atha ēkādaśō’dhyāyaḥ ।
śrībhagavān uvācha ।
baddhaḥ muktaḥ iti vyākhyā guṇataḥ mē na vastutaḥ ।
guṇasya māyāmūlatvāt na mē mōkṣaḥ na bandhanam ॥ 1॥
śōkamōhau sukhaṃ duḥkhaṃ dēhāpattiḥ cha māyayā ।
svapnaḥ yathā ātmanaḥ khyātiḥ saṃsṛtiḥ na tu vāstavī ॥ 2॥
vidyā avidyē mama tanū viddhi uddhava śarīriṇām ।
mōkṣabandhakarī ādyē māyayā mē vinirmitē ॥ 3॥
ēkasya ēva mama aṃśasya jīvasya ēva mahāmatē ।
bandhaḥ asya avidyayā anādiḥ vidyayā cha tathā itaraḥ ॥ 4॥
atha baddhasya muktasya vailakṣaṇyaṃ vadāmi tē ।
viruddhadharmiṇōḥ tāta sthitayōḥ ēkadharmiṇi ॥ 5॥
suparṇau ētau sadṛśau sakhāyau
yadṛchChayā ētau kṛtanīḍau cha vṛkṣē ।
ēkaḥ tayōḥ khādati pippalānnam
anyaḥ nirannaḥ api balēna bhūyān ॥ 6॥
ātmānaṃ anyaṃ cha saḥ vēda vidvān
apippalādaḥ na tu pippalādaḥ ।
yaḥ avidyayā yuk sa tu nityabaddhaḥ
vidyāmayaḥ yaḥ sa tu nityamuktaḥ ॥ 7॥
dēhasthaḥ api na dēhasthaḥ vidvān svapnāt yathā utthitaḥ ।
adēhasthaḥ api dēhasthaḥ kumatiḥ svapnadṛk yathā ॥ 8॥
indriyaiḥ indriyārthēṣu guṇaiḥ api guṇēṣu cha ।
gṛhyamāṇēṣu ahaṅkuryāt na vidvān yaḥ tu avikriyaḥ ॥ 9॥
daivādhīnē śarīrē asmin guṇabhāvyēna karmaṇā ।
vartamānaḥ abudhaḥ tatra kartā asmi iti nibadhyatē ॥ 10॥
ēvaṃ viraktaḥ śayanaḥ āsanāṭanamajjanē ।
darśanasparśanaghrāṇabhōjanaśravaṇādiṣu ॥ 11॥
na tathā badhyatē vidvān tatra tatra ādayan guṇān ।
prakṛtisthaḥ api asaṃsaktaḥ yathā khaṃ savitā anilaḥ ॥ 12॥
vaiśāradyēkṣayā asaṅgaśitayā Chinnasaṃśayaḥ ।
pratibuddhaḥ iva svapnāt nānātvāt vinivartatē ॥ 13॥
yasya syuḥ vītasaṅkalpāḥ prāṇēndriyamanōdhiyām ।
vṛttayaḥ saḥ vinirmuktaḥ dēhasthaḥ api hi tat guṇaiḥ ॥ 14॥
yasya ātmā hiṃsyatē hiṃsryaiḥ yēna kiñchit yadṛchChayā ।
archyatē vā kvachit tatra na vyatikriyatē budhaḥ ॥ 15॥
na stuvīta na nindēta kurvataḥ sādhu asādhu vā ।
vadataḥ guṇadōṣābhyāṃ varjitaḥ samadṛk muniḥ ॥ 16॥
na kuryāt na vadēt kiñchit na dhyāyēt sādhu asādhu vā ।
ātmārāmaḥ anayā vṛttyā vicharēt jaḍavat muniḥ ॥ 17॥
śabdabrahmaṇi niṣṇātaḥ na niṣṇāyāt parē yadi ।
śramaḥ tasya śramaphalaḥ hi adhēnuṃ iva rakṣataḥ ॥ 18॥
gāṃ dugdhadōhāṃ asatīṃ cha bhāryām
dēhaṃ parādhīnaṃ asatprajāṃ cha ।
vittaṃ tu atīrthīkṛtaṃ aṅga vācham
hīnāṃ mayā rakṣati duḥkhaduḥkhī ॥ 19॥
yasyāṃ na mē pāvanaṃ aṅga karma
sthitiudbhavaprāṇa nirōdhanaṃ asya ।
līlāvatārīpsitajanma vā syāt
bandhyāṃ giraṃ tāṃ bibhṛyāt na dhīraḥ ॥ 20॥
ēvaṃ jijñāsayā apōhya nānātvabhramaṃ ātmani ।
upāramēta virajaṃ manaḥ mayi arpya sarvagē ॥ 21॥
yadi anīśaḥ dhārayituṃ manaḥ brahmaṇi niśchalam ।
mayi sarvāṇi karmāṇi nirapēkṣaḥ samāchara ॥ 22॥
śraddhāluḥ mē kathāḥ śaṛṇvan subhadrā lōkapāvanīḥ ।
gāyan anusmaran karma janma cha abhinayan muhuḥ ॥ 23॥
madarthē dharmakāmārthān ācharan madapāśrayaḥ ।
labhatē niśchalāṃ bhaktiṃ mayi uddhava sanātanē ॥ 24॥
satsaṅgalabdhayā bhaktyā mayi māṃ saḥ upāsitā ।
saḥ vai mē darśitaṃ sadbhiḥ añjasā vindatē padam ॥ 25॥
uddhava uvācha ।
sādhuḥ tava uttamaślōka mataḥ kīdṛgvidhaḥ prabhō ।
bhaktiḥ tvayi upayujyēta kīdṛśī sadbhiḥ ādṛtā ॥ 26॥
ētat mē puruṣādhyakṣa lōkādhyakṣa jagat prabhō ।
praṇatāya anuraktāya prapannāya cha kathyatām ॥ 27॥
tvaṃ brahma paramaṃ vyōma puruṣaḥ prakṛtēḥ paraḥ ।
avatīrṇaḥ asi bhagavan svēchChāupāttapṛthak vapuḥ ॥ 28॥
śrībhagavān uvācha ।
kṛpāluḥ akṛtadrōhaḥ titikṣuḥ sarvadēhinām ।
satyasāraḥ anavadyātmā samaḥ sarvōpakārakaḥ ॥ 29॥
kāmaiḥ ahatadhīḥ dāntaḥ mṛduḥ śuchiḥ akiñchanaḥ ।
anīhaḥ mitabhuk śāntaḥ sthiraḥ mat śaraṇaḥ muniḥ ॥ 30॥
apramattaḥ gabhīrātmā dhṛtimāñjitaṣaḍguṇaḥ ।
amānī mānadaḥ kalpaḥ maitraḥ kāruṇikaḥ kaviḥ ॥ 31॥
ājñāya ēvaṃ guṇān dōṣānmayādiṣṭān api svakān ।
dharmān santyajya yaḥ sarvān māṃ bhajēta saḥ sattamaḥ ॥ 32॥
jñātvā ajñātvā atha yē vai māṃ yāvān yaḥ cha asmi
yādṛśaḥ ।
bhajanti ananyabhāvēna tē mē bhaktatamāḥ matāḥ ॥ 33॥
malliṅgamadbhaktajanadarśanasparśanārchanam ।
paricharyā stutiḥ prahvaguṇakarma anukīrtanam ॥ 34॥
matkathāśravaṇē śraddhā mat anudhyānaṃ uddhava ।
sarvalābha upaharaṇaṃ dāsyēna ātmanivēdanam ॥ 35॥
majjanmakarmakathanaṃ mama parvānumōdanam ।
gītatāṇḍavavāditragōṣṭhībhiḥ madgṛha utsavaḥ ॥ 36॥
yātrā balividhānaṃ cha sarvavārṣikaparvasu ।
vaidikī tāntrikī dīkṣā madīyavratadhāraṇam ॥ 37॥
mama archāsthāpanē śraddhā svataḥ saṃhatya cha udyamaḥ ।
udyāna upavanākrīḍapuramandirakarmaṇi ॥ 38॥
sammārjana upalēpābhyāṃ sēkamaṇḍalavartanaiḥ ।
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavadyadamāyayā ॥ 39॥
amānitvaṃ adambhitvaṃ kṛtasya aparikīrtanam ।
api dīpāvalōkaṃ mē na upayuñjyāt nivēditam ॥ 40॥
yat yat iṣṭatamaṃ lōkē yat cha atipriyaṃ ātmanaḥ ।
tat tat nivēdayēt mahyaṃ tat ānantyāya kalpatē ॥ 41॥
sūryaḥ agniḥ brāhmaṇaḥ gāvaḥ vaiṣṇavaḥ khaṃ marut jalam ।
bhūḥ ātmā sarvabhūtāni bhadra pūjāpadāni mē ॥ 42॥
sūryē tu vidyayā trayyā haviṣāgnau yajēta mām ।
ātithyēna tu viprāgryaḥ gōṣvaṅga yavasādinā ॥ 43॥
vaiṣṇavē bandhusatkṛtyā hṛdi khē dhyānaniṣṭhayā ।
vāyau mukhyadhiyā tōyē dravyaiḥ tōyapuraskṛtaiḥ ॥ 44॥
sthaṇḍilē mantrahṛdayaiḥ bhōgaiḥ ātmānaṃ ātmani ।
kṣētrajñaṃ sarvabhūtēṣu samatvēna yajēta mām ॥ 45॥
dhiṣṇyēṣu ēṣu iti madrūpaṃ śaṅkhachakragadāmbujaiḥ ।
yuktaṃ chaturbhujaṃ śāntaṃ dhyāyan archēt samāhitaḥ ॥ 46॥
iṣṭāpūrtēna māṃ ēvaṃ yaḥ yajēta samāhitaḥ ।
labhatē mayi sadbhaktiṃ matsmṛtiḥ sādhusēvayā ॥ 47॥
prāyēṇa bhaktiyōgēna satsaṅgēna vinā uddhava ।
na upāyaḥ vidyatē sadhryaṅ prāyaṇaṃ hi satāṃ aham ॥ 48॥
atha ētat paramaṃ guhyaṃ śruṇvataḥ yadunandana ।
sugōpyaṃ api vakṣyāmi tvaṃ mē bhṛtyaḥ suhṛt sakhā ॥ 49॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
ēkādaśapūjāvidhānayōgō nāma ēkādaśō’dhyāyaḥ ॥ 11॥
atha dvādaśō’dhyāyaḥ ।
śrībhagavān uvācha ।
na rōdhayati māṃ yōgaḥ na ssāṅkhyaṃ dharmaḥ ēva cha ।
na svādhyāyaḥ tapaḥ tyāgaḥ na iṣṭāpūrtaṃ na dakṣiṇā ॥ 1॥
vratāni yajñaḥ Chandāṃsi tīrthāni niyamāḥ yamāḥ ।
yathā avarundhē satsaṅgaḥ sarvasaṅga apahaḥ hi mām ॥ 2॥
satsaṅgēna hi daitēyā yātudhānaḥ mṛgāḥ khagāḥ ।
gandharva apsarasaḥ nāgāḥ siddhāḥ chāraṇaguhyakāḥ ॥ 3॥
vidyādharāḥ manuṣyēṣu vaiśyāḥ śūdrāḥ striyaḥ antyajāḥ ।
rajaḥ tamaḥ prakṛtayaḥ tasmin tasmin yugē anagha ॥ 4॥
bahavaḥ matpadaṃ prāptāḥ tvāṣṭrakāyādhavādayaḥ ।
vṛṣaparvā baliḥ vāṇaḥ mayaḥ cha atha vibhīṣaṇaḥ ॥ 5॥
