Print Friendly, PDF & Email

prātassmarāmi gaṇanāthamanāthabandhuṃ
sindūrapūrapariśōbhitagaṇḍayugmam ।
uddaṇḍavighnaparikhaṇḍanachaṇḍadaṇḍa-
mākhaṇḍalādisuranāyakavṛndavandyam ॥ 1॥

kalābhyāṃ chūḍālaṅkṛtaśaśikalābhyāṃ nijatapaḥ
phalābhyāṃ bhaktēṣu prakaṭitaphalābhyāṃ bhavatu mē ।
śivābhyāmāstīkatribhuvanaśivābhyāṃ hṛdi puna-
rbhavābhyāmānandasphuradanubhavābhyāṃ natiriyam ॥ 2॥

namastē namastē mahādēva! śambhō!
namastē namastē dayāpūrṇasindhō!
namastē namastē prapannātmabandhō!
namastē namastē namastē mahēśa ॥ 3॥

śaśvachChrīgirimūrdhani trijagatāṃ rakṣākṛtau lakṣitāṃ
sākṣādakṣatasatkaṭākṣasaraṇiśrīmatsudhāvarṣiṇīm ।
sōmārdhāṅkitamastakāṃ praṇamatāṃ nissīmasampatpradāṃ
suślōkāṃ bhramarāmbikāṃ smitamukhīṃ śambhōssakhīṃ tvāṃ stumaḥ ॥ 4॥

mātaḥ! prasīda, sadayā bhava, bhavyaśīlē !
līlālavākulitadaityakulāpahārē !
śrīchakrarājanilayē ! śrutigītakīrtē !
śrīśailanāthadayitē ! tava suprabhātam ॥ 5॥

śambhō ! surēndranuta ! śaṅkara ! śūlapāṇē !
chandrāvataṃsa ! śiva ! śarva ! pinākapāṇē !
gaṅgādhara ! kratupatē ! garuḍadhvajāpta !
śrīmallikārjuna vibhō ! tava suprabhātam ॥ 6॥

viśvēśa ! viśvajanasēvita ! viśvamūrtē !
viśvambhara ! tripurabhēdana ! viśvayōnē !
phālākṣa ! bhavyaguṇa ! bhōgivibhūṣaṇēśa !
śrīmallikārjuna vibhō ! tava suprabhātam ॥ 7॥

kalyāṇarūpa ! karuṇākara ! kālakaṇṭha !
kalpadrumaprasavapūjita ! kāmadāyin !
durnītidaityadalanōdyata ! dēva dēva !
śrīmallikārjuna vibhō ! tava suprabhātam ॥ 8॥

gaurīmanōhara ! gaṇēśvarasēvitāṅghrē !
gandharvayakṣasurakinnaragītakīrtē !
gaṇḍāvalambiphaṇikuṇḍalamaṇḍitāsya !
śrīmallikārjuna vibhō ! tava suprabhātam ॥ 9॥

nāgēndrabhūṣaṇa ! nirīhita ! nirvikāra !
nirmāya ! niśchala ! nirargala ! nāgabhēdin ।
nārāyaṇīpriya ! natēṣṭada ! nirmalātman !
śrīparvatādhipa ! vibhō ! tava suprabhātam ॥ 10॥

sṛṣṭaṃ tvayaiva jagadētadaśēṣamīśa !
rakṣāvidhiścha vidhigōchara ! tāvakīnaḥ ।
saṃhāraśaktirapi śaṅkara ! kiṅkarī tē
śrīśailaśēkhara vibhō ! tava suprabhātam ॥ 11॥

ēkastvamēva bahudhā bhava ! bhāsi lōkē
niśśaṅkadhīrvṛṣabhakētana ! mallinātha !
śrībhrāmarīpraya ! sukhāśraya ! lōkanātha !
śrīśailaśēkhara vibhō ! tava suprabhātam ॥ 12॥

pātālagāṅgajalamajjananirmalāṅgāḥ
bhasmatripuṇḍrasamalaṅkṛtaphālabhāgāḥ ।
gāyanti dēvamunibhaktajanā bhavantaṃ
śrīmallikārjuna vibhō ! tava suprabhātam ॥ 13॥

sārasvatāmbuyutabhōgavatīśritāyāḥ
brahmēśaviṣṇugirichumbitakṛṣṇavēṇyāḥ ।
sōpānamārgamadhiruhya bhajanti bhaktāḥ
śrīmallikārjuna vibhō ! tava suprabhātam ॥ 14॥

śrīmallikārjunamahēśvarasuprabhāta-
stōtraṃ paṭhanti bhuvi yē manujāḥ prabhātē ।
tē sarva saukhyamanubhūya parānavāpyaṃ
śrīśāmbhavaṃ padamavāpya mudaṃ labhantē ॥ 15॥

iti śrīmallikārjunasuprabhātaṃ sampūrṇam ।