maṅgaḻaṃ kausalēndrāya mahanīya guṇātmanē ।
chakravarti tanūjāya sārvabhaumāya maṅgaḻam ॥ 1 ॥
vēdavēdānta vēdyāya mēghaśyāmala mūrtayē ।
puṃsāṃ mōhana rūpāya puṇyaślōkāya maṅgaḻam ॥ 2 ॥
viśvāmitrāntaraṅgāya mithilā nagarī patē ।
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻam ॥ 3 ॥
pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā ।
nanditākhila lōkāya rāmabhadrāya maṅgaḻam ॥ 4 ॥
tyakta sākēta vāsāya chitrakūṭa vihāriṇē ।
sēvyāya sarvayamināṃ dhīrōdāttāya maṅgaḻam ॥ 5 ॥
saumitriṇācha jānakyāchāpa bāṇāsi dhāriṇē ।
saṃsēvyāya sadā bhaktyā svāminē mama maṅgaḻam ॥ 6 ॥
daṇḍakāraṇya vāsāya kharadūṣaṇa śatravē ।
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḻam ॥ 7 ॥
sādaraṃ śabarī datta phalamūla bhilāṣiṇē ।
saulabhya paripūrṇāya satyōdriktāya maṅgaḻam ॥ 8 ॥
hanuntsamavētāya harīśābhīṣṭa dāyinē ।
vāli pramadhanāyāstu mahādhīrāya maṅgaḻam ॥ 9 ॥
śrīmatē raghuvīrāya sētūllaṅghita sindhavē ।
jitarākṣasa rājāya raṇadhīrāya maṅgaḻam ॥ 10 ॥
vibhīṣaṇakṛtē prītyā laṅkābhīṣṭa pradāyinē ।
sarvalōka śaraṇyāya śrīrāghavāya maṅgaḻam ॥ 11 ॥
āgatyanagarīṃ divyāmabhiṣiktāya sītayā ।
rājādhirājarājāya rāmabhadrāya maṅgaḻam ॥ 12 ॥
brahmādi dēvasēvyāya brahmaṇyāya mahātmanē ।
jānakī prāṇanāthāya raghunāthāya maṅgaḻam ॥ 13 ॥
śrīsaumya jāmātṛmunēḥ kṛpayāsmānu pēyuṣē ।
mahatē mama nāthāya raghunāthāya maṅgaḻam ॥ 14 ॥
maṅgaḻāśāsana parairmadāchārya purōgamaiḥ ।
sarvaiścha pūrvairāchārryaiḥ satkṛtāyāstu maṅgaḻam ॥ 15 ॥
ramyajā mātṛ muninā maṅgaḻāśāsanaṃ kṛtam ।
trailōkyādhipatiḥ śrīmān karōtu maṅgaḻaṃ sadā ॥