sugrīvaḥ hanumān ṛkṣaḥ gajaḥ gṛdhraḥ vaṇikpathaḥ ।
vyādhaḥ kubjā vrajē gōpyaḥ yajñapatnyaḥ tathā aparē ॥ 6॥
tē na adhitaśrutigaṇāḥ na upāsitamahattamāḥ ।
avratātaptatapasaḥ matsaṅgāt māṃ upāgatāḥ ॥ 7॥
kēvalēna hi bhāvēna gōpyaḥ gāvaḥ nagāḥ mṛgāḥ ।
yē anyē mūḍhadhiyaḥ nāgāḥ siddhāḥ māṃ īyuḥ añjasā ॥ 8॥
yaṃ na yōgēna sāṅkhyēna dānavratatapaḥ adhvaraiḥ ।
vyākhyāḥ svādhyāyasannyāsaiḥ prāpnuyāt yatnavān api ॥ 9॥
rāmēṇa sārdhaṃ mathurāṃ praṇītē
śvāphalkinā mayi anuraktachittāḥ ।
vigāḍhabhāvēna na mē viyōga
tīvrādhayaḥ anyaṃ dadṛśuḥ sukhāya ॥ 10॥
tāḥ tāḥ kṣapāḥ prēṣṭhatamēna nītāḥ
mayā ēva vṛndāvanagōcharēṇa ।
kṣaṇārdhavat tāḥ punaraṅga tāsāṃ
hīnā māyā kalpasamā babhūvuḥ ॥ 11॥
tāḥ na avidan mayi anuṣaṅgabaddha
dhiyaḥ svamātmānaṃ adaḥ tathā idam ।
yathā samādhau munayaḥ abdhitōyē
nadyaḥ praviṣṭāḥ iva nāmarūpē ॥ 12॥
matkāmā ramaṇaṃ jāraṃ asvarūpavidaḥ abalāḥ ।
brahma māṃ paramaṃ prāpuḥ saṅgāt śatasahasraśaḥ ॥ 13॥
tasmāt tvaṃ uddhava utsṛjya chōdanāṃ pratichōdanām ।
pravṛttaṃ cha nivṛttaṃ cha śrōtavyaṃ śrutaṃ ēva cha ॥ 14॥
māṃ ēkaṃ ēva śaraṇaṃ ātmānaṃ sarvadēhinām ।
yāhi sarvātmabhāvēna mayā syāḥ hi akutōbhayaḥ ॥ 15॥
uddhavaḥ uvācha ।
saṃśayaḥ śruṇvataḥ vāchaṃ tava yōgēśvara īśvara ।
na nivartataḥ ātmasthaḥ yēna bhrāmyati mē manaḥ ॥ 16॥
śrībhagavān uvācha ।
saḥ ēṣa jīvaḥ vivaraprasūtiḥ
prāṇēna ghōṣēṇa guhāṃ praviṣṭaḥ ।
manōmayaṃ sūkṣmaṃ upētya rūpaṃ
mātrā svaraḥ varṇaḥ iti sthaviṣṭhaḥ ॥ 17॥
yathā analaḥ khē anilabandhuḥ ūṣmā
balēna dāruṇyadhimathyamānaḥ ।
aṇuḥ prajātaḥ haviṣā samidhyatē
tathā ēva mē vyaktiḥ iyaṃ hi vāṇī ॥ 18॥
ēvaṃ gadiḥ karmagatiḥ visargaḥ
ghrāṇaḥ rasaḥ dṛk sparśaḥ śrutiḥ cha ।
saṅkalpavijñānaṃ atha abhimānaḥ
sūtraṃ rajaḥ sattvatamōvikāraḥ ॥ 19॥
ayaṃ hi jīvaḥ trivṛt abjayōniḥ
avyaktaḥ ēkaḥ vayasā saḥ ādyaḥ ।
viśliṣṭaśaktiḥ bahudhā ēva bhāti
bījāni yōniṃ pratipadya yadvat ॥ 20॥
yasmin idaṃ prōtaṃ aśēṣaṃ ōtaṃ
paṭaḥ yathā tantuvitānasaṃsthaḥ ।
yaḥ ēṣa saṃsārataruḥ purāṇaḥ
karmātmakaḥ puṣpaphalē prasūtē ॥ 21॥
dvē asya bījē śatamūlaḥ trinālaḥ
pañchaskandhaḥ pañcharasaprasūtiḥ ।
daśa ēkaśākhaḥ dvisuparṇanīḍaḥ
trivalkalaḥ dviphalaḥ arkaṃ praviṣṭaḥ ॥ 22॥
adanti cha ēkaṃ phalaṃ asya gṛdhrā
grāmēcharāḥ ēkaṃ araṇyavāsāḥ ।
haṃsāḥ yaḥ ēkaṃ bahurūpaṃ ijyaiḥ
māyāmayaṃ vēda saḥ vēda vēdam ॥ 23॥
ēvaṃ guru upāsanayā ēkabhaktyā
vidyākuṭhārēṇa śitēna dhīraḥ ।
vivṛśchya jīvāśayaṃ apramattaḥ
sampadya cha ātmānaṃ atha tyaja astram ॥ 24॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
dvādaśō’dhyāyaḥ ॥ 12॥
atha trayōdaśō’dhyāyaḥ ।
śrībhagavān uvācha ।
sattvaṃ rajaḥ tamaḥ iti guṇāḥ buddhēḥ na cha ātmanaḥ ।
sattvēna anyatamau hanyāt sattvaṃ sattvēna cha ēva hi ॥ 1॥
sattvāt dharmaḥ bhavēt vṛddhāt puṃsaḥ madbhaktilakṣaṇaḥ ।
sātvika upāsayā sattvaṃ tataḥ dharmaḥ pravartatē ॥ 2॥
dharmaḥ rajaḥ tamaḥ hanyāt sattvavṛddhiḥ anuttamaḥ ।
āśu naśyati tat mūlaḥ hi adharmaḥ ubhayē hatē ॥ 3॥
āgamaḥ apaḥ prajā dēśaḥ kālaḥ karma cha janma cha ।
dhyānaṃ mantraḥ atha saṃskāraḥ daśa ētē guṇahētavaḥ ॥ 4॥
tat tat sātvikaṃ ēva ēṣāṃ yat yat vṛddhāḥ prachakṣatē ।
nindanti tāmasaṃ tat tat rājasaṃ tat upēkṣitam ॥ 5॥
sāttvikāni ēva sēvēta pumān sattvavivṛddhayē ।
tataḥ dharmaḥ tataḥ jñānaṃ yāvat smṛtiḥ apōhanam ॥ 6॥
vēṇusaṅgharṣajaḥ vahniḥ dagdhvā śāmyati tat vanam ।
ēvaṃ guṇavyatyayajaḥ dēhaḥ śāmyati tat kriyaḥ ॥ 7॥
uddhavaḥ uvācha ।
vidanti martyāḥ prāyēṇa viṣayān padaṃ āpadām ।
tathā api bhuñjatē kṛṣṇa tat kathaṃ śva khara ajāvat ॥ 8॥
śrībhagavān uvācha ।
ahaṃ iti anyathābuddhiḥ pramattasya yathā hṛdi ।
utsarpati rajaḥ ghōraṃ tataḥ vaikārikaṃ manaḥ ॥ 9॥
rajōyuktasya manasaḥ saṅkalpaḥ savikalpakaḥ ।
tataḥ kāmaḥ guṇadhyānāt duḥsahaḥ syāt hi durmatēḥ ॥ 10॥
karōti kāmavaśagaḥ karmāṇi avijitēndriyaḥ ।
duḥkhōdarkāṇi sampaśyan rajōvēgavimōhitaḥ ॥ 11।
rajaḥ tamōbhyāṃ yat api vidvān vikṣiptadhīḥ punaḥ ।
atandritaḥ manaḥ yuñjan dōṣadṛṣṭiḥ na sajjatē ॥ 12॥
apramattaḥ anuyuñjītaḥ manaḥ mayi arpayan śanaiḥ ।
anirviṇṇaḥ yathākālaṃ jitaśvāsaḥ jitāsanaḥ ॥ 13॥
ētāvān yōgaḥ ādiṣṭaḥ mat śiṣyaiḥ sanaka ādibhiḥ ।
sarvataḥ manaḥ ākṛṣya mayyaddhā āvēśyatē yathā ॥ 14॥
uddhavaḥ uvācha ।
yadā tvaṃ sanaka ādibhyaḥ yēna rūpēṇa kēśava ।
yōgaṃ ādiṣṭavān ētat rūpaṃ ichChāmi vēditum ॥ 15॥
śrībhagavān uvācha ।
putrāḥ hiraṇyagarbhasya mānasāḥ sanaka ādayaḥ ।
paprachChuḥ pitaraṃ sūkṣmāṃ yōgasya aikāntikīṃ gatim ॥
16॥
sanaka ādayaḥ ūchuḥ ।
guṇēṣu āviśatē chētaḥ guṇāḥ chētasi cha prabhō ।
kathaṃ anyōnyasantyāgaḥ mumukṣōḥ atititīrṣōḥ ॥ 17॥
śrībhagavān uvācha ।
ēvaṃ pṛṣṭaḥ mahādēvaḥ svayambhūḥ bhūtabhāvanaḥ ।
dhyāyamānaḥ praśnabījaṃ na abhyapadyata karmadhīḥ ॥ 18॥
saḥ māṃ achintayat dēvaḥ praśnapāratitīrṣayā ।
tasya ahaṃ haṃsarūpēṇa sakāśaṃ agamaṃ tadā ॥ 19॥
dṛṣṭvā māṃ ta upavrajya kṛtvā pāda abhivandanam ।
brahmāṇaṃ agrataḥ kṛtvā paprachChuḥ kaḥ bhavān iti ॥ 20॥
iti ahaṃ munibhiḥ pṛṣṭaḥ tattvajijñāsubhiḥ tadā ।
yat avōchaṃ ahaṃ tēbhyaḥ tat uddhava nibōdha mē ॥ 21॥
vastunaḥ yadi anānātvaṃ ātmanaḥ praśnaḥ īdṛśaḥ ।
kathaṃ ghaṭēta vaḥ viprāḥ vaktuḥ vā mē kaḥ āśrayaḥ ॥ 22॥
pañchātmakēṣu bhūtēṣu samānēṣu cha vastutaḥ ।
kaḥ bhavān iti vaḥ praśnaḥ vāchārambhaḥ hi anarthakaḥ ॥ 23॥
manasā vachasā dṛṣṭyā gṛhyatē anyaiḥ api indriyaiḥ ।
ahaṃ ēva na mattaḥ anyat iti budhyadhvaṃ añjasā ॥ 24॥
guṇēṣu āviśatē chētaḥ guṇāḥ chētasi cha prajāḥ ।
jīvasya dēhaḥ ubhayaṃ guṇāḥ chētaḥ mat ātmanaḥ ॥ 25॥
guṇēṣu cha āviśat chittaṃ abhīkṣṇaṃ guṇasēvayā ।
guṇāḥ cha chittaprabhavāḥ mat rūpaḥ ubhayaṃ tyajēt ॥ 26॥
jāgrat svapnaḥ suṣuptaṃ cha guṇataḥ buddhivṛttayaḥ ।
tāsāṃ vilakṣaṇaḥ jīvaḥ sākṣitvēna viniśchitaḥ ॥ 27॥
yaḥ hi saṃsṛtibandhaḥ ayaṃ ātmanaḥ guṇavṛttidaḥ ।
mayi turyē sthitaḥ jahyāt tyāgaḥ tat guṇachētasām ॥ 28॥
ahaṅkārakṛtaṃ bandhaṃ ātmanaḥ arthaviparyayam ।
vidvān nirvidya saṃsārachintāṃ turyē sthitaḥ tyajēt ॥ 29॥
yāvat nānārthadhīḥ puṃsaḥ na nivartēta yuktibhiḥ ।
jāgarti api svapan ajñaḥ svapnē jāgaraṇaṃ yathā ॥ 30॥
asattvāt ātmanaḥ anyēṣāṃ bhāvānāṃ tat kṛtā bhidā ।
gatayaḥ hētavaḥ cha asya mṛṣā svapnadṛśaḥ yathā ॥ 31॥
yō jāgarē bahiḥ anukṣaṇadharmiṇaḥ arthān
bhuṅktē samastakaraṇaiḥ hṛdi tat sadṛkṣān ।
svapnē suṣuptaḥ upasaṃharatē saḥ ēkaḥ
