Print Friendly, PDF & Email

agastiruvācha
ājānubāhumaravindadaḻāyatākṣa-
-mājanmaśuddharasahāsamukhaprasādam ।
śyāmaṃ gṛhīta śarachāpamudārarūpaṃ
rāmaṃ sarāmamabhirāmamanusmarāmi ॥ 1 ॥

asya śrīrāmakavachasya agastya ṛṣiḥ anuṣṭup Chandaḥ sītālakṣmaṇōpētaḥ śrīrāmachandrō dēvatā śrīrāmachandraprasādasiddhyarthē japē viniyōgaḥ ।

atha dhyānaṃ
nīlajīmūtasaṅkāśaṃ vidyudvarṇāmbarāvṛtam ।
kōmalāṅgaṃ viśālākṣaṃ yuvānamatisundaram ॥ 1 ॥

sītāsaumitrisahitaṃ jaṭāmukuṭadhāriṇam ।
sāsitūṇadhanurbāṇapāṇiṃ dānavamardanam ॥ 2 ॥

yadā chōrabhayē rājabhayē śatrubhayē tathā ।
dhyātvā raghupatiṃ kruddhaṃ kālānalasamaprabham ॥ 3 ॥

chīrakṛṣṇājinadharaṃ bhasmōddhūḻitavigraham ।
ākarṇākṛṣṭaviśikhakōdaṇḍabhujamaṇḍitam ॥ 4 ॥

raṇē ripūn rāvaṇādīṃstīkṣṇamārgaṇavṛṣṭibhiḥ ।
saṃharantaṃ mahāvīramugramaindrarathasthitam ॥ 5 ॥

lakṣmaṇādyairmahāvīrairvṛtaṃ hanumadādibhiḥ ।
sugrīvādyairmāhāvīraiḥ śailavṛkṣakarōdyataiḥ ॥ 6 ॥

vēgātkarālahuṅkārairbhubhukkāramahāravaiḥ ।
nadadbhiḥ parivādadbhiḥ samarē rāvaṇaṃ prati ॥ 7 ॥

śrīrāma śatrusaṅghānmē hana mardaya khādaya ।
bhūtaprētapiśāchādīn śrīrāmāśu vināśaya ॥ 8 ॥

ēvaṃ dhyātvā japēdrāmakavachaṃ siddhidāyakam ।
sutīkṣṇa vajrakavachaṃ śṛṇu vakṣyāmyanuttamam ॥ 9 ॥

atha kavacham
śrīrāmaḥ pātu mē mūrdhni pūrvē cha raghuvaṃśajaḥ ।
dakṣiṇē mē raghuvaraḥ paśchimē pātu pāvanaḥ ॥ 10 ॥

uttarē mē raghupatirbhālaṃ daśarathātmajaḥ ।
bhruvōrdūrvādalaśyāmastayōrmadhyē janārdanaḥ ॥ 11 ॥

śrōtraṃ mē pātu rājēndrō dṛśau rājīvalōchanaḥ ।
ghrāṇaṃ mē pātu rājarṣirgaṇḍau mē jānakīpatiḥ ॥ 12 ॥

karṇamūlē kharadhvaṃsī bhālaṃ mē raghuvallabhaḥ ।
jihvāṃ mē vākpatiḥ pātu dantapaṅktī raghūttamaḥ ॥ 13 ॥

ōṣṭhau śrīrāmachandrō mē mukhaṃ pātu parātparaḥ ।
kaṇṭhaṃ pātu jagadvandyaḥ skandhau mē rāvaṇāntakaḥ ॥ 14 ॥

dhanurbāṇadharaḥ pātu bhujau mē vālimardanaḥ ।
sarvāṇyaṅguliparvāṇi hastau mē rākṣasāntakaḥ ॥ 15 ॥

vakṣō mē pātu kākutsthaḥ pātu mē hṛdayaṃ hariḥ ।
stanau sītāpatiḥ pātu pārśvaṃ mē jagadīśvaraḥ ॥ 16 ॥

madhyaṃ mē pātu lakṣmīśō nābhiṃ mē raghunāyakaḥ ।
kausalyēyaḥ kaṭī pātu pṛṣṭhaṃ durgatināśanaḥ ॥ 17 ॥

guhyaṃ pātu hṛṣīkēśaḥ sakthinī satyavikramaḥ ।
ūrū śārṅgadharaḥ pātu jānunī hanumatpriyaḥ ॥ 18 ॥

jaṅghē pātu jagadvyāpī pādau mē tāṭakāntakaḥ ।
sarvāṅgaṃ pātu mē viṣṇuḥ sarvasandhīnanāmayaḥ ॥ 19 ॥

jñānēndriyāṇi prāṇādīn pātu mē madhusūdanaḥ ।
pātu śrīrāmabhadrō mē śabdādīnviṣayānapi ॥ 20 ॥

dvipadādīni bhūtāni matsambandhīni yāni cha ।
jāmadagnyamahādarpadalanaḥ pātu tāni mē ॥ 21 ॥

saumitripūrvajaḥ pātu vāgādīnīndriyāṇi cha ।
rōmāṅkurāṇyaśēṣāṇi pātu sugrīvarājyadaḥ ॥ 22 ॥

vāṅmanōbuddhyahaṅkārairjñānājñānakṛtāni cha ।
janmāntarakṛtānīha pāpāni vividhāni cha ॥ 23 ॥

tāni sarvāṇi dagdhvāśu harakōdaṇḍakhaṇḍanaḥ ।
pātu māṃ sarvatō rāmaḥ śārṅgabāṇadharaḥ sadā ॥ 24 ॥

iti śrīrāmachandrasya kavachaṃ vajrasammitam ।
guhyādguhyatamaṃ divyaṃ sutīkṣṇa munisattama ॥ 25 ॥

yaḥ paṭhēchChṛṇuyādvāpi śrāvayēdvā samāhitaḥ ।
sa yāti paramaṃ sthānaṃ rāmachandraprasādataḥ ॥ 26 ॥

mahāpātakayuktō vā gōghnō vā bhrūṇahā tathā ।
śrīrāmachandrakavachapaṭhanāchChuddhimāpnuyāt ॥ 27 ॥

brahmahatyādibhiḥ pāpairmuchyatē nātra saṃśayaḥ ।
bhō sutīkṣṇa yathā pṛṣṭaṃ tvayā mama purāḥ śubham ।
tathā śrīrāmakavachaṃ mayā tē vinivēditam ॥ 28 ॥

iti śrīmadānandarāmāyaṇē manōharakāṇḍē sutīkṣṇāgastyasaṃvādē śrīrāmakavacham ॥