Print Friendly, PDF & Email

॥ sūryaśatakam ॥
mahākaviśrīmayūrapraṇītam

॥ śrī gaṇēśāya namaḥ ॥

jambhārātībhakumbhōdbhavamiva dadhataḥ sāndrasindūrarēṇuṃ
raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya । var saktaiḥ
āyāntyā tulyakālaṃ kamalavanaruchēvāruṇā vō vibhūtyai
bhūyāsurbhāsayantō bhuvanamabhinavā bhānavō bhānavīyāḥ ॥ 1 ॥

bhaktiprahvāya dātuṃ mukulapuṭakuṭīkōṭarakrōḍalīnāṃ
lakṣmīmākraṣṭukāmā iva kamalavanōddhāṭanaṃ kurvatē yē ।
kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kisalayaruchayastē karā bhāskarasya ॥ 2 ॥

garbhēṣvambhōruhāṇāṃ śikhariṣu cha śitāgrēṣu tulyaṃ patantaḥ
prārambhē vāsarasya vyuparatisamayē chaikarūpāstathaiva ।
niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇē pāntu yuṣmā-
nūṣmāṇaṃ santatādhvaśramajamiva bhṛśaṃ bibhratō bradhnapādāḥ ॥ 3 ॥

prabhraśyatyuttarīyatviṣi tamasi samuddīkṣya vītāvṛtīnprā-
gjantūṃstantūnyathā yānatanu vitanutē tigmarōchirmarīchīn ।
tē sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ
śaśvatsampādayantō’mbaramamalamalaṃ maṅgalaṃ vō diśantu ॥ 4 ॥

nyakkurvannōṣadhīśē muṣitaruchi śuchēvauṣadhīḥ prōṣitābhā
bhāsvadgrāvōdgatēna prathamamiva kṛtābhyudgatiḥ pāvakēna ।
pakṣachChēdavraṇāsṛksruta iva dṛṣadō darśayanprātaradrē-
rātāmrastīvrabhānōranabhimatanudē stādgabhastyudgamō vaḥ ॥ 5 ॥

śīrṇaghrāṇāṅghripāṇīnvraṇibhirapaghanairghargharāvyaktaghōṣān
dīrghāghrātānaghaughai punarapi ghaṭayatyēka ullāghayan yaḥ ।
gharmāṃśōstasya vō’ntardviguṇaghanaghṛṇānighnanirvighnavṛttē-
rdattārghāḥ siddhasaṅghairvidadhatu ghṛṇayaḥ śīghramaṃhōvidhātam ॥ 6 ॥

bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavō vaḥ
krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastatō’pi ।
dhvāntādāchChidya dēvadviṣa iva balitō viśvamāśvaśnuvānāḥ var dēvadruha
kṛchChrāṇyuchChrāyahēlōpahasitaharayō hāridaśvā harantu ॥ 7 ॥

udgāḍhēnāruṇimnā vidadhati bahulaṃ yē’ruṇasyāruṇatvaṃ
mūrdhōddhūtau khalīnakṣatarudhiraruchō yē rathāśvānanēṣu ।
śailānāṃ śēkharatvaṃ śritaśikhariśikhāstanvatē yē diśantu var śikharaśikhāḥ
prēṅkhantaḥ khē kharāṃśōḥ khachitadinamukhāstē mayūkhāḥ sukhaṃ vaḥ ॥ 8 ॥

dattānandāḥ prajānāṃ samuchitasamayākṛṣṭasṛṣṭaiḥ payōbhiḥ var akliṣṭasṛṣṭaiḥ
pūrvāhṇē viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ ।
dīptāṃśōrdīrghaduḥkhaprabhavabhavabhayōdanvaduttāranāvō
gāvō vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu ॥ 9 ॥

bandhadhvaṃsaikahētuṃ śirasi natirasābaddhasandhyāñjalīnāṃ
lōkānāṃ yē prabōdhaṃ vidadhati vipulāmbhōjakhaṇḍāśayēva ।
yuṣmākaṃ tē svachittaprathitapṛthutaraprārthanākalpavṛkṣāḥ var prathima
kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ kētavaḥ kalmaṣasya ॥ 10 ॥

dhārā rāyō dhanāyāpadi sapadi karālambabhūtāḥ prapātē
tattvālōkaikadīpāstridaśapatipuraprasthitau vīthya ēva ।
nirvāṇōdyōgiyōgipragamanijatanudvāri vētrāyamāṇā-
strāyantāṃ tīvrabhānōrdivasamukhasukhā raśmayaḥ kalmaṣādvaḥ ॥ 11 ॥

var tīvrabhāsaḥ var kaśmalādvaḥ

prāchi prāgācharantyō’natichiramachalē chāruchūḍāmaṇitvaṃ
muñchantyō rōchanāmbhaḥ prachuramiva diśāmuchchakaiścharchanāya ।
chāṭūtkaiśchakranāmnāṃ chaturamavichalairlōchanairarchyamānā- var suchiraṃ
śchēṣṭantāṃ chintitānāmuchitamacharamāśchaṇḍarōchīruchō vaḥ ॥ 12 ॥

ēkaṃ jyōtirdṛśau dvē trijagati gaditānyabjajāsyaiśchaturbhi-
rbhūtānāṃ pañchamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni ।
yuṣmākaṃ tāni saptatridaśamuninutānyaṣṭadigbhāñji bhānō-
ryānti prāhṇē navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni ॥ 13 ॥ var dadatu

āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śōṣiṇaḥ svōṣmaṇēva
grīṣmē dāvāgnitaptā iva rasamasakṛdyē dharitryā dhayanti ।
tē prāvṛṣyāttapānātiśayaruja ivōdvāntatōyā himartau
mārtaṇḍasyāprachaṇḍāśchiramaśubhabhidē’bhīṣavō vō bhavantu ॥ 14 ॥

tanvānā digvadhūnāṃ samadhikamadhurālōkaramyāmavasthā-
māruḍhaprauḍhilēśōtkalitakapilimālaṅkṛtiḥ kēvalaiva ।
ujjṛmbhāmbhōjanētradyutini dinamukhē kiñchidudbhidyamānā
śmaśruśrēṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣō vaḥ ॥ 15 ॥

maulīndōrmaiṣa mōṣīddyutimiti vṛṣabhāṅkēna yaḥ śaṅkinēva
pratyagrōdghāṭitāmbhōruhakuharaguhāsusthitēnēva dhātrā ।
kṛṣṇēna dhvāntakṛṣṇasvatanuparibhavatrasnunēva stutō’laṃ
trāṇāya stāttanīyānapi timiraripōḥ sa tviṣāmudgamō vaḥ ॥ 16 ॥

vistīrṇaṃ vyōma dīrghāḥ sapadi daśa diśō vyastavēlāmbhasō’bdhīn
kurvadbhirdṛśyanānānaganagaranagābhōgapṛthvīṃ cha pṛthvīm ।
padminyuchChvāsyatē yairuṣasi jagadapi dhvaṃsayitvā tamisrā-
musrā visraṃsayantu drutamanabhimataṃ tē sahasratviṣō vaḥ ॥ 17 ॥ var visrāvayantu

astavyastatvaśūnyō nijaruchiraniśānaśvaraḥ kartumīśō
viśvaṃ vēśmēva dīpaḥ pratihatatimiraṃ yaḥ pradēśasthitō’pi ।
dikkālāpēkṣayāsau tribhuvanamaṭatastigmabhānōrnavākhyāṃ
yātaḥ śātakratavyāṃ diśi diśatu śivaṃ sō’rchiṣāmudgamō vaḥ ॥ 18 ॥

māgānmlāniṃ mṛṇālī mṛduriti dayayēvāpraviṣṭō’hilōkaṃ
lōkālōkasya pārśvaṃ pratapati na paraṃ yastadākhyārthamēva ।
ūrdhvaṃ brahmāṇḍakhaṇḍasphuṭanabhayaparityaktadairghyō dyusīmni
svēChāvaśyāvakāśāvadhiravatu sa vastāpanō rōchirōghaḥ ॥ 19 ॥

aśyāmaḥ kāla ēkō na bhavati bhuvanāntō’pi vītē’ndhakārē var vītāndhakāraḥ
sadyaḥ prālēyapādō na vilayamachalaśchandramā apyupaiti ।
bandhaḥ siddhāñjalīnāṃ na hi kumudavanasyāpi yatrōjjihānē
tatprātaḥ prēkṣaṇīyaṃ diśatu dinapatērdhāma kāmādhikaṃ vaḥ ॥ 20 ॥

yatkāntiṃ paṅkajānāṃ na harati kurutē pratyutādhikyaramyāṃ var pratyutātīva ramyāṃ
nō dhattē tārakābhāṃ tirayati nitarāmāśu yannityamēva । var nādhattē
kartuṃ nālaṃ nimēṣaṃ divasamapi paraṃ yattadēkaṃ trilōkyā-
śchakṣuḥ sāmānyachakṣurvisadṛśamaghabhidbhāsvatastānmahō vaḥ ॥ 21 ॥

kṣmāṃ kṣēpīyaḥ kṣapāmbhaḥśiśiratarajalasparśatarṣādṛtēva
drāgāśā nētumāśādviradakarasaraḥpuṣkarāṇīva bōdham ।
prātaḥ prōllaṅghya viṣṇōḥ padamapi ghṛṇayēvātivēgāddavīya-
syuddāma dyōtamānā dahatu dinapatērdurnimittaṃ dyutirvaḥ ॥ 22 ॥

nō kalpāpāyavāyōradayarayadalatkṣmādharasyāpi gamyā var śamyā
gāḍhōdgīrṇōjjvalaśrīrahani na rahitā nō tamaḥkajjalēna ।
prāptōtpattiḥ pataṅgānna punarupagatā mōṣamuṣṇatviṣō vō
vartiḥ saivānyarūpā sukhayatu nikhiladvīpadīpasya dīptiḥ ॥ 23 ॥

niḥśēṣāśāvapūrapravaṇaguruguṇaślāghanīyasvarūpā
paryāptaṃ nōdayādau dinagamasamayōpaplavē’pyunnataiva ।
atyantaṃ yānabhijñā kṣaṇamapi tamasā sākamēkatra vastuṃ
bradhnasyēddhā ruchirvō ruchiriva ruchitasyāptayē vastunōstu ॥ 24 ॥ var chirurasya, ruchirasya

vibhrāṇaḥ śaktimāśu praśamitabalavattārakaurjityagurvīṃ
kurvāṇō līlayādhaḥ śikhinamapi lasachchandrakāntāvabhāsam ।
ādadhyādandhakārē ratimatiśayinīmāvahanvīkṣaṇānāṃ var ādēyādīkṣaṇānāṃ
bālō lakṣmīmapārāmapara iva guhō’harpatērātapō vaḥ ॥ 25 ॥

jyōtsnāṃśākarṣapāṇḍudyuti timiramaṣīśēṣakalmāṣamīṣa-
jjṛmbhōdbhūtēna piṅgaṃ sarasijarajasā sandhyayā śōṇaśōchiḥ ।
prātaḥprārambhakālē sakalamapi jagachchitramunmīlayantī
kāntistīkṣṇatviṣō’kṣṇāṃ mudamupanayatāttūlikēvātulāṃ vaḥ ॥ 26 ॥