smṛti anvayāt triguṇavṛttidṛk indriya īśaḥ ॥ 32॥
ēvaṃ vimṛśya guṇataḥ manasaḥ tryavasthā
mat māyayā mayi kṛtā iti niśchitārthāḥ ।
sañChidya hārdaṃ anumānast uktitīkṣṇa
jñānāsinā bhajataḥ mā akhilasaṃśayādhim ॥ 33॥
īkṣēta vibhramaṃ idaṃ manasaḥ vilāsam
dṛṣṭaṃ vinaṣṭaṃ atilōlaṃ alātachakram ।
vijñānaṃ ēkaṃ urudhā iva vibhāti māyā
svapnaḥ tridhā guṇavisargakṛtaḥ vikalpaḥ ॥ 34॥
dṛṣṭiṃ tataḥ pratinivartya nivṛttatṛṣṇaḥ
tūṣṇīṃ bhavēt nijasukha anubhavaḥ nirīhaḥ ।
sandṛśyatē kva cha yadi idaṃ avastubuddhyā
tyaktaṃ bhramāya na bhavēt smṛtiḥ ānipātāt ॥ 35॥
dēhaṃ cha naśvaraṃ avasthitaṃ utthitaṃ vā
siddhaḥ na paśyati yataḥ adhyagamatsvarūpam ।
daivāt apētaṃ uta daivaśāt upētam
vāsaḥ yathā parikṛtaṃ madirāmadāndhaḥ ॥ 36॥
dēhaḥ api daivavaśagaḥ khalu karma yāvat
svārambhakaṃ pratisamīkṣataḥ ēva sāsuḥ ।
taṃ aprapañchaṃ adhirūḍhasamādhiyōgaḥ
svāpnaṃ punaḥ na bhajatē pratibuddhavastuḥ ॥ 37॥
mayā ētat uktaṃ vaḥ viprāḥ guhyaṃ yat sāṅkhyayōgayōḥ ।
jānītaṃ āgataṃ yajñaṃ yuṣmat dharmavivakṣayā ॥ 38॥
ahaṃ yōgasya sāṅkhyasya satyasyartasya tējasaḥ ।
parāyaṇaṃ dvijaśrēṣṭhāḥ śriyaḥ kīrtēḥ damasya cha ॥ 39॥
māṃ bhajanti guṇāḥ sarvē nirguṇaṃ nirapēkṣakam ।
suhṛdaṃ priyaṃ ātmānaṃ sāmya asaṅga ādayaḥ guṇāḥ ॥ 40॥
iti mē Chinnasandēhāḥ munayaḥ sanaka ādayaḥ ।
sabhājayitvā parayā bhaktyā agṛṇata saṃstavaiḥ ॥ 41॥
taiḥ ahaṃ pūjitaḥ samyak saṃstutaḥ parama ṛṣibhiḥ ।
pratyēyāya svakaṃ dhāma paśyataḥ paramēṣṭhinaḥ ॥ 42॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
haṃsagītānirūpaṇaṃ nāma trayōdaśō’dhyāyaḥ ॥ 13॥
atha chaturdaśō’dhyāyaḥ ।
uddhavaḥ uvācha ।
vadanti kṛṣṇa śrēyāṃsi bahūni brahmavādinaḥ ।
tēṣāṃ vikalpaprādhānyaṃ uta ahō ēkamukhyatā ॥ 1॥
bhavat udāhṛtaḥ svāmin bhaktiyōgaḥ anapēkṣitaḥ ।
nirasya sarvataḥ saṅgaṃ yēna tvayi āviśēt manaḥ ॥ 2॥
śrībhagavān uvācha ।
kālēna naṣṭā pralayē vāṇīyaṃ vēdasañjñitā ।
mayā ādau brahmaṇē prōktā dharmaḥ yasyāṃ madātmakaḥ ॥ 3॥
tēna prōktā cha putrāya manavē pūrvajāya sā ।
tataḥ bhṛgu ādayaḥ agṛhṇan saptabrahmamaharṣayaḥ ॥ 4॥
tēbhyaḥ pitṛbhyaḥ tat putrāḥ dēvadānavaguhyakāḥ ।
manuṣyāḥ siddhagandharvāḥ savidyādharachāraṇāḥ ॥ 5॥
kindēvāḥ kinnarāḥ nāgāḥ rakṣaḥ kimpuruṣa ādayaḥ ।
bahvyaḥ tēṣāṃ prakṛtayaḥ rajaḥsattvatamōbhuvaḥ ॥ 6॥
yābhiḥ bhūtāni bhidyantē bhūtānāṃ matayaḥ tathā ।
yathāprakṛti sarvēṣāṃ chitrāḥ vāchaḥ sravanti hi ॥ 7॥
ēvaṃ prakṛtivaichitryāt bhidyantē matayaḥ nṛṇām ।
pāramparyēṇa kēṣāñchit pākhaṇḍamatayaḥ aparē ॥ 8॥
manmāyāmōhitadhiyaḥ puruṣāḥ puruṣarṣabha ।
śrēyaḥ vadanti anēkāntaṃ yathākarma yathāruchi ॥ 9॥
dharmaṃ ēkē yaśaḥ cha anyē kāmaṃ satyaṃ damaṃ śamam ।
anyē vadanti svārthaṃ vā aiśvaryaṃ tyāgabhōjanam ।
kēchit yajñatapōdānaṃ vratāni niyama anyamān ॥ 10॥
ādi antavantaḥ ēva ēṣāṃ lōkāḥ karmavinirmitāḥ ।
duḥkha udarkāḥ tamōniṣṭhāḥ kṣudra ānandāḥ śucha arpitāḥ ॥
11॥
mayi arpita manaḥ sabhya nirapēkṣasya sarvataḥ ।
mayā ātmanā sukhaṃ yat tat kutaḥ syāt viṣaya ātmanām ॥
12॥
akiñchanasya dāntasya śāntasya samachētasaḥ ।
mayā santuṣṭamanasaḥ sarvāḥ sukhamayāḥ diśaḥ ॥ 13॥
na pāramēṣṭhyaṃ na mahēndradhiṣṇyam
na sārvabhaumaṃ na rasādhipatyam ।
na yōgasiddhīḥ apunarbhavaṃ vā
mayi arpita ātmā ichChati mat vinā anyat ॥ 14॥
na tathā mē priyatamaḥ ātmayōniḥ na śaṅkaraḥ ।
na cha saṅkarṣaṇaḥ na śrīḥ na ēva ātmā cha yathā bhavān ॥ 15॥
nirapēkṣaṃ muniṃ śātaṃ nirvairaṃ samadarśanam ।
anuvrajāmi ahaṃ nityaṃ pūyēyēti aṅghrirēṇubhiḥ ॥ 16॥
niṣkiñchanā mayi anuraktachētasaḥ
śāntāḥ mahāntaḥ akhilajīvavatsalāḥ ।
kāmaiḥ anālabdhadhiyaḥ juṣanti yat
tat nairapēkṣyaṃ na viduḥ sukhaṃ mama ॥ 17॥
bādhyamānaḥ api madbhaktaḥ viṣayaiḥ ajitēndriyaḥ ।
prāyaḥ pragalbhayā bhaktyā viṣayaiḥ na abhibhūyatē ॥ 18॥
yathā agniḥ susamṛddha archiḥ karōti ēdhāṃsi bhasmasāt ।
tathā madviṣayā bhaktiḥ uddhava ēnāṃsi kṛtsnaśaḥ ॥ 19॥
na sādhayati māṃ yōgaḥ na sāṅkhyaṃ dharmaḥ uddhava ।
na svādhyāyaḥ tapaḥ tyāgaḥ yathā bhaktiḥ mama ūrjitā ॥ 20॥
bhaktyā ahaṃ ēkayā grāhyaḥ śraddhayā ātmā priyaḥ satām ।
bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt ॥ 21॥
dharmaḥ satyadayā upētaḥ vidyā vā tapasānvitā ।
madbhktyāpētaṃ ātmānaṃ na samyak prapunāti hi ॥ 22॥
kathaṃ vinā rōmaharṣaṃ dravatā chētasā vinā ।
vinānanda aśrukalayā śudhyēt bhaktyā vināśayaḥ ॥ 23॥
vāk gadgadā dravatē yasya chittam
rudati abhīkṣṇaṃ hasati kvachit cha ।
vilajjaḥ udgāyati nṛtyatē cha
madbhaktiyuktaḥ bhuvanaṃ punāti ॥ 24॥
yathā agninā hēma malaṃ jahāti
dhmātaṃ punaḥ svaṃ bhajatē cha rūpam ।
ātmā cha karmānuśayaṃ vidhūya
madbhaktiyōgēna bhajati athaḥ mām ॥ 25॥
yathā yathā ātmā parimṛjyatē asau
matpuṇyagāthāśravaṇa abhidhānaiḥ ।
tathā tathā paśyati vastu sūkṣmam
chakṣuḥ yathā ēva añjanasamprayuktam ॥ 26॥
viṣayān dhyāyataḥ chittaṃ viṣayēṣu viṣajjatē ।
māṃ anusmarataḥ chittaṃ mayi ēva pravilīyatē ॥ 27॥
tasmāt asat abhidhyānaṃ yathā svapnamanōratham ।
hitvā mayi samādhatsva manaḥ madbhāvabhāvitam ॥ 28॥
strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrataḥ ātmavān ।
kṣēmē viviktaḥ āsīnaḥ chintayēt māṃ atandritaḥ ॥ 29॥
na tathā asya bhavēt klēśaḥ bandhaḥ cha anyaprasaṅgataḥ ।
yōṣit saṅgāt yathā puṃsaḥ yathā tat saṅgisaṅgataḥ ॥ 30॥
uddhavaḥ uvācha ।
yathā tvāṃ aravindākṣa yādṛśaṃ vā yadātmakam ।
dhyāyēt mumukṣuḥ ētat mē dhyānaṃ mē vaktuṃ arhasi ॥ 31॥
śrībhagavān uvācha ।
samaḥ āsanaḥ āsīnaḥ samakāyaḥ yathāsukham ।
hastau utsaṅgaḥ ādhāya svanāsāgrakṛta īkṣaṇaḥ ॥ 32॥
prāṇasya śōdhayēt mārgaṃ pūrakumbhakarēchakaiḥ ।
viparyayēṇa api śanaiḥ abhyasēt nirjitēndriyaḥ ॥ 33॥
hṛdi avichChinnaṃ ōṅkāraṃ ghaṇṭānādaṃ bisōrṇavat ।
prāṇēna udīrya tatra atha punaḥ saṃvēśayēt svaram ॥ 34॥
ēvaṃ praṇavasaṃyuktaṃ prāṇaṃ ēva samabhyasēt ।
daśakṛtvaḥ triṣavaṇaṃ māsāt arvāk jita anilaḥ ॥35॥
hṛtpuṇḍarīkaṃ antasthaṃ ūrdhvanālaṃ adhōmukham ।
dhyātvā ūrdhvamukhaṃ unnidraṃ aṣṭapatraṃ sakarṇikam ॥ 36॥
karṇikāyāṃ nyasēt sūryasōmāgnīn uttarōttaram ।
vahnimadhyē smarēt rūpaṃ mama ētat dhyānamaṅgalam ॥ 37॥
samaṃ praśāntaṃ sumukhaṃ dīrghachāruchaturbhujam ।
suchārusundaragrīvaṃ sukapōlaṃ śuchismitam ॥ 38॥
samāna karṇa vinyasta sphuran makara kuṇḍalam ।
hēma ambaraṃ ghanaśyāmaṃ śrīvatsa śrīnikētanam ॥ 39॥
śaṅkha chakra gadā padma vanamālā vibhūṣitam ।
