Print Friendly, PDF & Email

asya śrīsubrahmaṇyakavachastōtramahāmantrasya, brahmā ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, ōṃ nama iti bījaṃ, bhagavata iti śaktiḥ, subrahmaṇyāyēti kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥

karanyāsaḥ –
ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ sīṃ tarjanībhyāṃ namaḥ ।
ōṃ sūṃ madhyamābhyāṃ namaḥ ।
ōṃ saiṃ anāmikābhyāṃ namaḥ ।
ōṃ sauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥
aṅganyāsaḥ –
ōṃ sāṃ hṛdayāya namaḥ ।
ōṃ sīṃ śirasē svāhā ।
ōṃ sūṃ śikhāyai vaṣaṭ ।
ōṃ saiṃ kavachāya hum ।
ōṃ sauṃ nētratrayāya vauṣaṭ ।
ōṃ saḥ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam ।
sindūrāruṇamindukāntivadanaṃ kēyūrahārādibhiḥ
divyairābharaṇairvibhūṣitatanuṃ svargādisaukhyapradam ।
ambhōjābhayaśaktikukkuṭadharaṃ raktāṅgarāgōjjvalaṃ
subrahmaṇyamupāsmahē praṇamatāṃ sarvārthasiddhipradam ॥ [bhītipraṇāśōdyatam]

lamityādi pañchapūjā ।
ōṃ laṃ pṛthivyātmanē subrahmaṇyāya gandhaṃ samarpayāmi ।
ōṃ haṃ ākāśātmanē subrahmaṇyāya puṣpāṇi samarpayāmi ।
ōṃ yaṃ vāyvātmanē subrahmaṇyāya dhūpamāghrāpayāmi ।
ōṃ raṃ agnyātmanē subrahmaṇyāya dīpaṃ darśayāmi ।
ōṃ vaṃ amṛtātmanē subrahmaṇyāya svādannaṃ nivēdayāmi ।
ōṃ saṃ sarvātmanē subrahmaṇyāya sarvōpachārān samarpayāmi ।

kavacham ।
subrahmaṇyō’grataḥ pātu sēnānīḥ pātu pṛṣṭhataḥ ।
guhō māṃ dakṣiṇē pātu vahnijaḥ pātu vāmataḥ ॥ 1 ॥

śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam ।
nētrē mē dvādaśākṣaścha śrōtrē rakṣatu viśvabhṛt ॥ 2 ॥

mukhaṃ mē ṣaṇmukhaḥ pātu nāsikāṃ śaṅkarātmajaḥ ।
ōṣṭhau vallīpatiḥ pātu jihvāṃ pātu ṣaḍānanaḥ ॥ 3 ॥

dēvasēnāpatirdantān chibukaṃ bahulōdbhavaḥ ।
kaṇṭhaṃ tārakajitpātu bāhū dvādaśabāhukaḥ ॥ 4 ॥

hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ ।
hṛdayaṃ vahnibhūḥ pātu kukṣiṃ pātvambikāsutaḥ ॥ 5 ॥

nābhiṃ śambhusutaḥ pātu kaṭiṃ pātu harātmajaḥ ।
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ ॥ 6 ॥

jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ ।
sarvāṇyaṅgāni bhūtēśaḥ sarvadhātūṃścha pāvakiḥ ॥ 7 ॥

sandhyākālē niśīthinyāṃ divā prātarjalē’gniṣu ।
durgamē cha mahāraṇyē rājadvārē mahābhayē ॥ 8 ॥

tumulē raṇyamadhyē cha sarvaduṣṭamṛgādiṣu ।
chōrādisādhvasē’bhēdyē jvarādivyādhipīḍanē ॥ 9 ॥

duṣṭagrahādibhītau cha durnimittādibhīṣaṇē ।
astraśastranipātē cha pātu māṃ krauñcharandhrakṛt ॥ 10 ॥

yaḥ subrahmaṇyakavachaṃ iṣṭasiddhipradaṃ paṭhēt ।
tasya tāpatrayaṃ nāsti satyaṃ satyaṃ vadāmyaham ॥ 11 ॥

dharmārthī labhatē dharmamarthārthī chārthamāpnuyāt ।
kāmārthī labhatē kāmaṃ mōkṣārthī mōkṣamāpnuyāt ॥ 12 ॥

yatra yatra japēdbhaktyā tatra sannihitō guhaḥ ।
pūjāpratiṣṭhākālē cha japakālē paṭhēdidam ॥ 13 ॥

tēṣāmēva phalāvāptiḥ mahāpātakanāśanam ।
yaḥ paṭhēchChṛṇuyādbhaktyā nityaṃ dēvasya sannidhau ।
sarvānkāmāniha prāpya sō’ntē skandapuraṃ vrajēt ॥ 14 ॥

uttaranyāsaḥ ॥
karanyāsaḥ –
ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ sīṃ tarjanībhyāṃ namaḥ ।
ōṃ sūṃ madhyamābhyāṃ namaḥ ।
ōṃ saiṃ anāmikābhyāṃ namaḥ ।
ōṃ sauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ ॥
aṅganyāsaḥ –
ōṃ sāṃ hṛdayāya namaḥ ।
ōṃ sīṃ śirasē svāhā ।
ōṃ sūṃ śikhāyai vaṣaṭ ।
ōṃ saiṃ kavachāya hum ।
ōṃ sauṃ nētratrayāya vauṣaṭ ।
ōṃ saḥ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ॥

iti śrī subrahmaṇya kavacha stōtram ।