Print Friendly, PDF & Email

ōṃ śrīvēṅkaṭēśaḥ śrīvāsō lakṣmī patiranāmayaḥ ।
amṛtāṃśō jagadvandyō gōvinda śśāśvataḥ prabhuḥ ॥ 1 ॥

śēṣādrinilayō dēvaḥ kēśavō madhusūdanaḥ
amṛtō mādhavaḥ kṛṣṇaḥ śrīharir jñānapañjaraḥ ॥ 2 ॥

śrīvatsavakṣāḥ sarvēśō gōpālaḥ puruṣōttamaḥ ।
gōpīśvaraḥ parañjyōti-rvaikuṇṭhapati-ravyayaḥ ॥ 3 ॥

sudhātanu-ryādavēndrō nityayauvanarūpavān‌ ।
chaturvēdātmakō viṣṇu-rachyutaḥ padminīpriyaḥ ॥ 4 ॥

dharāpati-ssurapati-rnirmalō dēva pūjitaḥ ।
chaturbhuja-śchakradhara-stridhāmā triguṇāśrayaḥ ॥ 5 ॥

nirvikalpō niṣkaḻaṅkō nirāntakō nirañjanaḥ ।
nirābhāsō nityatṛptō nirguṇō nirupadravaḥ ॥ 6 ॥

gadādhara-śśārṅgapāṇi-rnandakī śaṅkhadhārakaḥ ।
anēkamūrti-ravyaktaḥ kaṭihastō varapradaḥ ॥ 7 ॥

anēkātmā dīnabandhu-rārtalōkābhayapradaḥ ।
ākāśarājavaradō yōgihṛtpadmamandiraḥ ॥ 8 ॥

dāmōdarō jagatpālaḥ pāpaghnō bhaktavatsalaḥ ।
trivikrama-śśiṃśumārō jaṭāmakuṭaśōbhitaḥ ॥ 9 ॥

śaṅkhamadhyōllasanmañju kiṅkiṇāḍhyakaraṇḍhakaḥ ।
nīlamēghaśyāmatanu-rbilvapatrārchanapriyaḥ ॥ 10 ॥

jagadvyāpī jagatkartā jagatsākṣī jagatpatiḥ ।
chintitārthapradō jiṣṇu-rdāśārhō daśarūpavān‌ ॥ 11 ॥

dēvakīnandana-śśauri-rhayagrīvō janārdanaḥ ।
kanyāśravaṇatārējyaḥ pītāmbaradharō’naghaḥ ॥ 12 ॥

vanamālī padmanābhō mṛgayāsakta mānasaḥ ।
aśvārūḍhaḥ khaḍgadhārī dhanārjana samutsukaḥ ॥ 13 ॥

ghanasāralasanmadhya kastūrī tilakōjjvalaḥ ।
sachchidānandarūpaścha jaganmaṅgaḻadāyakaḥ ॥ 14 ॥

yajñarūpō yajñabhōktā chinmayaḥ paramēśvaraḥ ।
paramārthapradaḥ śāntaḥ śrīmān‌ dōrdaṇḍavikramaḥ ॥ 15 ॥

parātparaḥ parambrahma śrīvibhu-rjagadīśvaraḥ ।
ēvaṃ śrīvēṅkaṭēśasya nāmnā-maṣṭōttaraṃ śatam ॥

paṭhatāṃ śṛṇvatāṃ bhaktyā sarvābhīṣṭapradaṃ śubham ।
trisandhyaṃ yaḥ paghēnniṣyaṃ sarvān‌ kāmivāpnu yāt‌ ॥

॥ śrī vēṅkaṭēśvarārpaṇamastu ॥