āyāntī kiṃ sumērōḥ saraṇiraruṇitā pādmarāgaiḥ parāgai-
rāhōsvitsvasya māhārajanavirachitā vaijayantī rathasya ।
māñjiṣṭhī praṣṭhavāhāvalividhutaśiraśchāmarālī nu lōkai- var chāmarālīva
rāśaṅkyālōkitaivaṃ savituraghanudē stātprabhātaprabhā vaḥ ॥ 27 ॥

dhvāntadhvaṃsaṃ vidhattē na tapati ruchimannātirūpaṃ vyanakti
nyaktvaṃ nītvāpi naktaṃ na vitaratitarāṃ tāvadahnastviṣaṃ yaḥ । var nyaktāmahni
sa prātarmā viraṃsīdasakalapaṭimā pūrayanyuṣmadāśā-
māśākāśāvakāśāvataraṇataruṇaprakramō’rkaprakāśaḥ ॥ 28 ॥

tīvraṃ nirvāṇahēturyadapi cha vipulaṃ yatprakarṣēṇa chāṇu
pratyakṣaṃ yatparōkṣaṃ yadiha yadaparaṃ naśvaraṃ śāśvataṃ cha ।
yatsarvasya prasiddhaṃ jagati katipayē yōginō yadvidanti
jyōtistaddviprakāraṃ savituravatu vō bāhyamābhyantaraṃ cha ॥ 29 ॥

ratnānāṃ maṇḍanāya prabhavati niyatōddēśalabdhāvakāśaṃ
vahnērdārvādi dagdhuṃ nijajaḍimatayā kartumānandamindōḥ ।
yachcha trailōkyabhūṣāvidhiraghadahanaṃ hlādi vṛṣṭyāśu tadvō var yattu
bāhulyōtpādyakāryādhikataramavatādēkamēvārkatējaḥ ॥ 30 ॥

mīlachchakṣurvijihmaśruti jaḍarasanaṃ nighnitaghrāṇavṛtti
svavyāpārākṣamatvakparimuṣitamanaḥ śvāsamātrāvaśēṣam ।
visrastāṅgaṃ patitvā svapadapaharatādaśriyaṃ vō’rkajanmā var apriyaṃ
kālavyālāvalīḍhaṃ jagadagada ivōtthāpayanprākpratāpaḥ ॥ 31 ॥

niḥśēṣaṃ naiśamambhaḥ prasabhamapanudannaśrulēśānukāri
stōkastōkāpanītāruṇaruchirachirādastadōṣānuṣaṅgaḥ ।
dātā dṛṣṭiṃ prasannāṃ tribhuvananayanasyāśu yuṣmadviruddhaṃ
vadhyādbradhnasya siddhāñjanavidhiraparaḥ prāktanō’rchiḥprachāraḥ ॥ 32 ॥

bhūtvā jambhasya bhēttuḥ kakubhi paribhavārambhabhūḥ śubhrabhānō- var sthitvā
rbibhrāṇā babhrubhāvaṃ prasabhamabhinavāmbhōjajṛmbhāpragalbhā ।
bhūṣā bhūyiṣṭhaśōbhā tribhuvanabhavanasyāsya vaibhākarī prāg-
vibhrāntā bhrājamānā vibhavatu vibhavōdbhūtayē sā vibhā vaḥ ॥ 33 ॥ var nirbhānti, vibhrānti

saṃsaktaṃ siktamūlādabhinavabhuvanōdyānakautūhalinyā
yāminyā kanyayēvāmṛtakarakalaśāvarjitēnāmṛtēna ।
arkālōkaḥ kriyādvō mudamudayaśiraśchakravālālavālā-
dudyanbālapravālapratimaruchirahaḥpādapaprākprarōhaḥ ॥ 34 ॥

bhinnaṃ bhāsāruṇasya kvachidabhinavayā vidrumāṇāṃ tviṣēva
tvaṅnnakṣatraratnadyutinikarakarālāntarālaṃ kvachichcha ।
nāntarniḥśēṣakṛṣṇaśriyamudadhimiva dhvāntarāśiṃ pibanstā-
daurvaḥ pūrvō’pyapūrvō’gniriva bhavadaghapluṣṭayē’rkāvabhāsaḥ ॥ 35 ॥

gandharvairgadyapadyavyatikaritavachōhṛdyamātōdyavādyai-
rādyairyō nāradādyairmunibhirabhinutō vēdavēdyairvibhidya ।
var vītavēdyairvividya, vēdavidbhirvibhidya
āsādyāpadyatē yaṃ punarapi cha jagadyauvanaṃ sadya udya-
nnuddyōtō dyōtitadyaurdyatu divasakṛtō’sāvavadyāni vō’dya ॥ 36 ॥

āvānaiśchandrakāntaiśchyutatimiratayā tānavāttārakāṇā- var āvāntaiḥ
mēṇāṅkālōkalōpādupahatamahasāmōṣadhīnāṃ layēna ।
ārādutprēkṣyamāṇā kṣaṇamudayataṭāntarhitasyāhimāṃśō-
rābhā prābhātikī vō’vatu na tu nitarāṃ tāvadāvirbhavantī ॥ 37 ॥

sānau sā naudayē nāruṇitadalapunaryauvanānāṃ vanānā- var lasadyauvanānāṃ
mālīmālīḍhapūrvā parihṛtakuharōpāntanimnā tanimnā ।
bhā vō’bhāvōpaśāntiṃ diśatu dinapatērbhāsamānā samānā-
rājī rājīvarēṇōḥ samasamayamudētīva yasyā vayasyā ॥ 38 ॥

ujjṛmbhāmbhōruhāṇāṃ prabhavati payasāṃ yā śriyē nōṣṇatāyai
puṣṇātyālōkamātraṃ na tu diśati dṛśāṃ dṛśyamānā vidhātam ।
pūrvādrērēva pūrvaṃ divamanu cha punaḥ pāvanī diṅmukhānā- var tataḥ
mēnāṃsyainī vibhāsau nudatu nutipadaikāspadaṃ prāktanī vaḥ ॥ 39 ॥

vāchāṃ vāchaspatērapyachalabhiduchitāchāryakāṇāṃ prapañchai-
rvairañchānāṃ tathōchchāritachaturṛchāṃ chānanānāṃ chaturṇām । var ruchira
uchyētārchāsu vāchyachyutiśuchicharitaṃ yasya nōchchairvivichya var archāsvavāchya
prāchyaṃ varchaśchakāsachchiramupachinutāttasya chaṇḍārchiṣō vaḥ ॥ 40 ॥ var śriyaṃ

