Print Friendly, PDF & Email

giritanayāsuta gāṅgapayōdita gandhasuvāsita bālatanō
guṇagaṇabhūṣaṇa kōmalabhāṣaṇa krauñchavidāraṇa kundatanō ।
gajamukhasōdara durjayadānavasaṅghavināśaka divyatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 1 ॥

pratigirisaṃsthita bhaktahṛdisthita putradhanaprada ramyatanō
bhavabhayamōchaka bhāgyavidhāyaka bhūsutavāra supūjyatanō ।
bahubhujaśōbhita bandhavimōchaka bōdhaphalaprada bōdhatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 2 ॥

śamadhanamānita maunihṛdālaya mōkṣakṛdālaya mugdhatanō
śatamakhapālaka śaṅkaratōṣaka śaṅkhasuvādaka śaktitanō ।
daśaśatamanmatha sannibhasundara kuṇḍalamaṇḍita karṇavibhō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 3 ॥

guha taruṇāruṇachēlapariṣkṛta tārakamāraka māratanō
jalanidhitīrasuśōbhivarālaya śaṅkarasannuta dēvagurō ।
vihitamahādhvarasāmanimantrita saumyahṛdantara sōmatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 4 ॥

lavalikayā saha kēlikalāpara dēvasutārpita mālyatanō
gurupadasaṃsthita śaṅkaradarśita tattvamayapraṇavārthavibhō ।
vidhiharipūjita brahmasutārpita bhāgyasupūraka yōgitanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 5 ॥

kalijanapālana kañjasulōchana kukkuṭakētana kēlitanō
kṛtabalipālana barhiṇavāhana phālavilōchanaśambhutanō ।
śaravaṇasambhava śatrunibarhaṇa chandrasamānana śarmatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 6 ॥

sukhadamanantapadānvita rāmasudīkṣita satkavipadyamidaṃ
śaravaṇa sambhava tōṣadamiṣṭadamaṣṭasusiddhidamārtiharam ।
paṭhati śṛṇōti cha bhaktiyutō yadi bhāgyasamṛddhimathō labhatē
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṃ tava pādayugē ॥ 7 ॥

iti śrīanantarāmadīkṣita kṛtaṃ ṣaṇmukha ṣaṭkam ॥