Print Friendly, PDF & Email

asya śrīsubrahmaṇyahṛdayastōtramahāmantrasya, agastyō bhagavān ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, sauṃ bījaṃ, svāhā śaktiḥ, śrīṃ kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥

karanyāsaḥ –
subrahmaṇyāya aṅguṣṭhābhyāṃ namaḥ ।
ṣaṇmukhāya tarjanībhyāṃ namaḥ ।
śaktidharāya madhyamābhyāṃ namaḥ ।
ṣaṭkōṇasaṃsthitāya anāmikābhyāṃ namaḥ ।
sarvatōmukhāya kaniṣṭhikābhyāṃ namaḥ ।
tārakāntakāya karatalakarapṛṣṭhābhyāṃ namaḥ ॥
hṛdayādi nyāsaḥ –
subrahmaṇyāya hṛdayāya namaḥ ।
ṣaṇmukhāya śirasē svāhā ।
śaktidharāya śikhāyai vaṣaṭ ।
ṣaṭkōṇasaṃsthitāya kavachāya hum ।
sarvatōmukhāya nētratrayāya vauṣaṭ ।
tārakāntakāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam ।
ṣaḍvaktraṃ śikhivāhanaṃ trinayanaṃ chitrāmbarālaṅkṛtaṃ
vajraṃ śaktimasiṃ triśūlamabhayaṃ khēṭaṃ dhanuśchakrakam ।
pāśaṃ kukkuṭamaṅkuśaṃ cha varadaṃ dōrbhirdadhānaṃ sadā
dhyāyāmīpsita siddhidaṃ śivasutaṃ śrīdvādaśākṣaṃ guham ॥

lamityādi pañchapūjāṃ kuryāt ।

pīṭhikā ।
satyalōkē sadānandē munibhiḥ parivēṣṭitam ।
paprachChurmunayaḥ sarvē brahmāṇaṃ jagatāṃ gurum ॥ 1 ॥

bhagavan sarvalōkēśa sarvajña kamalāsana ।
sadānanda jñānamūrtē sarvabhūtahitē rata ॥ 2 ॥

bahudhā prōktamētasya guhasya charitaṃ mahat ।
hṛdayaṃ śrōtumichChāmaḥ tasyaiva krauñchabhēdinaḥ ॥ 3 ॥

brahmōvācha ।
śṛṇvantu munayaḥ sarvē guhyādguhyataraṃ mahat ।
subrahmaṇyasya hṛdayaṃ sarvabhūtahitōdayam ॥ 4 ॥

sarvārthasiddhidaṃ puṇyaṃ sarvakāryaika sādhanam ।
dharmārthakāmadaṃ guhyaṃ dhanadhānyapravardhanam ॥ 5 ॥

rahasyamētaddēvānāṃ adēyaṃ yasya kasyachit ।
sarvamitrakaraṃ gōpyaṃ tējōbalasamanvitam ॥ 6 ॥

pravakṣyāmi hitārthaṃ vaḥ parituṣṭēna chētasā ।
hṛtpadmakarṇikāmadhyē dhyāyētsarvamanōharam ॥ 7 ॥

atha hṛdayam ।
suvarṇamaṇḍapaṃ divyaṃ ratnatōraṇarājitam ।
ratnastambhasahasraiścha śōbhitaṃ paramādbhutam ॥ 8 ॥

paramānandanilayaṃ bhāsvatsūryasamaprabham ।
dēvadānavagandharvagaruḍairyakṣakinnaraiḥ । ॥ 9 ॥

sēvārthamāgataiḥ siddhaiḥ sādhyairadhyuṣitaṃ sadā ।
mahāyōgīndrasaṃsēvyaṃ mandāratarumaṇḍitam ॥ 10 ॥

maṇividrumavēdībhirmahatībhirudañchitam ।
tanmadhyē’nantaratna śrīchChaṭāmaṇḍalaśōbhitam ॥ 11 ॥

ratnasiṃhāsanaṃ divyaṃ ravikōṭisamaprabham ।
sarvāścharyamayaṃ puṇyaṃ sarvataḥ supariṣkṛtam ॥ 12 ॥

tanmadhyē’ṣṭadalaṃ padmaṃ udyadarkaprabhōdayam ।
nigamāgamarōlambalambitaṃ chinmayōdayam ॥ 13 ॥

divyaṃ tējōmayaṃ divyaṃ dēvatābhirnamaskṛtam ।
dēdīpyamānaṃ ruchibhirviśālaṃ sumanōharam ॥ 14 ॥