mūrdhnyadrērdhāturāgastaruṣu kisalayō vidrumaughaḥ samudrē
var – kisalayādvidrumaughātsamudrē
diṅmātaṅgōttamāṅgēṣvabhinavanihitaḥ sāndrasindūrarēṇuḥ ।
var vihitaḥ, nihitātsandrasindūrarēṇōḥ
sīmni vyōmnaścha hēmnaḥ suraśikharibhuvō jāyatē yaḥ prakāśaḥ
śōṇimnāsau kharāṃśōruṣasi diśatu vaḥ śarma śōbhaikadēśaḥ ॥ 41 ॥

astādrīśōttamāṅgē śritaśaśini tamaḥkālakūṭē nipītē
yāti vyaktiṃ purastādaruṇakisalayē pratyuṣaḥpārijātē ।
udyantyāraktapītāmbaraviśadatarōdvīkṣitā tīkṣṇabhānō-
var ruchiratarōdvīkṣitā var tīvrabhāsaḥ
rlakṣmīrlakṣmīrivāstu sphuṭakamalapuṭāpāśrayā śrēyasē vaḥ ॥ 42 ॥ var puṭōpāśraya

nōdanvāñjanmabhūmirna tadudarabhuvō bāndhavāḥ kaustubhādyā
yasyāḥ padmaṃ na pāṇau na cha narakaripūraḥsthalī vāsavēśma ।
tējōrūpāparaiva triṣu bhuvanatalēṣvādadhānā vyavasthāṃ var tribhuvanabhavanē
sā śrīḥ śrēyāṃsi diśyādaśiśiramahasō maṇḍalāgrōdgatā vaḥ ॥ 43 ॥

॥ iti dyutivarṇanam ॥ var tējōvarṇanam

॥ atha aśvavarṇanam ॥

rakṣantvakṣuṇṇahēmōpalapaṭalamalaṃ lāghavādutpatantaḥ
pātaṅgāḥ paṅgvavajñājitapavanajavā vājinastē jaganti ।
yēṣāṃ vītānyachihnōnnayamapi vahatāṃ mārgamākhyāti mērā-
vudyannuddāmadīptirdyumaṇimaṇiśilāvēdikājātavēdāḥ ॥ 44 ॥

pluṣṭāḥ pṛṣṭhēṃ’śupātairatinikaṭatayā dattadāhātirēkai-
rēkāhākrāntakṛtsnatridivapathapṛthuśvāsaśōṣāḥ śramēṇa ।
tīvrōdanyāstvarantāmahitavihatayē saptayaḥ saptasaptē-
rabhyāśākāśagaṅgājalasaralagalāvāṅnatāgrānanā vaḥ ॥ 45 ॥ var galavarjitāgrānanāḥ

matvānyānpārśvatō’śvān sphaṭikataṭadṛṣaddṛṣṭadēhā dravantī
vyastē’hanyastasandhyēyamiti mṛdupadā padmarāgōpalēṣu ।
sādṛśyādṛśyamūrtirmarakatakaṭakē kliṣṭasūtā sumērō-
rmūrdhanyāvṛttilabdhadhruvagatiravatu bradhnavāhāvalirvaḥ ॥ 46 ॥ var druta

hēlālōlaṃ vahantī viṣadharadamanasyāgrajēnāvakṛṣṭā
svarvāhinyāḥ sudūraṃ janitajavajayā syandanasya syadēna ।
nirvyājaṃ tāyamānē haritimani nijē sphītaphēnāhitaśrī- var sphītaphēnāsmitaśrīḥ
raśrēyāṃsyaśvapaṅktiḥ śamayatu yamunēvāparā tāpanī vaḥ ॥ 47 ॥

mārgōpāntē sumērōrnuvati kṛtanatau nākadhāmnāṃ nikāyē
vīkṣya vrīḍānatānāṃ pratikuharamukhaṃ kinnarīṇāṃ mukhāni ।
sūtē’sūyatyapīṣajjaḍagati vahatāṃ kandharārdhairvaladbhi- var kandharāgraiḥ
rvāhānāṃ vyasyatādvaḥ samamasamaharērhēṣitaṃ kalmaṣāṇi ॥ 48 ॥

dhunvantō nīradālīrnijaruchiharitāḥ pārśvayōḥ pakṣatulyā-
stālūttānaiḥ khalīnaiḥ khachitamukharuchaśchyōtatā lōhitēna ।
uḍḍīyēva vrajantō viyati gativaśādarkavāhāḥ kriyāsuḥ
kṣēmaṃ hēmādrihṛdyadrumaśikharaśiraḥśrēṇiśākhāśukā vaḥ ॥ 49 ॥

॥ ityaśvavarṇanam ॥

॥ atha aruṇavarṇanam ॥

prātaḥ śailāgraraṅgē rajanijavanikāpāyasaṃlakṣyalakṣmī-
rvikṣiptāpūrvapuṣpāñjalimuḍunikaraṃ sūtradhārāyamāṇaḥ ।
yāmēṣvaṅkēṣvivāhnaḥ kṛtaruchiṣu chaturṣvēva jātapratiṣṭhā- var yātaḥ pratiṣṭhāṃ
mavyātprastāvayanvō jagadaṭanamahānāṭikāṃ sūryasūtaḥ ॥ 50 ॥

ākrāntyā vāhyamānaṃ paśumiva hariṇā vāhakō’gryō harīṇāṃ
bhrāmyantaṃ pakṣapātājjagati samaruchiḥ sarvakarmaikasākṣī ।
śatruṃ nētraśrutīnāmavajayati vayōjyēṣṭhabhāvē samē’pi
sthāmnāṃ dhāmnāṃ nidhiryaḥ sa bhavadaghanudē nūtanaḥ stādanūruḥ ॥ 51 ॥

dattārghairdūranamrairviyati vinayatō vīkṣitaḥ siddhasārthaiḥ var siddhasādhyaiḥ
sānāthyaṃ sārathirvaḥ sa daśaśataruchēḥ sātirēkaṃ karōtu ।
āpīya prātarēva pratatahimapayaḥsyandinīrindubhāsō
yaḥ kāṣṭhādīpanō’grē jaḍita iva bhṛśaṃ sēvatē pṛṣṭhatō’rkam ॥ 52 ॥

muñchanraśmīndinādau dinagamasamayē saṃharaṃścha svatantra-
stōtraprakhyātavīryō’virataharipadākrāntibaddhābhiyōgaḥ । var vitata
kālōtkarṣāllaghutvaṃ prasabhamadhipatau yōjayanyō dvijānāṃ
sēvāprītēna pūṣṇātmasama iva kṛtastrāyatāṃ sō’ruṇō vaḥ ॥ 53 ॥ var svasama

