Print Friendly, PDF & Email

śrīpārvatīputra, māṃ pāhi vallīśa, tvatpādapaṅkēja sēvāratō’haṃ, tvadīyāṃ nutiṃ dēvabhāṣāgatāṃ kartumārabdhavānasmi, saṅkalpasiddhiṃ kṛtārthaṃ kuru tvam ।

bhajē tvāṃ sadānandarūpaṃ, mahānandadātāramādyaṃ, parēśaṃ, kalatrōllasatpārśvayugmaṃ, varēṇyaṃ, virūpākṣaputraṃ, surārādhyamīśaṃ, ravīndvagninētraṃ, dviṣaḍbāhu saṃśōbhitaṃ, nāradāgastyakaṇvātrijābālivālmīkivyāsādi saṅkīrtitaṃ, dēvarāṭputrikāliṅgitāṅgaṃ, viyadvāhinīnandanaṃ, viṣṇurūpaṃ, mahōgraṃ, udagraṃ, sutīkṣaṃ, mahādēvavaktrābjabhānuṃ, padāmbhōjasēvā samāyāta bhaktāḻi saṃrakṣaṇāyatta chittaṃ, umā śarva gaṅgāgni ṣaṭkṛttikā viṣṇu brahmēndra dikpāla sampūtasadyatna nirvartitōtkṛṣṭa suśrītapōyajña saṃlabdharūpaṃ, mayūrādhirūḍhaṃ, bhavāmbhōdhipōtaṃ, guhaṃ vārijākṣaṃ, guruṃ sarvarūpaṃ, natānāṃ śaraṇyaṃ, budhānāṃ varēṇyaṃ, suvijñānavēdyaṃ, paraṃ, pārahīnaṃ, parāśaktiputraṃ, jagajjāla nirmāṇa sampālanāhāryakāraṃ, surāṇāṃ varaṃ, susthiraṃ, sundarāṅgaṃ, svabhāktāntaraṅgābja sañchāraśīlaṃ, susaundaryagāmbhīrya susthairyayuktaṃ, dviṣaḍbāhu saṅkhyāyudha śrēṇiramyaṃ, mahāntaṃ, mahāpāpadāvāgni mēghaṃ, amōghaṃ, prasannaṃ, achintya prabhāvaṃ, supūjā sutṛptaṃ, namallōka kalpaṃ, akhaṇḍa svarūpaṃ, sutējōmayaṃ, divyadēhaṃ, bhavadhvāntanāśāyasūryaṃ, darōnmīlitāmbhōjanētraṃ, surānīka sampūjitaṃ, lōkaśastaṃ, suhastādhṛtānēkaśastraṃ, nirālambamābhāsamātraṃ śikhāmadhyavāsaṃ, paraṃ dhāmamādyantahīnaṃ, samastāghahāraṃ, sadānandadaṃ, sarvasampatpradaṃ, sarvarōgāpahaṃ, bhaktakāryārthasampādakaṃ, śaktihastaṃ, sutāruṇyalāvaṇyakāruṇyarūpaṃ, sahasrārka saṅkāśa sauvarṇahārāḻi saṃśōbhitaṃ, ṣaṇmukhaṃ, kuṇḍalānāṃ virājatsukāntyaṃ chittērgaṇḍabhāgaiḥ susaṃśōbhitaṃ, bhaktapālaṃ, bhavānīsutaṃ, dēvamīśaṃ, kṛpāvārikallōla bhāsvatkaṭākṣaṃ, bhajē śarvaputraṃ, bhajē kārtikēyaṃ, bhajē pārvatēyaṃ, bhajē pāpanāśaṃ, bhajē bāhulēyaṃ, bhajē sādhupālaṃ, bhajē sarparūpaṃ, bhajē bhaktilabhyaṃ, bhajē ratnabhūṣaṃ, bhajē tārakāriṃ, darasmēravaktraṃ, śikhisthaṃ, surūpaṃ, kaṭinyasta hastaṃ, kumāraṃ, bhajē’haṃ mahādēva, saṃsārapaṅkābdhi sammagnamajñāninaṃ pāpabhūyiṣṭhamārgē charaṃ pāpaśīlaṃ, pavitraṃ kuru tvaṃ prabhō, tvatkṛpāvīkṣaṇairmāṃ prasīda, prasīda prapannārtihārāya saṃsiddha, māṃ pāhi vallīśa, śrīdēvasēnēśa, tubhyaṃ namō dēva, dēvēśa, sarvēśa, sarvātmakaṃ, sarvarūpaṃ, paraṃ tvāṃ bhajē’haṃ bhajē’haṃ bhajē’ham ।

iti śrī ṣaṇmukha daṇḍakam ॥