Print Friendly, PDF & Email

(ṛgvēda – 10.037)

namō̍ mi̠trasya̠ varu̍ṇasya̠ chakṣa̍sē ma̠hō dē̠vāya̠ tadṛ̠taṃ sa̍paryata ।
dū̠rē̠dṛśē̍ dē̠vajā̍tāya kē̠tavē̍ di̠vaspu̠trāya̠ sū̠ryā̍ya śaṃsata ॥ 1

sā mā̍ sa̠tyōkti̠ḥ pari̍ pātu vi̠śvatō̠ dyāvā̍ cha̠ yatra̍ ta̠tana̠nnahā̍ni cha ।
viśva̍ma̠nyanni vi̍śatē̠ yadēja̍ti vi̠śvāhāpō̍ vi̠śvāhōdē̍ti̠ sūrya̍ḥ ॥ 2

na tē̠ adē̍vaḥ pra̠divō̠ ni vā̍satē̠ yadē̍ta̠śēbhi̍ḥ pata̠rai ra̍tha̠ryasi̍ ।
prā̠chīna̍ma̠nyadanu̍ vartatē̠ raja̠ uda̠nyēna̠ jyāti̍ṣā yāsi sūrya ॥ 3

yēna̍ sūrya̠ jyōti̍ṣā̠ bādha̍sē̠ tamō̠ jaga̍chcha̠ viśva̍mudi̠yar​ṣi̍ bhā̠nunā̍ ।
tēnā̠smadviśvā̠mani̍rā̠manā̍huti̠mapāmī̍vā̠mapa̍ du̠ṣṣvapnya̍ṃ suva ॥ 4

viśva̍sya̠ hi prēṣi̍tō̠ rakṣa̍si vra̠tamahē̍ḻayannu̠chchara̍si sva̠dhā anu̍ ।
yada̠dya tvā̍ sūryōpa̠bravā̍mahai̠ ta-nnō̍ dē̠vā anu̍ maṃsīrata̠ kratu̍m ॥ 5

ta-nnō̠ dyāvā̍pṛthi̠vī tanna̠ āpa̠ indra̍-śśṛṇvantu ma̠rutō̠ hava̠ṃ vacha̍ḥ ।
mā śūnē̍ bhūma̠ sūrya̍sya sa̠ndṛśi̍ bha̠dra-ñjīva̍ntō jara̠ṇāma̍śīmahi ॥ 6

vi̠śvāhā̍ tvā su̠mana̍sa-ssu̠chakṣa̍saḥ pra̠jāva̍ntō anamī̠vā anā̍gasaḥ ।
u̠dyanta̍-ntvā mitramahō di̠vēdi̍vē̠ jyōgjī̠vāḥ prati̍ paśyēma sūrya ॥ 7

mahi̠ jyōti̠rbibhra̍ta-ntvā vichakṣaṇa̠ bhāsva̍nta̠-ñchakṣu̍ṣēchakṣuṣē̠ maya̍ḥ ।
ā̠rōha̍nta-mbṛha̠taḥ pāja̍sa̠spari̍ va̠ya-ñjī̠vāḥ prati̍ paśyēma sūrya ॥ 8

yasya̍ tē̠ viśvā̠ bhuva̍nāni kē̠tunā̠ pra chēra̍tē̠ ni cha̍ vi̠śantē̍ a̠ktubhi̍ḥ ।
a̠nā̠gā̠stvēna̍ harikēśa sū̠ryāhnā̍hnā nō̠ vasya̍sāvasya̠sōdi̍hi ॥ 9

śa-nnō̍ bhava̠ chakṣa̍sā̠ śa-nnō̠ ahnā̠ śa-mbhā̠nunā̠ śaṃ hi̠mā śa-ṅghṛṇēna̍ ।
yathā̠ śamadhva̠ñChamasa̍ddurō̠ṇē tatsū̍rya̠ dravi̍ṇa-ndhēhi chi̠tram ॥ 10

a̠smāka̍-ndēvā u̠bhayā̍ya̠ janma̍nē̠ śarma̍ yachChata dvi̠padē̠ chatu̍ṣpadē ।
a̠datpiba̍dū̠rjaya̍māna̠māśi̍ta̠-ntada̠smē śaṃ yōra̍ra̠pō da̍dhātana ॥ 11

yadvō̍ dēvāśchakṛ̠ma ji̠hvayā̍ gu̠ru mana̍sō vā̠ prayu̍tī dēva̠hēḻa̍nam ।
arā̍vā̠ yō nō̍ a̠bhi du̍chChunā̠yatē̠ tasmi̠ntadēnō̍ vasavō̠ ni dhē̍tana ॥ 12

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।