nūpuraiḥ vilasat pādaṃ kaustubha prabhayā yutam ॥ 40॥
dyumat kirīṭa kaṭaka kaṭisūtra aṅgada ayutam ।
sarvāṅga sundaraṃ hṛdyaṃ prasāda sumukha īkṣaṇam ॥ 41॥
sukumāraṃ abhidhyāyēt sarvāṅgēṣu manaḥ dadhat ।
indriyāṇi indriyēbhyaḥ manasā ākṛṣya tat manaḥ ।
buddhyā sārathinā dhīraḥ praṇayēt mayi sarvataḥ ॥ 42॥
tat sarva vyāpakaṃ chittaṃ ākṛṣya ēkatra dhārayēt ।
na anyāni chintayēt bhūyaḥ susmitaṃ bhāvayēt mukham ॥ 43॥
tatra labdhapadaṃ chittaṃ ākṛṣya vyōmni dhārayēt ।
tat cha tyaktvā madārōhaḥ na kiñchit api chintayēt ॥ 44॥
ēvaṃ samāhitamatiḥ māṃ ēva ātmānaṃ ātmani ।
vichaṣṭē mayi sarvātmat jyōtiḥ jyōtiṣi saṃyutam ॥ 45॥
dhyānēna itthaṃ sutīvrēṇa yuñjataḥ yōginaḥ manaḥ ।
saṃyāsyati āśu nirvāṇaṃ dravya jñāna kriyā bhramaḥ ॥ 46॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
bhaktirahasyāvadhāraṇayōgō nāma chaturdaśō’dhyāyaḥ ॥ 14॥
atha pañchadaśō’dhyāyaḥ ।
śrībhagavān uvācha ।
jitēndriyasya yuktasya jitaśvāsasya yōginaḥ
mayi dhārayataḥ chētaḥ upatiṣṭhanti siddhayaḥ ॥ 1॥
uddhavaḥ uvācha ।
kayā dhāraṇayā kāsvit kathaṃsvit siddhiḥ achyuta ।
kati vā siddhayaḥ brūhi yōgināṃ siddhidaḥ bhavān ॥ 2॥
śrībhagavān uvācha ।
siddhayaḥ aṣṭādaśa prōktā dhāraṇāyōgapāragaiḥ ।
tāsāṃ aṣṭau mat pradhānāḥ daśaḥ ēva guṇahētavaḥ ॥ 3॥
aṇimā mahimā mūrtēḥ laghimā prāptiḥ indriyaiḥ ।
prākāmyaṃ śrutadṛṣṭēṣu śaktiprēraṇaṃ īśitā ॥ 4॥
guṇēṣu asaṅgaḥ vaśitā yat kāmaḥ tat avasyati ।
ētāḥ mē siddhayaḥ saumya aṣṭau utpattikāḥ matāḥ ॥ 5॥
anūrmimattvaṃ dēhē asmin dūraśravaṇadarśanam ।
manōjavaḥ kāmarūpaṃ parakāyapravēśanam ॥ 6॥
svachChandamṛtyuḥ dēvānāṃ sahakrīḍānudarśanam ।
yathāsaṅkalpasaṃsiddhiḥ ājñāpratihatā gatiḥ ॥ 7॥
trikālajñatvaṃ advandvaṃ parachittādi abhijñatā ।
agni arka ambu viṣa ādīnāṃ pratiṣṭambhaḥ aparājayaḥ ॥ 8॥
ētāḥ cha uddēśataḥ prōktā yōgadhāraṇasiddhayaḥ ।
yayā dhāraṇayā yā syāt yathā vā syāt nibōdha mē ॥ 9॥
bhūtasūkṣma ātmani mayi tanmātraṃ dhārayēt manaḥ ।
aṇimānaṃ avāpnōti tanmātra upāsakaḥ mama ॥ 10॥
mahati ātman mayi parē yathāsaṃsthaṃ manaḥ dadhat ।
mahimānaṃ avāpnōti bhūtānāṃ cha pṛthak pṛthak ॥ 11॥
paramāṇumayē chittaṃ bhūtānāṃ mayi rañjayan ।
kālasūkṣmātmatāṃ yōgī laghimānaṃ avāpnuyāt ॥ 12॥
dhārayan mayi ahantattvē manaḥ vaikārikē akhilam ।
sarvēndriyāṇāṃ ātmatvaṃ prāptiṃ prāpnōti manmanāḥ ॥ 13॥
mahati ātmani yaḥ sūtrē dhārayēt mayi mānasam ।
prākāmyaṃ pāramēṣṭhyaṃ mē vindatē avyaktajanmanaḥ ॥ 14॥
viṣṇau tryadhi īśvarē chittaṃ dhārayēt kālavigrahē ।
saḥ īśitvaṃ avāpnōti kṣētrakṣētrajñachōdanām ॥ 15॥
nārāyaṇē turīyākhyē bhagavat śabdaśabditē ।
manaḥ mayi ādadhat yōgī mat dharmāḥ vahitāṃ iyāt ॥ 16॥
nirguṇē brahmaṇi mayi dhārayan viśadaṃ manaḥ ।
paramānandaṃ āpnōti yatra kāmaḥ avasīyatē ॥ 17॥
śvētadīpapatau chittaṃ śuddhē dharmamayē mayi ।
dhārayan śvētatāṃ yāti ṣaḍūrmirahitaḥ naraḥ ॥ 18॥
mayi ākāśa ātmani prāṇē manasā ghōṣaṃ udvahan ।
tatra upalabdhā bhūtānāṃ haṃsaḥ vāchaḥ śruṇōti asau ॥ 19॥
chakṣuḥ tvaṣṭari saṃyōjya tvaṣṭāraṃ api chakṣuṣi ।
māṃ tatra manasā dhyāyan viśvaṃ paśyati sūkṣmadṛk ॥ 20॥
manaḥ mayi susaṃyōjya dēhaṃ tadanu vāyunā ।
maddhāraṇa anubhāvēna tatra ātmā yatra vai manaḥ ॥ 21॥
yadā manaḥ upādāya yat yat rūpaṃ bubhūṣati ।
tat tat bhavēt manōrūpaṃ madyōgabalaṃ āśrayaḥ ॥ 22॥
parakāyaṃ viśan siddhaḥ ātmānaṃ tatra bhāvayēt ।
piṇḍaṃ hitvā viśēt prāṇaḥ vāyubhūtaḥ ṣaḍaṅghrivat ॥ 23॥
pārṣṇyā āpīḍya gudaṃ prāṇaṃ hṛt uraḥ kaṇṭha mūrdhasu ।
ārōpya brahmarandhrēṇa brahma nītvā utsṛjēt tanum ॥ 24॥
vihariṣyan surākrīḍē matsthaṃ sattvaṃ vibhāvayēt ।
vimānēna upatiṣṭhanti sattvavṛttīḥ surastriyaḥ ॥ 25॥
yathā saṅkalpayēt buddhyā yadā vā matparaḥ pumān ।
mayi satyē manaḥ yuñjan tathā tat samupāśnutē ॥ 26॥
yaḥ vai madbhāvaṃ āpannaḥ īśituḥ vaśituḥ pumān ।
kutaśchit na vihanyēta tasya cha ājñā yathā mama ॥ 27॥
madbhaktyā śuddhasattvasya yōginaḥ dhāraṇāvidaḥ ।
tasya traikālikī buddhiḥ janma mṛtyu upabṛṃhitā ॥ 28॥
agni ādibhiḥ na hanyēta munēḥ yōgaṃ ayaṃ vapuḥ ।
madyōgaśrāntachittasya yādasāṃ udakaṃ yathā ॥ 29॥
madvibhūtiḥ abhidhyāyan śrīvatsa astrabibhūṣitāḥ ।
dhvajātapatravyajanaiḥ saḥ bhavēt aparājitaḥ ॥ 30॥
upāsakasya māṃ ēvaṃ yōgadhāraṇayā munēḥ ।
siddhayaḥ pūrvakathitāḥ upatiṣṭhanti aśēṣataḥ ॥ 31॥
jitēndriyasya dāntasya jitaśvāsa ātmanaḥ munēḥ ।
maddhāraṇāṃ dhārayataḥ kā sā siddhiḥ sudurlabhā ॥ 32॥
antarāyān vadanti ētāḥ yuñjataḥ yōgaṃ uttamam ।
mayā sampadyamānasya kālakṣēpaṇahētavaḥ ॥ 33॥
janma ōṣadhi tapō mantraiḥ yāvatīḥ iha siddhayaḥ ।
yōgēna āpnōti tāḥ sarvāḥ na anyaiḥ yōgagatiṃ vrajēt ॥ 34॥
sarvāsāṃ api siddhīnāṃ hētuḥ patiḥ ahaṃ prabhuḥ ।
ahaṃ yōgasya sāṅkhyasya dharmasya brahmavādinām ॥ 35॥
ahaṃ ātmā antaraḥ bāhyaḥ anāvṛtaḥ sarvadēhinām ।
yathā bhūtāni bhūtēṣu bahiḥ antaḥ svayaṃ tathā ॥ 36॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
siddhanirūpaṇayōgō nāma pañchadaśō’dhyāyaḥ ॥ 15॥
atha ṣōḍaśō’dhyāyaḥ ।
uddhavaḥ uvācha ।
tvaṃ brahma paramaṃ sākṣāt anādi anantaṃ apāvṛtam ।
sarvēṣāṃ api bhāvānāṃ trāṇasthiti apyaya udbhavaḥ ॥ 1॥
uchchāvachēṣu bhūtēṣu durjñēyaṃ akṛta ātmabhiḥ ।
upāsatē tvāṃ bhagavan yāthātathyēna brāhmaṇāḥ ॥ 2॥
yēṣu yēṣu cha bhāvēṣu bhaktyā tvāṃ paramarṣayaḥ ।
upāsīnāḥ prapadyantē saṃsiddhiṃ tat vadasva mē ॥ 3॥
gūḍhaḥ charasi bhūtātmā bhūtānāṃ bhūtabhāvana ।
na tvāṃ paśyanti bhūtāni paśyantaṃ mōhitāni tē ॥ 4॥
yāḥ kāḥ cha bhūmau divi vai rasāyām
vibhūtayaḥ dikṣu mahāvibhūtē ।
tāḥ mahyaṃ ākhyāhi anubhāvitāḥ tē
namāmi tē tīrtha pada aṅghripadmam ॥ 5॥
śrībhagavān uvācha ।
ēvaṃ ētat ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara ।
yuyutsunā vinaśanē sapatnaiḥ arjunēna vai ॥ 6॥
jñātvā jñātivadhaṃ garhyaṃ adharmaṃ rājyahētukam ।
tataḥ nivṛttaḥ hantā ahaṃ hataḥ ayaṃ iti laukikaḥ ॥ 7॥
saḥ tadā puruṣavyāghraḥ yuktyā mē pratibōdhitaḥ ।
abhyabhāṣata māṃ ēvaṃ yathā tvaṃ raṇamūrdhani ॥ 8॥
ahaṃ ātmā uddhava āmīṣāṃ bhūtānāṃ suhṛt īśvaraḥ ।
ahaṃ sarvāṇi bhūtāni tēṣāṃ sthiti udbhava apyayaḥ ॥ 9॥
ahaṃ gatiḥ gatimatāṃ kālaḥ kalayatāṃ aham ।
guṇānāṃ cha api ahaṃ sāmyaṃ guṇinyā utpattikaḥ guṇaḥ ॥ 10॥
guṇināṃ api ahaṃ sūtraṃ mahatāṃ cha mahān aham ।
sūkṣmāṇāṃ api ahaṃ jīvaḥ durjayānāṃ ahaṃ manaḥ ॥ 11॥