śātaḥ śyāmālatāyāḥ paraśuriva tamō’raṇyavahnērivārchiḥ var dāhē davābhaḥ
prāchyēvāgrē grahītuṃ grahakumudavanaṃ prāgudastō’grahastaḥ ।
var prāchīvāgrē, grahakumudaruchiṃ
aikyaṃ bhindandyubhūmyōravadhiriva vidhātēva viśvaprabōdhē
vāhānāṃ vō vinētā vyapanayatu vipannāma dhāmādhipasya ॥ 54 ॥

paurastyastōyadartōḥ pavana iva patatpāvakasyēva dhūmō var patan
viśvasyēvādisargaḥ praṇava iva paraṃ pāvanō vēdarāśēḥ
sandhyānṛtyōtsavēchChōriva madanaripōrnandināndīninādaḥ
saurasyāgrē sukhaṃ vō vitaratu vinatānandanaḥ syandanasya ॥ 55 ॥ var syandanō vaḥ

paryāptaṃ taptachāmīkarakaṭakataṭē śliṣṭaśītētarāṃśā-
vāsīdatsyandanāśvānukṛtimarakatē padmarāgāyamāṇaḥ । var aśvānukṛtamarakatē
yaḥ sōtkarṣāṃ vibhūṣāṃ kuruta iva kulakṣmābhṛdīśasya mērō-
rēnāṃsyahnāya dūraṃ gamayatu sa guruḥ kādravēyadviṣō vaḥ ॥ 56 ॥

nītvāśvānsapta kakṣā iva niyamavaśaṃ vētrakalpapratōda- var kakṣyā
stūrṇaṃ dhvāntasya rāśāvitarajana ivōtsāritē dūrabhāji ।
pūrvaṃ praṣṭhō rathasya kṣitibhṛdadhipatīndarśayaṃstrāyatāṃ va-
strailōkyāsthānadānōdyatadivasapatēḥ prākpratīhārapālaḥ ॥ 57 ॥

vajriñjātaṃ vikāsīkṣaṇakamalavanaṃ bhāsi nābhāsi vahnē! var nō bhāsi
tātaṃ natvāśvapārśvānnaya yama! mahiṣaṃ rākṣasā vīkṣitāḥ stha ।
saptīnsiñcha prachētaḥ! pavana! bhaja javaṃ vittapāvēditastvaṃ
vandē śarvēti jalpanpratidiśamadhipānpātu pūṣṇō’graṇīrvaḥ ॥ 58 ॥

pāśānāśāntapālādaruṇa varuṇatō mā grahīḥ pragrahārthaṃ
tṛṣṇāṃ kṛṣṇasya chakrē jahihi nahi rathō yāti mē naikachakraḥ ।
yōktuṃ yugyaṃ kimuchchaiḥśravasamabhilaṣasyaṣṭamaṃ vṛtraśatrō- var tvāṣṭraśatrōḥ
styaktānyāpēkṣaviśvōpakṛtiriva raviḥ śāsti yaṃ sō’vatādvaḥ ॥ 59 ॥

nō mūrchChāchChinnavāñChaḥ śramavivaśavapurnaiva nāpyāsyaśōṣī
pānthaḥ pathyētarāṇi kṣapayatu bhavatāṃ bhāsvatō’grēsaraḥ saḥ ।
yaḥ saṃśritya trilōkīmaṭati paṭutaraistāpyamānō mayūkhai-
rārādārāmalēkhāmiva haritamaṇiśyāmalāmaśvapaṅktim ॥ 60 ॥ var haritatṛṇa

sīdantō’ntarnimajjajjaḍakhuramusalāḥ saikatē nākanadyāḥ
skandantaḥ kandarālīḥ kanakaśikhariṇō mēkhalāsu skhalantaḥ ।
dūraṃ dūrvāsthalōtkā marakatadṛṣadi sthāsnavō yanna yātāḥ
pūṣṇō’śvāḥ pūrayaṃstaistadavatu javanairhuṅkṛtēnāgragō vaḥ ॥ 61 ॥ var prērayan huṅkṛtairagraṇīḥ

॥ ityaruṇavarṇanam ॥ var sūtavarṇanam

॥ atha rathavarṇanam ॥

pīnōraḥprēritābhraiścharamakhurapuṭāgrasthitaiḥ prātaradrā-
vādīrghāṅgairudastō haribhirapagatāsaṅganiḥśabdachakraḥ ।
uttānānūrumūrdhāvanatihaṭhabhavadvipratīpapraṇāmaḥ
prāhṇē śrēyō vidhattāṃ savituravataranvyōmavīthīṃ rathō vaḥ ॥ 62 ॥ var prēyō

dhvāntaughadhvaṃsadīkṣāvidhipaṭu vahatā prāksahasraṃ karāṇā- var vidhiguru drāksahasraṃ
maryamṇā yō garimṇaḥ padamatulamupānīyatādhyāsanēna ।
sa śrāntānāṃ nitāntaṃ bharamiva marutāmakṣamāṇāṃ visōḍhuṃ
skandhātskandhaṃ vrajanvō vṛjinavijitayē bhāsvataḥ syandanō’stu ॥ 63 ॥

yōktrībhūtānyugasya grasitumiva purō dandaśūkāndadhānō
dvēdhāvyastāmbuvāhāvalivihitabṛhatpakṣavikṣēpaśōbhaḥ ।
sāvitraḥ syandanō’sau niratiśayarayaprīṇitānūrurēnaḥ-
kṣēpīyō vō garutmāniva haratu harīchChāvidhēyaprachāraḥ ॥ 64 ॥