tanmadhyē sarvalōkēśaṃ dhyāyētsarvāṅgasundaram ।
anantādityasaṅkāśaṃ āśritābhīṣṭadāyakam ॥ 15 ॥

achintyajñānavijñānatējōbalasamanvitam ।
sarvāyudhadharaṃ divyaṃ sarvāścharyamayaṃ guham ॥ 16 ॥

mahārha ratnakhachita ṣaṭkirīṭavirājitam ।
śaśāṅkārdhakalāramya samudyanmauḻibhūṣaṇam ॥ 17 ॥

madanōjjvalakōdaṇḍamaṅgaḻabhrūvirājitam ।
vistīrṇāruṇapadmaśrī vilasaddvādaśēkṣaṇam ॥ 18 ॥

chāruśrīvarṇasampūrṇamukhaśōbhāvibhāsuram ।
maṇiprabhāsamagraśrīsphuranmakarakuṇḍalam ॥ 19 ॥

lasaddarpaṇadarpāḍhya gaṇḍasthalavirājitam ।
divyakāñchanapuṣpaśrīnāsāpuṭavirājitam ॥ 20 ॥

mandahāsaprabhājālamadhurādhara śōbhitam ।
sarvalakṣaṇalakṣmībhṛtkambukandhara sundaram ॥ 21 ॥

mahānarghamahāratnadivyahāravirājitam ।
samagranāgakēyūrasannaddhabhujamaṇḍalam ॥ 22 ॥

ratnakaṅkaṇasambhāsvatkarāgra śrīmahōjjvalam ।
mahāmaṇikavāṭābhavakṣaḥsthalavirājitam ॥ 23 ॥

atigāmbhīryasambhāvyanābhīnavasarōruham ।
ratnaśrīkalitābaddhalasanmadhyapradēśakam ॥ 24 ॥

sphuratkanakasaṃvītapītāmbarasamāvṛtam ।
śṛṅgārarasasampūrṇa ratnastambhōpamōrukam ॥ 25 ॥

svarṇakāhalarōchiṣṇu jaṅghāyugaḻamaṇḍalam ।
ratnamañjīrasannaddha ramaṇīya padāmbujam ॥ 26 ॥

bhaktābhīṣṭapradaṃ dēvaṃ brahmaviṣṇvādisaṃstutam ।
kaṭākṣaiḥ karuṇādakṣaistōṣayantaṃ jagatpatim ॥ 27 ॥

chidānandajñānamūrtiṃ sarvalōkapriyaṅkaram ।
śaṅkarasyātmajaṃ dēvaṃ dhyāyēchCharavaṇōdbhavam ॥ 28 ॥

anantādityachandrāgni tējaḥ sampūrṇavigraham ।
sarvalōkaikavaradaṃ sarvavidyārthatattvakam ॥ 29 ॥

sarvēśvaraṃ sarvavibhuṃ sarvabhūtahitē ratam ।
ēvaṃ dhyātvā tu hṛdayaṃ ṣaṇmukhasya mahātmanaḥ ॥ 30 ॥

sarvānkāmānavāpnōti samyak jñānaṃ cha vindati ।
śuchau dēśē samāsīnaḥ śuddhātmā charitāhnikaḥ ॥ 31 ॥

prāṅmukhō yatachittaścha japēddhṛdayamuttamam ।
sakṛdēva manuṃ japtvā samprāpnōtyakhilaṃ śubham ॥ 32 ॥

idaṃ sarvāghaharaṇaṃ mṛtyudāridryanāśanam ।
sarvasampatkaraṃ puṇyaṃ sarvarōganivāraṇam ॥ 33 ॥

sarvakāmakaraṃ divyaṃ sarvābhīṣṭapradāyakam ।
prajākaraṃ rājyakaraṃ bhāgyadaṃ bahupuṇyadam ॥ 34 ॥

guhyādguhyataraṃ bhūyō dēvānāmapi durlabham ।
idaṃ tu nātapaskāya nābhaktāya kadāchana ॥ 35 ॥

na chāśuśrūṣavē dēyaṃ na madāndhāya karhichit ।
sachChiṣyāya kulīnāya skandabhaktiratāya cha ॥ 36 ॥

satāmabhimatāyēdaṃ dātavyaṃ dharmavardhanam ।
ya idaṃ paramaṃ puṇyaṃ nityaṃ japati mānavaḥ ।
tasya śrī bhagavān skandaḥ prasannō bhavati dhruvam ॥ 37 ॥

iti śrīskāndapurāṇē subrahmaṇyahṛdayastōtram ॥