Print Friendly, PDF & Email

sphuradvidyudvallīvalayitamagōtsaṅgavasatiṃ
bhavāppittapluṣṭānamitakaruṇājīvanavaśāt ।
avantaṃ bhaktānāmudayakaramambhōdhara iti
pramōdādāvāsaṃ vyatanuta mayūrō’sya savidhē ॥ 1 ॥

subrahmaṇyō yō bhavējjñānaśaktyā
siddhaṃ tasmindēvasēnāpatitvam ।
itthaṃ śaktiṃ dēvasēnāpatitvaṃ
subrahmaṇyō bibhradēṣa vyanakti ॥ 2 ॥

pakṣō’nirvachanīyō dakṣiṇa iti dhiyamaśēṣajanatāyāḥ ।
janayati barhī dakṣiṇanirvachanāyōgyapakṣayuktō’yam ॥ 3 ॥

yaḥ pakṣamanirvachanaṃ yāti samavalambya dṛśyatē tēna ।
brahma parātparamamalaṃ subrahmaṇyābhidhaṃ paraṃ jyōtiḥ ॥ 4 ॥

ṣaṇmukhaṃ hasanmukhaṃ sukhāmburāśikhēlanaṃ
sanmunīndrasēvyamānapādapaṅkajaṃ sadā ।
manmathādiśatruvarganāśakaṃ kṛpāmbudhiṃ
manmahē mudā hṛdi prapannakalpabhūruham ॥ 5 ॥

iti jagadguru śṛṅgērīpīṭhādhipa śrīchandraśēkharabhāratī śrīpādaiḥ virachitā śrīṣaṇmukhapañcharatnastutiḥ ।