hiraṇyagarbhaḥ vēdānāṃ mantrāṇāṃ praṇavaḥ trivṛt ।
akṣarāṇāṃ akāraḥ asmi padāni Chandasāṃ aham ॥ 12॥
indraḥ ahaṃ sarvadēvānāṃ vasūnāmasmi havyavāṭ ।
ādityānāṃ ahaṃ viṣṇū rudrāṇāṃ nīlalōhitaḥ ॥ 13॥
brahmarṣīṇāṃ bhṛguḥ ahaṃ rājarṣīṇāṃ ahaṃ manuḥ ।
dēvarṣiṇāṃ nāradaḥ ahaṃ havirdhāni asmi dhēnuṣu ॥ 14॥
siddhēśvarāṇāṃ kapilaḥ suparṇaḥ ahaṃ patatriṇām ।
prajāpatīnāṃ dakṣaḥ ahaṃ pitṝṇāṃ ahaṃ aryamā ॥ 15॥
māṃ viddhi uddhava daityānāṃ prahlādaṃ asurēśvaram ।
sōmaṃ nakṣatra ōṣadhīnāṃ dhanēśaṃ yakṣarakṣasām ॥ 16॥
airāvataṃ gajēndrāṇāṃ yādasāṃ varuṇaṃ prabhum ।
tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ cha bhūpatim ॥ 17॥
uchchaiḥśravāḥ turaṅgāṇāṃ dhātūnāṃ asmi kāñchanam ।
yamaḥ saṃyamatāṃ cha ahaṃ sarpāṇāṃ asmi vāsukiḥ ॥ 18॥
nāgēndrāṇāṃ anantaḥ ahaṃ mṛgēndraḥ śaṛṅgidaṃṣṭriṇām ।
āśramāṇāṃ ahaṃ turyaḥ varṇānāṃ prathamaḥ anagha ॥ 19॥
tīrthānāṃ srōtasāṃ gaṅgā samudraḥ sarasāṃ aham ।
āyudhānāṃ dhanuḥ ahaṃ tripuraghnaḥ dhanuṣmatām ॥ 20॥
dhiṣṇyānāṃ asmi ahaṃ mēruḥ gahanānāṃ himālayaḥ ।
vanaspatīnāṃ aśvatthaḥ ōṣadhīnāṃ ahaṃ yavaḥ ॥ 21॥
purōdhasāṃ vasiṣṭhaḥ ahaṃ brahmiṣṭhānāṃ bṛhaspatiḥ ।
skandaḥ ahaṃ sarvasēnānyāṃ agraṇyāṃ bhagavān ajaḥ ॥ 22॥
yajñānāṃ brahmayajñaḥ ahaṃ vratānāṃ avihiṃsanam ।
vāyu agni arka ambu vāk ātmā śuchīnāṃ api ahaṃ śuchiḥ ॥ 23॥
yōgānāṃ ātmasaṃrōdhaḥ mantraḥ asmi vijigīṣatām ।
ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām ॥ 24॥
strīṇāṃ tu śatarūpā ahaṃ puṃsāṃ svāyambhuvaḥ manuḥ ।
nārāyaṇaḥ munīnāṃ cha kumāraḥ brahmachāriṇām ॥ 25॥
dharmāṇāṃ asmi sannyāsaḥ kṣēmāṇāṃ abahiḥ matiḥ ।
guhyānāṃ sūnṛtaṃ maunaṃ mithunānāṃ ajaḥ tu aham ॥ 26॥
saṃvatsaraḥ asmi animiṣāṃ ṛtūnāṃ madhumādhavau ।
māsānāṃ mārgaśīrṣaḥ ahaṃ nakṣatrāṇāṃ tathā abhijit ॥ 27॥
ahaṃ yugānāṃ cha kṛtaṃ dhīrāṇāṃ dēvalaḥ asitaḥ ।
dvaipāyanaḥ asmi vyāsānāṃ kavīnāṃ kāvyaḥ ātmavān ॥ 28॥
vāsudēvaḥ bhagavatāṃ tvaṃ bhāgavatēṣu aham ।
kimpuruṣāṇāṃ hanumān vidyāghrāṇāṃ sudarśanaḥ ॥ 29॥
ratnānāṃ padmarāgaḥ asmi padmakōśaḥ supēśasām ।
kuśaḥ asmi darbhajātīnāṃ gavyaṃ ājyaṃ haviṣṣu aham ॥
30॥
vyavasāyināṃ ahaṃ lakṣmīḥ kitavānāṃ Chalagrahaḥ ।
titikṣā asmi titikṣaṇāṃ sattvaṃ sattvavatāṃ aham ॥ 31॥
ōjaḥ sahōbalavatāṃ karma ahaṃ viddhi sāttvatām ।
sāttvatāṃ navamūrtīnāṃ ādimūrtiḥ ahaṃ parā ॥ 32॥
viśvāvasuḥ pūrvachittiḥ gandharva apsarasāṃ aham ।
bhūdharāṇāṃ ahaṃ sthairyaṃ gandhamātraṃ ahaṃ bhuvaḥ ॥ 33॥
apāṃ rasaḥ cha paramaḥ tējiṣṭhānāṃ vibhāvasuḥ ।
prabhā sūrya indu tārāṇāṃ śabdaḥ ahaṃ nabhasaḥ paraḥ ॥ 34॥
brahmaṇyānāṃ baliḥ ahaṃ virāṇāṃ ahaṃ arjunaḥ ।
bhūtānāṃ sthitiḥ utpattiḥ ahaṃ vai pratisaṅkramaḥ ॥ 35॥
gati ukti utsarga upādānaṃ ānanda sparśa lakṣaṇam ।
āsvāda śruti avaghrāṇaṃ ahaṃ sarvēndriya indriyam ॥ 36॥
pṛthivī vāyuḥ ākāśaḥ āpaḥ jyōtiḥ ahaṃ mahān ।
vikāraḥ puruṣaḥ avyaktaṃ rajaḥ sattvaṃ tamaḥ param ।
ahaṃ ētat prasaṅkhyānaṃ jñānaṃ sattvaviniśchayaḥ ॥ 37॥
mayā īśvarēṇa jīvēna guṇēna guṇinā vinā ।
sarvātmanā api sarvēṇa na bhāvaḥ vidyatē kvachit ॥ 38॥
saṅkhyānaṃ paramāṇūnāṃ kālēna kriyatē mayā ।
na tathā mē vibhūtīnāṃ sṛjataḥ aṇḍāni kōṭiśaḥ ॥ 39॥
tējaḥ śrīḥ kīrtiḥ aiśvaryaṃ hrīḥ tyāgaḥ saubhagaṃ bhagaḥ ।
vīryaṃ titikṣā vijñānaṃ yatra yatra sa mē aṃśakaḥ ॥ 40॥
ētāḥ tē kīrtitāḥ sarvāḥ saṅkṣēpēṇa vibhūtayaḥ ।
manōvikārāḥ ēva ētē yathā vāchā abhidhīyatē ॥ 41॥
vāchaṃ yachCha manaḥ yachCha prāṇāni yachCha indriyāṇi cha ।
ātmānaṃ ātmanā yachCha na bhūyaḥ kalpasē adhvanē ॥ 42॥
yaḥ vai vāk manasi samyak asaṃyachChan dhiyā yatiḥ ।
tasya vrataṃ tapaḥ dānaṃ sravatyāmaghaṭāmbuvat ॥ 43॥
tasmāt manaḥ vachaḥ prāṇān niyachChēt mat parāyaṇaḥ ।
mat bhakti yuktayā buddhyā tataḥ parisamāpyatē ॥ 44॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
vibhūtiyōgō nāma ṣōḍaśō’dhyāyaḥ ॥ 16॥
atha saptadaśō’dhyāyaḥ ।
uddhavaḥ uvācha ।
yaḥ tvayā abhitaḥ pūrvaṃ dharmaḥ tvat bhaktilakṣaṇaḥ ।
varṇāśrama āchāravatāṃ sarvēṣāṃ dvipadāṃ api ॥ 1॥
yathā anuṣṭhīyamānēna tvayi bhaktiḥ nṛṇāṃ bhavēt ।
svadharmēṇa aravindākṣa tat samākhyātuṃ arhasi ॥ 2॥
purā kila mahābāhō dharmaṃ paramakaṃ prabhō ।
yat tēna haṃsarūpēṇa brahmaṇē abhyāttha mādhava ॥ 3॥
saḥ idānīṃ sumahatā kālēna amitrakarśana ।
na prāyaḥ bhavitā martyalōkē prāk anuśāsitaḥ ॥ 4॥
vaktā kartā avitā na anyaḥ dharmasya achyuta tē bhuvi ।
sabhāyāṃ api vairiñchyāṃ yatra mūrtidharāḥ kalāḥ ॥ 5॥
kartrā avitrā pravaktrā cha bhavatā madhusūdana ।
tyaktē mahītalē dēva vinaṣṭaṃ kaḥ pravakṣyati ॥ 6॥
tattvaṃ naḥ sarvadharmajña dharmaḥ tvat bhaktilakṣaṇaḥ ।
yathā yasya vidhīyēta tathā varṇaya mē prabhō ॥ 7॥
śrīśukaḥ uvācha ।
itthaṃ svabhṛtyamukhyēna pṛṣṭaḥ saḥ bhagavān hariḥ ।
prītaḥ kṣēmāya martyānāṃ dharmān āha sanātanān ॥ 8॥
śrībhagavān uvācha ।
dharmyaḥ ēṣa tava praśnaḥ naiḥśrēyasakaraḥ nṛṇām ।
varṇāśrama āchāravatāṃ taṃ uddhava nibōdha mē ॥ 9॥
ādau kṛtayugē varṇaḥ nṛṇāṃ haṃsaḥ iti smṛtaḥ ।
kṛtakṛtyāḥ prajāḥ jātyāḥ tasmāt kṛtayugaṃ viduḥ ॥ 10॥
vēdaḥ praṇavaḥ ēva agrē dharmaḥ ahaṃ vṛṣarūpadhṛk ।
upāsatē tapōniṣṭhāṃ haṃsaṃ māṃ muktakilbiṣāḥ ॥ 11॥
trētāmukhē mahābhāga prāṇāt mē hṛdayāt trayī ।
vidyā prāduḥ abhūt tasyāḥ ahaṃ āsaṃ trivṛnmakhaḥ ॥ 12॥
vipra kṣatriya viṭ śūdrāḥ mukha bāhu uru pādajāḥ ।
vairājāt puruṣāt jātāḥ yaḥ ātmāchāralakṣaṇāḥ ॥ 13॥
gṛhāśramaḥ jaghanataḥ brahmacharyaṃ hṛdaḥ mama ।
vakṣaḥsthānāt vanē vāsaḥ nyāsaḥ śīrṣaṇi saṃsthitaḥ ॥ 14॥
varṇānāṃ āśramāṇāṃ cha janmabhūmi anusāriṇīḥ ।
āsan prakṛtayaḥ nṝṇāṃ nīchaiḥ nīcha uttama uttamāḥ ॥ 15॥
śamaḥ damaḥ tapaḥ śauchaṃ santōṣaḥ kṣāntiḥ ārjavam ।
madbhaktiḥ cha dayā satyaṃ brahmaprakṛtayaḥ tu imāḥ ॥ 16॥
tējaḥ balaṃ dhṛtiḥ śauryaṃ titikṣā audāryaṃ udyamaḥ ।
sthairyaṃ brahmaṇi ata aiśvaryaṃ kṣatraprakṛtayaḥ tu imāḥ ॥
17॥
āstikyaṃ dānaniṣṭhā cha adambhaḥ brahmasēvanam ।
atuṣṭiḥ artha upachayaiḥ vaiśyaprakṛtayaḥ tu imāḥ ॥ 18॥
śuśrūṣaṇaṃ dvijagavāṃ dēvānāṃ cha api amāyayā ।
tatra labdhēna santōṣaḥ śūdraprakṛtayaḥ tu imāḥ ॥ 19॥
aśauchaṃ anṛtaṃ stēyaṃ nāstikyaṃ śuṣkavigrahaḥ ।
kāmaḥ krōdhaḥ cha tarṣaḥ cha svabhāvaḥ antēvasāyinām ॥ 20॥
ahiṃsā satyaṃ astēyaṃ akāmakrōdhalōbhatā ।
bhūtapriyahitēhā cha dharmaḥ ayaṃ sārvavarṇikaḥ ॥ 21॥
dvitīyaṃ prāpya anupūrvyāt janma upanayanaṃ dvijaḥ ।
vasan gurukulē dāntaḥ brahma adhīyīta cha āhutaḥ ॥ 22॥
