Print Friendly, PDF & Email

raṃ raṃ raṃ raktavarṇaṃ dinakaravadanaṃ tīkṣṇadaṃṣṭrākarāḻaṃ
raṃ raṃ raṃ ramyatējaṃ girichalanakaraṃ kīrtipañchādi vaktram ।
raṃ raṃ raṃ rājayōgaṃ sakalaśubhanidhiṃ saptabhētāḻabhēdyaṃ
raṃ raṃ raṃ rākṣasāntaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 1 ॥

khaṃ khaṃ khaṃ khaḍgahastaṃ viṣajvaraharaṇaṃ vēdavēdāṅgadīpaṃ
khaṃ khaṃ khaṃ khaḍgarūpaṃ tribhuvananilayaṃ dēvatāsuprakāśam ।
khaṃ khaṃ khaṃ kalpavṛkṣaṃ maṇimayamakuṭaṃ māya māyāsvarūpaṃ
khaṃ khaṃ khaṃ kālachakraṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 2 ॥

iṃ iṃ iṃ indravandyaṃ jalanidhikalanaṃ saumyasāmrājyalābhaṃ
iṃ iṃ iṃ siddhiyōgaṃ natajanasadayaṃ āryapūjyārchitāṅgam ।
iṃ iṃ iṃ siṃhanādaṃ amṛtakaratalaṃ ādiantyaprakāśaṃ
iṃ iṃ iṃ chitsvarūpaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 3 ॥

saṃ saṃ saṃ sākṣibhūtaṃ vikasitavadanaṃ piṅgalākṣaṃ surakṣaṃ
saṃ saṃ saṃ satyagītaṃ sakalamuninutaṃ śāstrasampatkarīyam ।
saṃ saṃ saṃ sāmavēdaṃ nipuṇa sulalitaṃ nityatattvasvarūpaṃ
saṃ saṃ saṃ sāvadhānaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 4 ॥

haṃ haṃ haṃ haṃsarūpaṃ sphuṭavikaṭamukhaṃ sūkṣmasūkṣmāvatāraṃ
haṃ haṃ haṃ antarātmaṃ raviśaśinayanaṃ ramyagambhīrabhīmam ।
haṃ haṃ haṃ aṭṭahāsaṃ suravaranilayaṃ ūrdhvarōmaṃ karāḻaṃ
haṃ haṃ haṃ haṃsahaṃsaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 5 ॥

iti śrī rāmadūta stōtram ॥