Print Friendly, PDF & Email

hē svāmināthārtabandhō ।
bhasmaliptāṅga gāṅgēya kāruṇyasindhō ॥

rudrākṣadhārinnamastē
raudrarōgaṃ hara tvaṃ purārērgurōrmē ।
rākēnduvaktraṃ bhavantaṃ
mārarūpaṃ kumāraṃ bhajē kāmapūram ॥ 1 ॥

māṃ pāhi rōgādaghōrāt
maṅgaḻāpāṅgapātēna bhaṅgātsvarāṇām ।
kālāchcha duṣpākakūlāt
kālakālasyasūnuṃ bhajē krāntasānum ॥ 2 ॥

brahmādayō yasya śiṣyāḥ
brahmaputrā girau yasya sōpānabhūtāḥ ।
sainyaṃ surāśchāpi sarvē
sāmavēdādigēyaṃ bhajē kārtikēyam ॥ 3 ॥

kāṣāya saṃvīta gātraṃ
kāmarōgādi saṃhāri bhikṣānna pātram ।
kāruṇya sampūrṇa nētraṃ
śaktihastaṃ pavitraṃ bhajē śambhuputram ॥ 4 ॥

śrīsvāmi śailē vasantaṃ
sādhusaṅghasya rōgān sadā saṃharantam ।
ōṅkāratattvaṃ vadantaṃ
śambhukarṇē hasantaṃ bhajē’haṃ śiśuṃ tam ॥ 5 ॥

stōtraṃ kṛtaṃ chitrachitraṃ
dīkṣitānantarāmēṇa sarvārthasiddhyai ।
bhaktyā paṭhēdyaḥ prabhātē
dēvadēvaprasādāt labhētāṣṭasiddhim ॥ 6 ॥

iti śrīanantarāmadīkṣitar kṛtaṃ śrī svāminātha pañchakam ।