mēkhalā ajina daṇḍa akṣa brahmasūtra kamaṇḍalūn ।
jaṭilaḥ adhautadadvāsaḥ araktapīṭhaḥ kuśān dadhat ॥ 23॥
snāna bhōjana hōmēṣu japa uchchārē cha vāgyataḥ ।
na chChindyāt nakha rōmāṇi kakṣa upasthagatāni api ॥ 24॥
rētaḥ na avarikēt jātu brahmavratadharaḥ svayam ।
avakīrṇē avagāhya apsu yatāsuḥ tripadīṃ japēt ॥ 25॥
agni arka āchārya gō vipra guru vṛddha surān śuchiḥ ।
samāhitaḥ upāsīta sandhyē cha yatavāk japan ॥ 26॥
āchāryaṃ māṃ vijānīyāt na avamanyēta karhichit ।
na martyabuddhi āsūyēta sarvadēvamayaḥ guruḥ ॥ 27॥
sāyaṃ prātaḥ upānīya bhaikṣyaṃ tasmai nivēdayēt ।
yat cha anyat api anujñātaṃ upayuñjīta saṃyataḥ ॥ 28॥
śuśrūṣamāṇaḥ āchāryaṃ sadā upāsīta nīchavat ।
yāna śayyā āsana sthānaiḥ na atidūrē kṛtāñjaliḥ ॥ 29॥
ēvaṃvṛttaḥ gurukulē vasēt bhōgavivarjitaḥ ।
vidyā samāpyatē yāvat bibhrat vrataṃ akhaṇḍitam ॥ 30॥
yadi asau Chandasāṃ lōkaṃ ārōkṣyan brahmaviṣṭapam ।
guravē vinyasēt dēhaṃ svādhyāyārthaṃ vṛhat vrataḥ ॥ 31॥
agnau gurau ātmani cha sarvabhūtēṣu māṃ param ।
apṛthak dhīḥ upāsīta brahmavarchasvī akalmaṣaḥ ॥ 32॥
strīṇāṃ nirīkṣaṇa sparśa saṃlāpa kṣvēlana ādikam ।
prāṇinaḥ mithunībhūtān agṛhasthaḥ agrataḥ tyajēt ॥ 33॥
śauchaṃ āchamanaṃ snānaṃ sandhyā upāsanaṃ ārjavam ।
tīrthasēvā japaḥ aspṛśya abhakṣya asambhāṣya varjanam ॥
34॥
sarva āśrama prayuktaḥ ayaṃ niyamaḥ kulanandana।
madbhāvaḥ sarbabhūtēṣu manōvākkāya saṃyamaḥ ॥ 35॥
ēvaṃ bṛhat vratadharaḥ brāhmaṇaḥ agniḥ iva jvalan ।
madbhaktaḥ tīvratapasā dagdhakarma āśayaḥ amalaḥ ॥ 36॥
atha anantaraṃ āvēkṣyan yathā jijñāsita āgamaḥ ।
guravē dakṣiṇāṃ dattvā snāyat guru anumōditaḥ ॥ 37॥
gṛhaṃ vanaṃ vā upaviśēt pravrajēt vā dvija uttamaḥ ।
āśramāt āśramaṃ gachChēt na anyathā matparaḥ charēt ॥ 38॥
gṛhārthī sadṛśīṃ bhāryāṃ udvahēt ajugupsitām ।
yavīyasīṃ tu vayasā yāṃ savarṇāṃ anukramāt ॥ 39॥
ijya adhyayana dānāni sarvēṣāṃ cha dvijanmanām ।
pratigrahaḥ adhyāpanaṃ cha brāhmaṇasya ēva yājanam ॥ 40॥
pratigrahaṃ manyamānaḥ tapaḥ tējōyaśōnudam ।
anyābhyāṃ ēva jīvēta śilaiḥ vā dōṣadṛk tayōḥ ॥ 41॥
brāhmaṇasya hi dēhaḥ ayaṃ kṣudrakāmāya na iṣyatē ।
kṛchChrāya tapasē cha iha prētya anantasukhāya cha ॥ 42॥
śilōñChavṛttyā parituṣṭachittaḥ
dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ ।
mayi arpitātmā gṛhaḥ ēva tiṣṭhan
na atiprasaktaḥ samupaiti śāntim ॥ 43॥
samuddharanti yē vipraṃ sīdantaṃ matparāyaṇam ।
tān uddhariṣyē na chirāt āpadbhyaḥ nauḥ iva arṇavāt ॥ 44॥
sarvāḥ samuddharēt rājā pitā iva vyasanāt prajāḥ ।
ātmānaṃ ātmanā dhīraḥ yathā gajapatiḥ gajān ॥ 45॥
ēvaṃvidhaḥ narapatiḥ vimānēna arkavachasā ।
vidhūya iha aśubhaṃ kṛtsnaṃ indrēṇa saha mōdatē ॥ 46॥
sīdan vipraḥ vaṇik vṛttyā paṇyaiḥ ēva āpadaṃ tarēt ।
khaḍgēna vā āpadākrāntaḥ na śvavṛttyā kathañchana ॥ 47॥
vaiśyavṛttyā tu rājan yaḥ jīvēt mṛgayayā āpadi ।
charēt vā viprarūpēṇa na śvavṛttyā kathañchana ॥ 48॥
śūdravṛttiṃ bhajēt vaiśyaḥ śūdraḥ kārukaṭapriyām ।
kṛchChrāt muktaḥ na garhyēṇa vṛttiṃ lipsēta karmaṇā ॥ 49॥
vēda adhyāya svadhā svāhā bali anna ādyaiḥ yathā udayam ।
dēvarṣi pitṛbhūtāni madrūpāṇi anvahaṃ yajēt ॥ 50॥
yadṛchChayā upapannēna śuklēna upārjitēna vā ।
dhanēna apīḍayan bhṛtyān nyāyēna ēva āharēt kratūn ॥ 51॥
kuṭumbēṣu na sajjēta na pramādyēt kuṭumbi api ।
vipaśchit naśvaraṃ paśyēt adṛṣṭaṃ api dṛṣṭavat ॥ 52॥
putra dārā āpta bandhūnāṃ saṅgamaḥ pānthasaṅgamaḥ ।
anudēhaṃ viyanti ētē svapnaḥ nidrānugaḥ yathā ॥ 53॥
itthaṃ parimṛśan muktaḥ gṛhēṣu atithivat vasan ।
na gṛhaiḥ anubadhyēta nirmamaḥ nirahaṅkṛtaḥ ॥ 54॥
karmabhiḥ gṛhaṃ ēdhīyaiḥ iṣṭvā māṃ ēva bhaktimān ।
tiṣṭhēt vanaṃ vā upaviśēt prajāvān vā parivrajēt ॥ 55॥
yaḥ tu āsaktaṃ atiḥ gēhē putra vittaiṣaṇa āturaḥ ।
straiṇaḥ kṛpaṇadhīḥ mūḍhaḥ mama ahaṃ iti badhyatē ॥ 56॥
ahō mē pitarau vṛddhau bhāryā bālātmajā ātmajāḥ ।
anāthāḥ māṃ ṛtē dīnāḥ kathaṃ jīvanti duḥkhitāḥ ॥ 57॥
ēvaṃ gṛha āśaya ākṣipta hṛdayaḥ mūḍhadhīḥ ayam ।
atṛptaḥ tān anudhyāyan mṛtaḥ andhaṃ viśatē tamaḥ ॥ 58॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
brahmacharyagṛhasthakarmadharmanirūpaṇē saptadaśō’dhyāyaḥ ॥
17॥
atha aṣṭādaśō’dhyāyaḥ ।
śrībhagavān uvācha ।
vanaṃ vivikṣuḥ putrēṣu bhāryāṃ nyasya saha ēva vā ।
vanaḥ ēva vasēt śāntaḥ tṛtīyaṃ bhāgaṃ āyuṣaḥ ॥ 1॥
kandamūlaphalaiḥ vanyaiḥ mēdhyaiḥ vṛttiṃ prakalpayēt ।
vasīta valkalaṃ vāsaḥ tṛṇaparṇa ajināni cha ॥ 2॥
kēśarōmanakhaśmaśrumalāni bibhṛyāt ataḥ ।
na dhāvēt apsu majjēta trikālaṃ sthaṇḍilēśayaḥ ॥ 3॥
grīṣmē tapyēta pañchāgnīn varṣāsvāsāraṣāḍ jalē ।
ākaṇṭhamagnaḥ śiśiraḥ ēvaṃvṛttaḥ tapaścharēt ॥ 4॥
agnipakvaṃ samaśnīyāt kālapakvaṃ atha api vā ।
ulūkhala aśmakuṭṭaḥ vā danta ulūkhalaḥ ēva vā ॥ 5॥
svayaṃ sañchinuyāt sarvaṃ ātmanaḥ vṛttikāraṇam ।
dēśakālabala abhijñaḥ na ādadīta anyadā āhṛtam ॥ 6॥
vanyaiḥ charupurōḍāśaiḥ nirvapēt kālachōditān ।
na tu śrautēna paśunā māṃ yajēta vanāśramī ॥ 7॥
agnihōtraṃ cha darśaḥ cha pūrṇamāsaḥ cha pūrvavat ।
chāturmāsyāni cha munēḥ āmnātāni cha naigamaiḥ ॥ 8॥
ēvaṃ chīrṇēna tapasā muniḥ dhamanisantataḥ ।
māṃ tapōmayaṃ ārādhya ṛṣilōkāt upaiti mām ॥ 9॥
yaḥ tu ētat kṛchChrataḥ chīrṇaṃ tapaḥ niḥśrēyasaṃ mahat ।
kāmāya alpīyasē yuñjyāt vāliśaḥ kaḥ aparaḥ tataḥ ॥ 10॥
yadā asau niyamē akalpaḥ jarayā jātavēpathuḥ ।
ātmani agnīn samārōpya machchittaḥ agniṃ samāviśēt ॥ 11॥
yadā karmavipākēṣu lōkēṣu niraya ātmasu ।
virāgaḥ jāyatē samyak nyasta agniḥ pravrajēt tataḥ ॥ 12॥
iṣṭvā yathā upadēśaṃ māṃ dattvā sarvasvaṃ ṛtvijē ।
agnīn svaprāṇaḥ āvēśya nirapēkṣaḥ parivrajēt ॥ 13॥
viprasya vai sannyasataḥ dēvāḥ dārādirūpiṇaḥ ।
vighnān kurvanti ayaṃ hi asmān ākramya samiyāt param ॥ 14॥
bibhṛyāt chēt muniḥ vāsaḥ kaupīna āchChādanaṃ param ।
tyaktaṃ na daṇḍapātrābhyāṃ anyat kiñchit anāpadi ॥ 15॥
dṛṣṭipūtaṃ nyasēt pādaṃ vastrapūtaṃ pibēt jalam ।
satyapūtāṃ vadēt vāchaṃ manaḥpūtaṃ samācharēt ॥ 16॥
mauna anīhā anila āyāmāḥ daṇḍāḥ vāk dēha chētasām ।
nahi ētē yasya santi aṅgaḥ vēṇubhiḥ na bhavēt yatiḥ ॥ 17॥
bhikṣāṃ chatuṣu varṇēṣu vigarhyān varjayan charēt ।
saptāgārān asaṅklṛptān tuṣyēt labdhēna tāvatā ॥ 18॥
bahiḥ jalāśayaṃ gatvā tatra upaspṛśya vāgyataḥ ।
vibhajya pāvitaṃ śēṣaṃ bhuñjīta aśēṣaṃ āhṛtam ॥ 19॥
ēkaḥ charēt mahīṃ ētāṃ niḥsaṅgaḥ saṃyatēndriyaḥ ।