ēkāhēnaiva dīrghāṃ tribhuvanapadavīṃ laṅghayan yō laghiṣṭhaḥ var kṛstnāṃ
pṛṣṭhē mērōrgarīyān dalitamaṇidṛṣattviṃṣi piṃṣañśirāṃsi ।
sarvasyaivōpariṣṭādatha cha punaradhastādivāstādrimūrndhi
bradhnasyāvyātsa ēvaṃ duradhigamaparispandanaḥ syandanō vaḥ ॥ 65 ॥

dhūrdhvastāgryagrahāṇi dhvajapaṭapavanāndōlitēndūni dūraṃ var dūrāt
rāhau grāsābhilāṣādanusarati punardattachakravyathāni ।
śrāntāśvaśvāsahēlādhutavibudhadhunīnirjharāmbhāṃsi bhadraṃ
dēyāsurvō davīyō divi divasapatēḥ syandanaprasthitāni ॥ 66 ॥

akṣē rakṣāṃ nibadhya pratisaravalayairyōjayantyō yugāgraṃ
dhūḥstambhē dagdhadhūpāḥ prahitasumanasō gōcharē kūbarasya ।
charchāśchakrē charantyō malayajapayasā siddhavadhvastrisandhyaṃ var charchāṃ
vandantē yaṃ dyumārgē sa nudatu duritānyaṃśumatsyandanō vaḥ ॥ 67 ॥

utkīrṇasvarṇarēṇudrutakhuradalitā pārśvayōḥ śaśvadaśvai- var rēṇurdruta
raśrāntabhrāntachakrakramanikhilamilannēminimnā bharēṇa ।
mērōrmūrdhanyaghaṃ vō vighaṭayatu ravērēkavīthī rathasya
svōṣmōdaktāmburiktaprakaṭitapulinōddhūsarā svardhunīva ॥ 68 ॥ var svōṣmōdastāmbu

nantuṃ nākālayānāmaniśamanuyatāṃ paddhatiḥ paṅktirēva var upayatāṃ
kṣōdō nakṣatrarāśēradayarayamilachchakrapiṣṭasya dhūliḥ ।
hēṣahlādō harīṇāṃ suraśikharidarīḥ pūrayannēminādō var nādō
yasyāvyāttīvrabhānōḥ sa divi bhuvi yathā vyaktachihnō rathō vaḥ ॥ 69 ॥

niḥspandānāṃ vimānāvalivitatadivāṃ dēvavṛndārakāṇāṃ var valitadiśā
vṛndairānandasāndrōdyamamapi vahatāṃ vindatāṃ vandituṃ nō ।
mandākinyāmamandaḥ pulinabhṛti mṛdurmandarē mandirābhē var mandarābhē
mandārairmaṇḍitāraṃ dadhadari dinakṛtsyandanaḥ stānmudē vaḥ ॥ 70 ॥

chakrī chakrārapaṅktiṃ harirapi cha harīn dhūrjaṭirdhūrdhvajāntā-
nakṣaṃ nakṣatranāthō’ruṇamapi varuṇaḥ kūbarāgraṃ kubēraḥ ।
raṃhaḥ saṅghaḥ surāṇāṃ jagadupakṛtayē nityayuktasya yasya
stauti prītiprasannō’nvahamahimaruchēḥ sō’vatātsyandanō vaḥ ॥ 71 ॥ var rucha

nētrāhīnēna mūlē vihitaparikaraḥ siddhasādhyairmarudbhiḥ
pādōpāntē stutō’laṃ baliharirabhasākarṣaṇābaddhavēgaḥ ।
bhrāmyanvyōmāmburāśāvaśiśirakiraṇasyandanaḥ santataṃ vō
diśyāllakṣmīmapārāmatulitamahimēvāparō mandarādriḥ ॥ 72 ॥ var atulyāṃ

॥ iti rathavarṇanam ॥

॥ atha maṇḍalavarṇanam ॥

yajjyāyō bījamahnāmapahatatimiraṃ chakṣuṣāmañjanaṃ ya- var jyāyō yadbījamahnāmapahṛta
ddvāraṃ yanmuktibhājāṃ yadakhilabhuvanajyōtiṣāmēkamōkaḥ ।
yadvṛṣṭyambhōnidhānaṃ dharaṇirasasudhāpānapātraṃ mahadya-
ddiśyādīśasya bhāsāṃ tadadhīkalamalaṃ maṅgalaṃ maṇḍalaṃ vaḥ ॥ 73 ॥ var dēvasya
bhānōḥ tadadhikamamalaṃ maṇḍalaṃ maṅgalaṃ

vēlāvardhiṣṇu sindhōḥ paya iva khamivārdhōdgatāgyragrahōḍu
stōkōdbhinnasvachihnaprasavamiva madhōrāsyamasyanmanāṃsi । var mahāṃsi
prātaḥ pūṣṇō’śubhāni praśamayatu śiraḥśēkharībhūtamadrēḥ
paurastyasyōdgabhastistimitatamatamaḥkhaṇḍanaṃ maṇḍalaṃ vaḥ ॥ 74 ॥

pratyuptastaptahēmōjjvalaruchirachalaḥ padmarāgēṇa yēna
jyāyaḥ kiñjalkapuñjō yadalikulaśitērambarēndīvarasya ।
kālavyālasya chihnaṃ mahitatamamahōmūrndhi ratnaṃ mahadya-
ddīptāṃśōḥ prātaravyāttadavikalajaganmaṇḍanaṃ maṇḍalaṃ vaḥ ॥ 75 ॥

kastrātā tārakāṇāṃ patati tanuravaśyāyabinduryathēndu-
rvidrāṇā dṛksmarārērurasi muraripōḥ kaustubhō nōdgabhastiḥ ।
vahnēḥ sāpahnavēva dyutirudayagatē yatra tanmaṇḍalaṃ vō
mārtaṇḍīyaṃ punītāddivi bhuvi cha tamāṃsīva mṛṣṇanmahāṃsi ॥ 76 ॥

yatprāchyāṃ prākchakāsti prabhavati cha yataḥ prāchyasāvujjihānā-
diddhaṃ madhyē yadahnō bhavati tataruchā yēna chōtpādyatē’haḥ ।
yatparyāyēṇa lōkānavati cha jagatāṃ jīvitaṃ yachcha tadvō
viśvānugrāhi viśvaṃ sṛjadapi cha ravērmaṇḍalaṃ muktayē’stu ॥ 77 ॥

