhu raghunāyaka thāha ki pāvi kōi ॥ 123 ॥

sumiri rāma kē guna gana nānā। puni puni haraṣa bhusuṇḍi sujānā ॥
mahimā nigama nēti kari gāī। atulita bala pratāpa prabhutāī ॥
siva aja pūjya charana raghurāī। mō para kṛpā parama mṛdulāī ॥
asa subhāu kahuँ sunuँ na dēkhuँ। kēhi khagēsa raghupati sama lēkhuँ ॥
sādhaka siddha bimukta udāsī। kabi kōbida kṛtagya sannyāsī ॥
jōgī sūra sutāpasa gyānī। dharma nirata paṇḍita bigyānī ॥
tarahiṃ na binu sīँ mama svāmī। rāma namāmi namāmi namāmī ॥
sarana gēँ mō sē agha rāsī। hōhiṃ suddha namāmi abināsī ॥

dō. jāsu nāma bhava bhēṣaja harana ghōra traya sūla।
sō kṛpālu mōhi tō para sadā rahu anukūla ॥ 124(ka) ॥

suni bhusuṇḍi kē bachana subha dēkhi rāma pada nēha।
bōlēu prēma sahita girā garuḍa़ bigata sandēha ॥ 124(kha) ॥

mai kṛtkṛtya bhayuँ tava bānī। suni raghubīra bhagati rasa sānī ॥
rāma charana nūtana rati bhī। māyā janita bipati saba gī ॥
mōha jaladhi bōhita tumha bhē। mō kahaँ nātha bibidha sukha dē ॥
mō pahiṃ hōi na prati upakārā। banduँ tava pada bārahiṃ bārā ॥
pūrana kāma rāma anurāgī। tumha sama tāta na kau baḍa़bhāgī ॥
santa biṭapa saritā giri dharanī। para hita hētu sabanha kai karanī ॥
santa hṛdaya navanīta samānā। kahā kabinha pari kahai na jānā ॥
nija paritāpa dravi navanītā। para dukha dravahiṃ santa supunītā ॥
jīvana janma suphala mama bhayū। tava prasāda saṃsaya saba gayū ॥
jānēhu sadā mōhi nija kiṅkara। puni puni umā kahi bihaṅgabara ॥

dō. tāsu charana siru nāi kari prēma sahita matidhīra।
gayu garuḍa़ baikuṇṭha taba hṛdayaँ rākhi raghubīra ॥ 125(ka) ॥

girijā santa samāgama sama na lābha kaChu āna।
binu hari kṛpā na hōi sō gāvahiṃ bēda purāna ॥ 125(kha) ॥

kahēuँ parama punīta itihāsā। sunata śravana Chūṭahiṃ bhava pāsā ॥
pranata kalpataru karunā puñjā। upaji prīti rāma pada kañjā ॥
mana krama bachana janita agha jāī। sunahiṃ jē kathā śravana mana lāī ॥
tīrthāṭana sādhana samudāī। jōga birāga gyāna nipunāī ॥
nānā karma dharma brata dānā। sañjama dama japa tapa makha nānā ॥
bhūta dayā dvija gura sēvakāī। bidyā binaya bibēka baḍa़āī ॥
jahaँ lagi sādhana bēda bakhānī। saba kara phala hari bhagati bhavānī ॥
sō raghunātha bhagati śruti gāī। rāma kṛpāँ kāhūँ ēka pāī ॥

dō. muni durlabha hari bhagati nara pāvahiṃ binahiṃ prayāsa।
jē yaha kathā nirantara sunahiṃ māni bisvāsa ॥ 126 ॥

sōi sarbagya gunī sōi gyātā। sōi mahi maṇḍita paṇḍita dātā ॥
dharma parāyana sōi kula trātā। rāma charana jā kara mana rātā ॥
nīti nipuna sōi parama sayānā। śruti siddhānta nīka tēhiṃ jānā ॥
sōi kabi kōbida sōi ranadhīrā। jō Chala Chāḍa़i bhaji raghubīrā ॥
dhanya dēsa sō jahaँ surasarī। dhanya nāri patibrata anusarī ॥
dhanya sō bhūpu nīti jō karī। dhanya sō dvija nija dharma na ṭarī ॥
sō dhana dhanya prathama gati jākī। dhanya punya rata mati sōi pākī ॥
dhanya gharī sōi jaba satasaṅgā। dhanya janma dvija bhagati abhaṅgā ॥

dō. sō kula dhanya umā sunu jagata pūjya supunīta।
śrīraghubīra parāyana jēhiṃ nara upaja binīta ॥ 127 ॥

mati anurūpa kathā maiṃ bhāṣī। jadyapi prathama gupta kari rākhī ॥
tava mana prīti dēkhi adhikāī। taba maiṃ raghupati kathā sunāī ॥
yaha na kahia saṭhahī haṭhasīlahi। jō mana lāi na suna hari līlahi ॥
kahia na lōbhihi krōdhahi kāmihi। jō na bhaji sacharāchara svāmihi ॥
dvija drōhihi na sunāia kabahūँ। surapati sarisa hōi nṛpa jabahūँ ॥
rāma kathā kē tēi adhikārī। jinha kēṃ satasaṅgati ati pyārī ॥
gura pada prīti nīti rata jēī। dvija sēvaka adhikārī tēī ॥
tā kahaँ yaha bisēṣa sukhadāī। jāhi prānapriya śrīraghurāī ॥