ātmakrīḍaḥ ātmarataḥ ātmavān samadarśanaḥ ॥ 20॥
viviktakṣēmaśaraṇaḥ madbhāvavimalāśayaḥ ।
ātmānaṃ chintayēt ēkaṃ abhēdēna mayā muniḥ ॥ 21॥
anvīkṣēta ātmanaḥ bandhaṃ mōkṣaṃ cha jñānaniṣṭhayā ।
bandhaḥ indriyavikṣēpaḥ mōkṣaḥ ēṣāṃ cha saṃyamaḥ ॥ 22॥
tasmāt niyamya ṣaḍvargaṃ madbhāvēna charēt muniḥ ।
viraktaḥ kṣullakāmēbhyaḥ labdhvā ātmani sukhaṃ mahat ॥ 23॥
puragrāmavrajān sārthān bhikṣārthaṃ praviśan charēt ।
puṇyadēśasarit śailavana āśramavatīṃ mahīm ॥ 24॥
vānaprastha āśrama padēṣu abhīkṣṇaṃ bhaikṣyaṃ ācharēt ।
saṃsidhyatyāśvasammōhaḥ śuddhasattvaḥ śilāndhasā ॥ 25॥
na ētat vastutayā paśyēt dṛśyamānaṃ vinaśyati ।
asaktachittaḥ viramēt iha amutra chikīrṣitāt ॥ 26॥
yat ētat ātmani jagat manōvākprāṇasaṃhatam ।
sarvaṃ māyā iti tarkēṇa svasthaḥ tyaktvā na tat smarēt ॥ 27॥
jñānaniṣṭhaḥ viraktaḥ vā madbhaktaḥ vā anapēkṣakaḥ ।
saliṅgān āśramāṃ tyaktvā charēt avidhigōcharaḥ ॥ 28॥
budhaḥ bālakavat krīḍēt kuśalaḥ jaḍavat charēt ।
vadēt unmattavat vidvān gōcharyāṃ naigamaḥ charēt ॥ 29॥
vēdavādarataḥ na syāt na pākhaṇḍī na haitukaḥ ।
śuṣkavādavivādē na kañchit pakṣaṃ samāśrayēt ॥ 30॥
na udvijēta janāt dhīraḥ janaṃ cha udvējayēt na tu ।
ativādān titikṣēta na avamanyēta kañchana ।
dēhaṃ uddiśya paśuvat vairaṃ kuryāt na kēnachit ॥ 31॥
ēkaḥ ēva paraḥ hi ātmā bhūtēṣu ātmani avasthitaḥ ।
yathā induḥ udapātrēṣu bhūtāni ēkātmakāni cha ॥ 32॥
alabdhvā na viṣīdēta kālē kālē aśanaṃ kvachit ।
labdhvā na hṛṣyēt dhṛtiṃ ānubhayaṃ daivatantritam ॥ 33॥
āhārārthaṃ samīhēta yuktaṃ tat prāṇadhāraṇam ।
tattvaṃ vimṛśyatē tēna tat vijñāya vimuchyatē ॥ 34॥
yat ṛchChayā upapannāt annaṃ adyāt śrēṣṭhaṃ uta aparam ।
tathā vāsaḥ tathā śayyāṃ prāptaṃ prāptaṃ bhajēt muniḥ ॥ 35॥
śauchaṃ āchamanaṃ snānaṃ na tu chōdanayā charēt ।
anyān cha niyamān jñānī yathā ahaṃ līlayā īśvaraḥ ॥ 36॥
nahi tasya vikalpākhyā yā cha madvīkṣayā hatā ।
ādēhāntāt kvachit khyātiḥ tataḥ sampadyatē mayā ॥ 37॥
duḥkha udarkēṣu kāmēṣu jātanirvēdaḥ ātmavān ।
ajijñāsita maddharmaḥ guruṃ muniṃ upāvrajēt ॥ 38॥
tāvat paricharēt bhaktaḥ śraddhāvān anasūyakaḥ ।
yāvat brahma vijānīyāt māṃ ēva guruṃ ādṛtaḥ ॥ 39॥
yaḥ tu asaṃyata ṣaḍvargaḥ prachaṇḍa indriya sārathiḥ ।
jñāna vairāgya rahitaḥ tridaṇḍaṃ upajīvati ॥ 40॥
surān ātmānaṃ ātmasthaṃ nihnutē māṃ cha dharmahā ।
avipakva kaṣāyaḥ asmāt uṣmāt cha vihīyatē ॥ 41॥
bhikṣōḥ dharmaḥ śamaḥ ahiṃsā tapaḥ īkṣā vanaukasaḥ ।
gṛhiṇaḥ bhūtarakṣa ijyāḥ dvijasya āchāryasēvanam ॥ 42॥
brahmacharyaṃ tapaḥ śauchaṃ santōṣaḥ bhūtasauhṛdam ।
gṛhasthasya api ṛtau gantuḥ sarvēṣāṃ madupāsanam ॥ 43॥
iti māṃ yaḥ svadharmēṇa bhajan nityaṃ ananyabhāk ।
sarvabhūtēṣu madbhāvaḥ madbhaktiṃ vindatē achirāt ॥ 44॥
bhaktyā uddhava anapāyinyā sarvalōkamahēśvaram ।
sarva utpatti api ayaṃ brahma kāraṇaṃ mā upayāti saḥ ॥ 45॥
iti svadharma nirṇikta sattvaḥ nirjñāt madgatiḥ ।
jñāna vijñāna sampannaḥ na chirāt samupaiti mām ॥ 46॥
varṇāśramavatāṃ dharmaḥ ēṣaḥ āchāralakṣaṇaḥ ।
saḥ ēva madbhaktiyutaḥ niḥśrēyasakaraḥ paraḥ ॥ 47॥
ētat tē abhihitaṃ sādhō bhavān pṛchChati yat cha mām ।
yathā svadharmasaṃyuktaḥ bhaktaḥ māṃ samiyāt param ॥ 48॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
vānaprasthasannyāsadharmanirūpaṇaṃ nāmāṣṭādaśō’dhyāyaḥ ॥ 18॥
atha ēkōnaviṃśaḥ adhyāyaḥ ।
śrībhagavān uvācha ।
yaḥ vidyāśrutasampannaḥ ātmavān na anumānikaḥ ।
māyāmātraṃ idaṃ jñātvā jñānaṃ cha mayi sannyasēt ॥ 1॥
jñāninaḥ tu ahaṃ ēva iṣṭaḥ svārthaḥ hētuḥ cha sammataḥ ।
svargaḥ cha ēva apavargaḥ cha na anyaḥ arthaḥ madṛtē priyaḥ ॥ 2॥
jñānavijñānasaṃsiddhāḥ padaṃ śrēṣṭhaṃ viduḥ mama ।
jñānī priyatamaḥ ataḥ mē jñānēna asau bibharti mām ॥ 3॥
tapaḥ tīrthaṃ japaḥ dānaṃ pavitrāṇi itarāṇi cha ।
na alaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā ॥ 4॥
tasmāt jñānēna sahitaṃ jñātvā svātmānaṃ uddhava ।
jñānavijñānasampannaḥ bhaja māṃ bhaktibhāvataḥ ॥ 5॥
jñānavijñānayajñēna māṃ iṣṭvā ātmānaṃ ātmani ।
sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayaḥ agaman॥ 6॥
tvayi uddhava āśrayati yaḥ trividhaḥ vikāraḥ
māyāntarā āpatati na ādi apavargayōḥ yat ।
janmādayaḥ asya yat amī tava tasya kiṃ syuḥ
ādi antayōḥ yat asataḥ asti tat ēva madhyē ॥ 7॥
uddhavaḥ uvācha ।
jñānaṃ viśuddhaṃ vipulaṃ yathā ētat
vairāgyavijñānayutaṃ purāṇam ।
ākhyāhi viśvēśvara viśvamūrtē
tvat bhaktiyōgaṃ cha mahat vimṛgyam ॥ 8॥
tāpatrayēṇa abhihatasya ghōrē
santapyamānasya bhavādhvanīśa ।
paśyāmi na anyat śaraṇaṃ tavāṅghri
dvandva ātapatrāt amṛta abhivarṣāt ॥ 9॥
daṣṭaṃ janaṃ sampatitaṃ bilē asmin
kālāhinā kṣudrasukhōḥ utarṣam ।
samuddhara ēnaṃ kṛpayā apavargyaiḥ
vachōbhiḥ āsiñcha mahānubhāva ॥ 10॥
śrībhagavān uvācha ।
itthaṃ ētat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam ।
ajātaśatruḥ paprachCha sarvēṣāṃ naḥ anuśruṇvatām ॥ 11॥
nivṛttē bhāratē yuddhē suhṛt nidhanavihvalaḥ ।
śrutvā dharmān bahūn paśchāt mōkṣadharmān apṛchChata ॥
12॥
tān ahaṃ tē abhidhāsyāmi dēvavratamukhāt śrutān ।
jñānavairāgyavijñānaśraddhābhakti upabṛṃhitān ॥ 13॥
nava ēkādaśa pañcha trīn bhāvān bhūtēṣu yēna vai ।
īkṣēta atha ēkaṃ api ēṣu tat jñānaṃ mama niśchitam ॥ 14॥
ētat ēva hi vijñānaṃ na tathā ēkēna yēna yat ।
sthiti utpatti api ayān paśyēt bhāvānāṃ triguṇa ātmanām ॥
15॥
ādau antē cha madhyē cha sṛjyāt sṛjyaṃ yat anviyāt ।
punaḥ tat pratisaṅkrāmē yat śiṣyēta tat ēva sat ॥ 16॥
śrutiḥ pratyakṣaṃ aitihyaṃ anumānaṃ chatuṣṭayam ।
pramāṇēṣu anavasthānāt vikalpāt saḥ virajyatē ॥ 17॥
karmaṇāṃ pariṇāmitvāt āviriñchāt amaṅgalam ।
vipaśchit naśvaraṃ paśyēt adṛṣṭaṃ api dṛṣṭavat ॥ 18॥
bhaktiyōgaḥ purā ēva uktaḥ prīyamāṇāya tē anagha ।
punaḥ cha kathayiṣyāmi madbhaktēḥ kāraṇaṃ param ॥ 19॥
śraddhā amṛtakathāyāṃ mē śaśvat mat anukīrtanam ।
pariniṣṭhā cha pūjāyāṃ stutibhiḥ stavanaṃ mama ॥ 20॥
ādaraḥ paricharyāyāṃ sarvāṅgaiḥ abhivandanam ।
madbhaktapūjābhyadhikā sarvabhūtēṣu manmatiḥ ॥ 21॥
madarthēṣu aṅgachēṣṭā cha vachasā madguṇēraṇam ।
mayyarpaṇaṃ cha manasaḥ sarvakāmavivarjanam ॥ 22॥
madarthē artha parityāgaḥ bhōgasya cha sukhasya cha ।
iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yat vrataṃ tapaḥ ॥ 23॥
ēvaṃ dharmaiḥ manuṣyāṇāṃ uddhava ātmanivēdinām ।
mayi sañjāyatē bhaktiḥ kaḥ anyaḥ arthaḥ asya avaśiṣyatē ॥ 24॥