śuṣyantyūḍhānukārā makaravasatayō māravīṇāṃ sthalīnāṃ
yēnōttaptāḥ sphuṭantastaḍiti tilatulāṃ yāntyagēndrā yugāntē । var chaṭiti
tachchaṇḍāṃśōrakāṇḍatribhuvanadahanāśaṅkayā dhāma kṛchChāt var kṛtsnaṃ
saṃhṛtyālōkamātraṃ pralaghu vidadhataḥ stānmudē maṇḍalaṃ vaḥ ॥ 78 ॥ var āhṛtyālōkamātraṃ pratanu

udyaddyūdyānavāpyāṃ bahulatamatamaḥpaṅkapūraṃ vidārya var bahala
prōdbhinnaṃ patrapārśvēṣvaviralamaruṇachChāyayā visphurantyā ।
kalyāṇāni kriyādvaḥ kamalamiva mahanmaṇḍalaṃ chaṇḍabhānō- var chaṇḍaraśmēḥ
ranvītaṃ tṛptihētōrasakṛdalikulākāriṇā rāhuṇā yat ॥ 79 ॥

chakṣurdakṣadviṣō yanna tu dahati puraḥ pūrayatyēva kāmaṃ var na dahati nitarāṃ punaḥ
nāstaṃ juṣṭaṃ marudbhiryadiha niyamināṃ yānapātraṃ bhavābdhau ।
yadvītaśrānti śaśvadbhramadapi jagatāṃ bhrāntimabhrānti hanti
bradhnasyākhyādviruddhakriyamatha cha hitādhāyi tanmaṇḍalaṃ vaḥ ॥ 80 ॥

॥ iti maṇḍalavarṇanam ॥

॥ atha sūryavarṇanam ।

siddhaiḥ siddhāntamiśraṃ śritavidhi vibudhaiśchāraṇaiśchāṭugarbhaṃ
gītyā gandharvamukhyairmuhurahipatibhiryātudhānairyatātma ।
sārdhaṃ sādhyairmunīndrairmuditamatamanō mōkṣibhiḥ pakṣapātā- var mōkṣubhiḥ
tprātaḥ prārabhyamāṇastutiravatu ravirviśvavandyōdayō vaḥ ॥ 81 ॥

bhāsāmāsannabhāvādadhikatarapaṭōśchakravālasya tāpā-
chChēdādachChinnagachChatturagakhurapuṭanyāsaniḥśaṅkaṭaṅkaiḥ । var nyasta
niḥsaṅgasyandanāṅgabhramaṇanikaṣaṇātpātu vastriprakāraṃ var triprakāraiḥ
taptāṃśustatparīkṣāpara iva paritaḥ paryaṭanhāṭakādrim ॥ 82 ॥

nō śuṣkaṃ nākanadyā vikasitakanakāmbhōjayā bhrājitaṃ tu var kanakāmbhōruhā
pluṣṭā naivōpabhōgyā bhavati bhṛśataraṃ nandanōdyānalakṣmīḥ ।
nō śṛṅgāṇi drutāni drutamamaragirēḥ kāladhautāni dhautā-
nīddhaṃ dhāma dyumārgē mradayati dayayā yatra sō’rkō’vatādvaḥ ॥ 83 ॥

dhvāntasyaivāntahēturna bhavati malinaikātmanaḥ pāpmanō’pi
prākpādōpāntabhājāṃ janayati na paraṃ paṅkajānāṃ prabōdham ।
kartā niḥśrēyasānāmapi na tu khalu yaḥ kēvalaṃ vāsarāṇāṃ
sō’vyādēkōdyamēchChāvihitabahubṛhadviśvakāryō’ryamā vaḥ ॥ 84 ॥

lōṭaँllōṣṭāvichēṣṭaḥ śritaśayanatalō niḥsahībhūtadēhaḥ
sandēhī prāṇitavyē sapadi daśa diśaḥ prēkṣamāṇō’ndhakārāḥ ।
niḥśvāsāyāsaniṣṭhaḥ paramaparavaśō jāyatē jīvalōkaḥ var chirataravaśō
śōkēnēvānyalōkānudayakṛti gatē yatra sō’rkō’vatādvaḥ ॥ 85 ॥ var lōkābhyudaya

krāmaँllōlō’pi lōkāँstadupakṛtikṛtāvāśritaḥ sthairyakōṭiṃ
nṝṇāṃ dṛṣṭiṃ vijihmāṃ vidadhadapi karōtyantaratyantabhadrām ।
yastāpasyāpi hēturbhavati niyamināmēkanirvāṇadāyī
bhūyātsa prāgavasthādhikatarapariṇāmōdayō’rkaḥ śriyē vaḥ ॥ 86 ॥

vyāpannarturna kālō vyabhicharati phalaṃ nauṣadhīrvṛṣṭiriṣṭā
naiṣṭaistṛpyanti dēvā na hi vahati marunnirmalābhāni bhāni ।
āśāḥ śāntā na bhindantyavadhimudadhayō bibhrati kṣmābhṛtaḥ kṣmāṃ
yasmiṃstrailōkyamēvaṃ na chalati tapati stātsa sūryaḥ śriyē vaḥ ॥ 87 ॥

kailāsē kṛttivāsā viharati virahatrāsadēhōḍhakāntaḥ
śrāntaḥ śētē mahāhāvadhijaladhi vinā Chadmanā padmanābhaḥ ।
yōgōdyōgaikatānō gamayati sakalaṃ vāsaraṃ svaṃ svayambhū-
rbhūritrailōkyāchintābhṛti bhuvanavibhau yatra bhāsvānsa vō’vyāt ॥ 88 ॥

