Print Friendly, PDF & Email

śrī gaṇēśāya namaḥ ।
śrī mahādēva uvācha ।
tatō rāmaḥ svayaṃ prāha hanumantamupasthitam ।
śa‍ṛṇu yatvaṃ pravakṣyāmi hyātmānātmaparātmanām ॥ 1॥

ākāśasya yathā bhēdastrividhō dṛśyatē mahān ।
jalāśayē mahākāśastadavachChinna ēva hi ।
pratibimbākhyamaparaṃ dṛśyatē trividhaṃ nabhaḥ ॥ 2॥

buddhyavachChinnachaitanyamēkaṃ pūrṇamathāparam ।
ābhāsastvaparaṃ bimbabhūtamēvaṃ tridhā chitiḥ ॥ 3॥

sābhāsabuddhēḥ kartṛtvamavichChinnē’vikāriṇi ।
sākṣiṇyārōpyatē bhrāntyā jīvatvaṃ cha tathā’budhaiḥ ॥ 4॥

ābhāsastu mṛṣābuddhiravidyākāryamuchyatē ।
avichChinnaṃ tu tadbrahma vichChēdastu vikalpitaḥ ॥ 5॥

avichChinnasya pūrṇēna ēkatvaṃ pratipadyatē ।
tattvamasyādivākyaiścha sābhāsasyāhamastathā ॥ 6॥

aikyajñānaṃ yadōtpannaṃ mahāvākyēna chātmanōḥ ।
tadā’vidyā svakāryaiścha naśyatyēva na saṃśayaḥ ॥ 7॥

ētadvijñāya madbhaktō madbhāvāyōpapadyatē
madbhaktivimukhānāṃ hi śāstragartēṣu muhyatām ।
na jñānaṃ na cha mōkṣaḥ syāttēṣāṃ janmaśatairapi ॥ 8॥

idaṃ rahasyaṃ hṛdayaṃ mamātmanō mayaiva sākṣātkathitaṃ tavānagha ।
madbhaktihīnāya śaṭhāya na tvayā dātavyamaindrādapi rājyatō’dhikam ॥ 9॥

॥ śrīmadadhyātmarāmāyaṇē bālakāṇḍē śrīrāmahṛdayaṃ sampūrṇam ॥