dō. rāma charana rati jō chaha athavā pada nirbāna।
bhāva sahita sō yaha kathā karu śravana puṭa pāna ॥ 128 ॥

rāma kathā girijā maiṃ baranī। kali mala samani manōmala haranī ॥
saṃsṛti rōga sajīvana mūrī। rāma kathā gāvahiṃ śruti sūrī ॥
ēhi mahaँ ruchira sapta sōpānā। raghupati bhagati kēra panthānā ॥
ati hari kṛpā jāhi para hōī। pāuँ dēi ēhiṃ māraga sōī ॥
mana kāmanā siddhi nara pāvā। jē yaha kathā kapaṭa taji gāvā ॥
kahahiṃ sunahiṃ anumōdana karahīṃ। tē gōpada iva bhavanidhi tarahīm ॥
suni saba kathā hṛdayaँ ati bhāī। girijā bōlī girā suhāī ॥
nātha kṛpāँ mama gata sandēhā। rāma charana upajēu nava nēhā ॥

dō. maiṃ kṛtakṛtya bhiuँ aba tava prasāda bisvēsa।
upajī rāma bhagati dṛḍha़ bītē sakala kalēsa ॥ 129 ॥

yaha subha sambhu umā sambādā। sukha sampādana samana biṣādā ॥
bhava bhañjana gañjana sandēhā। jana rañjana sajjana priya ēhā ॥
rāma upāsaka jē jaga māhīṃ। ēhi sama priya tinha kē kaChu nāhīm ॥
raghupati kṛpāँ jathāmati gāvā। maiṃ yaha pāvana charita suhāvā ॥
ēhiṃ kalikāla na sādhana dūjā। jōga jagya japa tapa brata pūjā ॥
rāmahi sumiria gāia rāmahi। santata sunia rāma guna grāmahi ॥
jāsu patita pāvana baḍa़ bānā। gāvahiṃ kabi śruti santa purānā ॥
tāhi bhajahi mana taji kuṭilāī। rāma bhajēṃ gati kēhiṃ nahiṃ pāī ॥

Chaṃ. pāī na kēhiṃ gati patita pāvana rāma bhaji sunu saṭha manā।
ganikā ajāmila byādha gīdha gajādi khala tārē ghanā ॥
ābhīra jamana kirāta khasa svapachādi ati agharūpa jē।
kahi nāma bāraka tēpi pāvana hōhiṃ rāma namāmi tē ॥ 1 ॥

raghubaṃsa bhūṣana charita yaha nara kahahiṃ sunahiṃ jē gāvahīṃ।
kali mala manōmala dhōi binu śrama rāma dhāma sidhāvahīm ॥
sata pañcha chaupāīṃ manōhara jāni jō nara ura dharai।
dāruna abidyā pañcha janita bikāra śrīraghubara harai ॥ 2 ॥

sundara sujāna kṛpā nidhāna anātha para kara prīti jō।
sō ēka rāma akāma hita nirbānaprada sama āna kō ॥
jākī kṛpā lavalēsa tē matimanda tulasīdāsahūँ।
pāyō parama biśrāmu rāma samāna prabhu nāhīṃ kahūँ ॥ 3 ॥

dō. mō sama dīna na dīna hita tumha samāna raghubīra।
asa bichāri raghubaṃsa mani harahu biṣama bhava bhīra ॥ 130(ka) ॥

kāmihi nāri piāri jimi lōbhahi priya jimi dāma।
timi raghunātha nirantara priya lāgahu mōhi rāma ॥ 130(kha) ॥

ślōka-yatpūrva prabhuṇā kṛtaṃ sukavinā śrīśambhunā durgamaṃ
śrīmadrāmapadābjabhaktimaniśaṃ prāptyai tu rāmāyaṇam।
matvā tadraghunāthamanirataṃ svāntastamaḥśāntayē
bhāṣābaddhamidaṃ chakāra tulasīdāsastathā mānasam ॥ 1 ॥

puṇyaṃ pāpaharaṃ sadā śivakaraṃ vijñānabhaktipradaṃ
māyāmōhamalāpahaṃ suvimalaṃ prēmāmbupūraṃ śubham।
śrīmadrāmacharitramānasamidaṃ bhaktyāvagāhanti yē
tē saṃsārapataṅgaghōrakiraṇairdahyanti nō mānavāḥ ॥ 2 ॥

māsapārāyaṇa, tīsavāँ viśrāma
navānhapārāyaṇa, navāँ viśrāma
———
iti śrīmadrāmacharitamānasē sakalakalikaluṣavidhvaṃsanē
saptamaḥ sōpānaḥ samāptaḥ।
(uttarakāṇḍa samāpta)
——–
ārati śrīrāmāyanajī kī। kīrati kalita lalita siya pī kī ॥
gāvata brahmādika muni nārada। bālamīka bigyāna bisārada।
suka sanakādi sēṣa aru sārada। barani pavanasuta kīrati nīkī ॥ 1 ॥

gāvata bēda purāna aṣṭadasa। Chō sāstra saba granthana kō rasa।
muni jana dhana santana kō sarabasa। sāra aṃsa sammata sabahī kī ॥ 2 ॥

gāvata santata sambhu bhavānī। aru ghaṭasambhava muni bigyānī।
byāsa ādi kabibarja bakhānī। kāgabhusuṇḍi garuḍa kē hī kī ॥ 3 ॥

kalimala harani biṣaya rasa phīkī। subhaga siṅgāra mukti jubatī kī।
dalana rōga bhava mūri amī kī। tāta māta saba bidhi tulasī kī ॥ 4 ॥