ētadyanmaṇḍalaṃ khē tapati dinakṛtastā ṛchō’rchīṃṣi yāni
dyōtantē tāni sāmānyayamapi puruṣō maṇḍalē’ṇuryajūṃṣi ।
ēvaṃ yaṃ vēda vēdatritayamayamayaṃ vēdavēdī samagrō
vargaḥ svargāpavargaprakṛtiravikṛtiḥ sō’stu sūryaḥ śriyē vaḥ ॥ 89 ॥

nākaukaḥpratyanīkakṣatipaṭumahasāṃ vāsavāgrēsarāṇāṃ
sarvēṣāṃ sādhu pātāṃ jagadidamaditērātmajatvē samē’pi ।
yēnādityābhidhānaṃ niratiśayaguṇairātmani nyastamastu var guṇēnātmani
stutyastrailōkyavandyaistridaśamunigaṇaiḥ sōṃ’śumān śrēyasē vaḥ ॥ 90 ॥

bhūmiṃ dhāmnō’bhivṛṣṭyā jagati jalamayīṃ pāvanīṃ saṃsmṛtāva- var dhāmnō’tha
pyāgnēyīṃ dāhaśaktyā muhurapi yajamānāṃ yathāprārthitārthaiḥ । var yajamānātmikāṃ
līnāmākāśa ēvāmṛtakaraghaṭitāṃ dhvāntapakṣasya parva-
ṇvēvaṃ sūryō’ṣṭabhēdāṃ bhava iva bhavataḥ pātu bibhratsvamūrtim ॥ 91 ॥

prākkālōnnidrapadmākaraparimalanāvirbhavatpādaśōbhō
bhaktyā tyaktōrukhēdōdgati divi vinatāsūnunā nīyamānaḥ ।
saptāśvāptāparāntānyadhikamadharayanyō jaganti stutō’laṃ
dēvairdēvaḥ sa pāyādapara iva murārātirahnāṃ patirvaḥ ॥ 92 ॥

yaḥ sraṣṭā’pāṃ purastādachalavarasamabhyunnatērhēturēkō
lōkānāṃ yastrayāṇāṃ sthita upari paraṃ durvilaṅghyēna dhāmnā । var cha trayāṇāṃ
sadyaḥ siddhyai prasannadyutiśubhachaturāśāmukhaḥ stādvibhaktō var śuchi
dvēdhā vēdhā ivāviṣkṛtakamalaruchiḥ sō’rchiṣāmākarō vaḥ ॥ 93 ॥

sādridyūrvīnadīśā diśati daśa diśō darśayanprāgdṛśō yaḥ var drāk dṛśō
sādṛśyaṃ dṛśyatē nō sadaśaśatadṛśi traidaśē yasya dēśē ।
dīptāṃśurvaḥ sa diśyādaśivayugadaśādarśitadvādaśātmā
śaṃ śāstyaśvāṃścha yasyāśayavidatiśayāddandaśūkāśanādyaḥ ॥ 94 ॥

tīrthāni vyarthakāni hṛdanadasarasīnirjharāmbhōjinīnāṃ
nōdanvantō nudanti pratibhayamaśubhaśvabhrapātānubandhi ।
āpō nākāpagāyā api kaluṣamuṣō majjatāṃ naiva yatra var svargāpagāyāḥ
trātuṃ yātē’nyalōkān sa diśatu divasasyaikahēturhitaṃ vaḥ ॥ 95 ॥ var lōkaṃ

ētatpātālapaṅkaplutamiva tamasaivaikamudgāḍhamāsī-
daprajñātāpratarkyaṃ niravagati tathālakṣaṇaṃ suptamantaḥ ।
yādṛksṛṣṭēḥ purastānniśi niśi sakalaṃ jāyatē tādṛgēva
trailōkyaṃ yadviyōgādavatu ravirasau sargatulyōdayō vaḥ ॥ 96 ॥

dvīpē yō’stāchalō’sminbhavati khalu sa ēvāparatrōdayādri-
ryā yāminyujjvalēndudyutiriha divasō’nyatra tīvrātapaḥ sā ।
yadvaśyau dēśakālāviti niyamayatō nō tu yaṃ dēśakālā- var nu
vavyātsa svaprabhutvāhitabhuvanahitō hēturahnāminō vaḥ ॥ 97 ॥

vyagrairagryagrahēndugrasanaguru bharairnō samagrairudagraiḥ var gurutaraiḥ
pratyagrairīṣadugrairudayagirigatō gōgaṇairgaurayan gām ।
udgāḍhārchirvilīnāmaranagaranagagrāvagarbhāmivāhnā-
magrē śrēyō vidhattē glapayatu gahanaṃ sa grahagrāmaṇīrvaḥ ॥ 98 ॥

yōniḥ sāmnāṃ vidhātā madhuripurajitō dhūrjaṭiḥ śaṅkarō’sau
mṛtyuḥ kālō’lakāyāḥ patirapi dhanadaḥ pāvakō jātavēdāḥ ।
itthaṃ sañjñā ḍavitthādivadamṛtabhujāṃ yā yadṛchChāpravṛttā-
stāsāmēkō’bhidhēyastadanuguṇaguṇairyaḥ sa sūryō’vatādvaḥ ॥ 99 ॥ var gaṇaiḥ

dēvaḥ kiṃ bāndhavaḥ syātpriyasuhṛdathavā”chārya āhōsvidaryō var āryaḥ
rakṣā chakṣurnu dīpō gururuta janakō jīvitaṃ bījamōjaḥ ।
ēvaṃ nirṇīyatē yaḥ ka iva na jagatāṃ sarvathā sarvadā’sau var sarvadāḥ
sarvākārōpakārī diśatu daśaśatābhīṣurabhyarthitaṃ vaḥ ॥ 100 ॥

ślōkā lōkasya bhūtyai śatamiti rachitāḥ śrīmayūrēṇa bhaktyā
yuktaśchaitānpaṭhēdyaḥ sakṛdapi puruṣaḥ sarvapāpairvimuktaḥ ।
ārōgyaṃ satkavitvaṃ matimatulabalaṃ kāntimāyuḥprakarṣaṃ
vidyāmaiśvaryamarthaṃ sutamapi labhatē sō’tra sūryaprasādāt ॥ 101 ॥

iti śrīmayūrakavipraṇītaṃ sūryaśatakaṃ samāptam ।