yadā ātmani arpitaṃ chittaṃ śāntaṃ sattva upabṛṃhitam ।
dharmaṃ jñānaṃ savairāgyaṃ aiśvaryaṃ cha abhipadyatē ॥ 25॥
yat arpitaṃ tat vikalpē indriyaiḥ paridhāvati ।
rajasvalaṃ cha āsan niṣṭhaṃ chittaṃ viddhi viparyayam ॥ 26॥
dharmaḥ madbhaktikṛt prōktaḥ jñānaṃ cha ēkātmyadarśanam ।
guṇēṣu asaṅgaḥ vairāgyaṃ aiśvaryaṃ cha aṇiṃ ādayaḥ ॥ 27॥
uddhavaḥ uvācha ।
yamaḥ katividhaḥ prōktaḥ niyamaḥ vā arikarśana ।
kaḥ śamaḥ kaḥ damaḥ kṛṣṇa kā titikṣā dhṛtiḥ prabhō ॥ 28॥
kiṃ dānaṃ kiṃ tapaḥ śauryaṃ kiṃ satyaṃ ṛtaṃ uchyatē ।
kaḥ tyāgaḥ kiṃ dhanaṃ chēṣṭaṃ kaḥ yajñaḥ kā cha dakṣiṇā ॥
29॥
puṃsaḥ kiṃsvit balaṃ śrīman bhagaḥ lābhaḥ cha kēśava ।
kā vidyā hrīḥ parā kā śrīḥ kiṃ sukhaṃ duḥkhaṃ ēva cha ॥
30॥
kaḥ paṇḍitaḥ kaḥ cha mūrkhaḥ kaḥ panthāḥ utpathaḥ cha kaḥ ।
kaḥ svargaḥ narakaḥ kaḥ svit kaḥ bandhuḥ uta kiṃ gṛham ॥ 31॥
kaḥ āḍhyaḥ kaḥ daridraḥ vā kṛpaṇaḥ kaḥ īśvaraḥ ।
ētān praśnān mama brūhi viparītān cha satpatē ॥ 32॥
śrībhagavān uvācha ।
ahiṃsā satyaṃ astēyaṃ asaṅgaḥ hrīḥ asañchayaḥ ।
āstikyaṃ brahmacharyaṃ cha maunaṃ sthairyaṃ kṣamā abhayam ॥
33।
śauchaṃ japaḥ tapaḥ hōmaḥ śraddhā ātithyaṃ mat archanam ।
tīrthāṭanaṃ parārthēhā tuṣṭiḥ āchāryasēvanam ॥ 34॥
ētē yamāḥ saniyamāḥ ubhayōḥ dvādaśa smṛtāḥ ।
puṃsāṃ upāsitāḥ tāta yathākāmaṃ duhanti hi ॥ 35॥
śamaḥ mat niṣṭhatā buddhēḥ damaḥ indriyasaṃyamaḥ ।
titikṣā duḥkhasammarṣaḥ jihvā upasthajayaḥ dhṛtiḥ ॥ 36॥
daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgaḥ tapaḥ smṛtam ।
svabhāvavijayaḥ śauryaṃ satyaṃ cha samadarśanam ॥ 37॥
ṛtaṃ cha sūnṛtā vāṇī kavibhiḥ parikīrtitā ।
karmasvasaṅgamaḥ śauchaṃ tyāgaḥ sannyāsaḥ uchyatē ॥ 38॥
dharmaḥ iṣṭaṃ dhanaṃ nṝṇāṃ yajñaḥ ahaṃ bhagavattamaḥ ।
dakṣiṇā jñānasandēśaḥ prāṇāyāmaḥ paraṃ balam ॥ 39॥
bhagaḥ mē aiśvaraḥ bhāvaḥ lābhaḥ madbhaktiḥ uttamaḥ ।
vidyā ātmani bhida abādhaḥ jugupsā hrīḥ akarmasu ॥ 40॥
śrīḥ guṇāḥ nairapēkṣya ādyāḥ sukhaṃ duḥkhasukha atyayaḥ ।
duḥkhaṃ kāmasukha apēkṣā paṇḍitaḥ bandhamōkṣavit ॥ 41॥
mūrkhaḥ dēha ādi ahaṃ buddhiḥ panthāḥ mat nigamaḥ smṛtaḥ ।
utpathaḥ chittavikṣēpaḥ svargaḥ sattvaguṇa uadayaḥ ॥ 42॥
narakaḥ tamaḥ unnahaḥ bandhuḥ guruḥ ahaṃ sakhē ।
gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyaḥ hi āḍhyaḥ uchyatē ॥ 43॥
daridraḥ yaḥ tu asantuṣṭaḥ kṛpaṇaḥ yaḥ ajitēndriyaḥ ।
guṇēṣu asaktadhīḥ īśaḥ guṇasaṅgaḥ viparyayaḥ ॥ 44॥
ētaḥ uddhava tē praśnāḥ sarvē sādhu nirūpitāḥ ।
kiṃ varṇitēna bahunā lakṣaṇaṃ guṇadōṣayōḥ ।
guṇadōṣa dṛśiḥ dōṣaḥ guṇaḥ tu ubhayavarjitaḥ ॥ 45॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavadudhavasaṃvādē
ēkōnaviṃśō’dhyāyaḥ ॥ 19॥
atha viṃśaḥ adhyāyaḥ ।
uddhavaḥ uvācha ।
vidhiḥ cha pratiṣēdhaḥ cha nigamaḥ hi īśvarasya tē ।
avēkṣatē aravindākṣa guṇaṃ dōṣaṃ cha karmaṇām ॥ 1॥
varṇāśrama vikalpaṃ cha pratilōma anulōmajam ।
dravya dēśa vayaḥ kālān svargaṃ narakaṃ ēva cha ॥ 2॥
guṇa dōṣa bhidā dṛṣṭiṃ antarēṇa vachaḥ tava ।
niḥśrēyasaṃ kathaṃ nṝṇāṃ niṣēdha vidhi lakṣaṇam ॥ 3॥
pitṛdēvamanuṣyāṇāṃ vēdaḥ chakṣuḥ tava īśvara ।
śrēyaḥ tu anupalabdhē arthē sādhyasādhanayōḥ api ॥ 4॥
guṇadōṣabhidādṛṣṭiḥ nigamāt tē na hi svataḥ ।
nigamēna apavādaḥ cha bhidāyāḥ iti hi bhramaḥ ॥ 5॥
śrībhagavān uvācha ।
yōgāḥ trayaḥ mayā prōktā nṝṇāṃ śrēyōvidhitsayā ।
jñānaṃ karma cha bhaktiḥ cha na upāyaḥ anyaḥ asti kutrachit ॥
6॥
nirviṇṇānāṃ jñānayōgaḥ nyāsināṃ iha karmasu ।
tēṣu anirviṇṇachittānāṃ karmayōgaḥ ti kāminām ॥ 7॥
yadṛchChayā mat kathā ādau jātaśraddhaḥ tu yaḥ pumān ।
na nirviṇṇaḥ na atisaktaḥ bhaktiyōgaḥ asya siddhidaḥ ॥ 8॥
tāvat karmāṇi kurvīta na nirvidyēta yāvatā ।
mat kathāśravaṇa ādau vā śraddhā yāvat na jāyatē ॥ 9॥
svadharmasthaḥ yajanyajñaiḥ anāśīḥ kāmaḥ uddhava ।
na yāti svarganarakau yadi anyatra samācharēt ॥ 10॥
asmin lōkē vartamānaḥ svadharmasthaḥ anaghaḥ śuchiḥ ।
jñānaṃ viśuddhaṃ āpnōti madbhaktiṃ vā yadṛchChayā ॥ 11॥
svargiṇaḥ api ētaṃ ichChanti lōkaṃ nirayiṇaḥ tathā ।
sādhakaṃ jñānabhaktibhyāṃ ubhayaṃ tat asādhakam ॥ 12॥
na naraḥ svargatiṃ kāṅkṣēt nārakīṃ vā vichakṣaṇaḥ ।
na imaṃ lōkaṃ cha kāṅkṣēta dēha āvēśāt pramādyati ॥ 13॥
ētat vidvān purā mṛtyōḥ abhavāya ghaṭēta saḥ ।
apramattaḥ idaṃ jñātvā martyaṃ api arthasiddhidam ॥ 14॥
Chidyamānaṃ yamaiḥ ētaiḥ kṛtanīḍaṃ vanaspatim ।
khagaḥ svakētaṃ utsṛjya kṣēmaṃ yāti hi alampaṭaḥ ॥ 15॥
ahōrātraiḥ Chidyamānaṃ buddhvāyuḥ bhayavēpathuḥ ।
muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati ॥ 16॥
nṛdēhaṃ ādyaṃ sulabhaṃ sudurlabham
plavaṃ sukalpaṃ gurukarṇadhāram ।
mayā anukūlēna nabhasvatēritam
pumān bhavābdhiṃ na tarēt saḥ ātmahā ॥ 17॥
yadā ārambhēṣu nirviṇṇaḥ viraktaḥ saṃyatēndriyaḥ ।
abhyāsēna ātmanaḥ yōgī dhārayēt achalaṃ manaḥ ॥ 18॥
dhāryamāṇaṃ manaḥ yaḥ hi bhrāmyadāśu anavasthitam ।
atandritaḥ anurōdhēna mārgēṇa ātmavaśaṃ nayēt ॥ 19॥
manōgatiṃ na visṛjēt jitaprāṇaḥ jitēndriyaḥ ।
sattvasampannayā buddhyā manaḥ ātmavaśaṃ nayēt ॥ 20॥
ēṣaḥ vai paramaḥ yōgaḥ manasaḥ saṅgrahaḥ smṛtaḥ ।
hṛdayajñatvaṃ anvichChan damyasya ēva arvataḥ muhuḥ ॥ 21॥
sāṅkhyēna sarvabhāvānāṃ pratilōma anulōmataḥ ।
bhava api ayau anudhyayēt manaḥ yāvat prasīdati ॥ 22॥
nirviṇṇasya viraktasya puruṣasya uktavēdinaḥ ।
manaḥ tyajati daurātmyaṃ chintitasya anuchintayā ॥ 23॥
yama ādibhiḥ yōgapathaiḥ ānvīkṣikyā cha vidyayā ।
mama archōpāsanābhiḥ vā na anyaiḥ yōgyaṃ smarēt manaḥ ॥ 24॥
yadi kuryāt pramādēna yōgī karma vigarhitam ।
yōgēna ēva dahēt aṃhaḥ na anyat tatra kadāchana ॥ 25॥
svē svē adhikārē yā niṣṭhā saḥ guṇaḥ parikīrtitaḥ ।
karmaṇāṃ jāti aśuddhānāṃ anēna niyamaḥ kṛtaḥ ।
guṇadōṣavidhānēna saṅgānāṃ tyājanēchChayā ॥ 26॥
jātaśraddaḥ matkathāsu nirviṇṇaḥ sarvakarmasu ।
vēda duḥkhātmakān kāmān parityāgē api anīśvaraḥ ॥ 27॥
tataḥ bhajēta māṃ prītaḥ śraddhāluḥ dṛḍhaniśchayaḥ ।
juṣamāṇaḥ cha tān kāmān duḥkha udarkān cha garhayan ॥ 28॥
prōktēna bhaktiyōgēna bhajataḥ mā asakṛt munēḥ ।
kāmāḥ hṛdayyāḥ naśyanti sarvē mayi hṛdi sthitē ॥ 29॥
bhidyatē hṛdayagranthiḥ Chidyantē sarvasaṃśayāḥ ।
kṣīyantē cha asya karmāṇi mayi dṛṣṭē akhila ātmani ॥ 30॥
tasmāt madbhaktiyuktasya yōginaḥ vai mat ātmanaḥ ।
na jñānaṃ na cha vairāgyaṃ prāyaḥ śrēyaḥ bhavēt iha ॥ 31॥
yat karmabhiḥ yat tapasā jñānavairāgyataḥ cha yat ।
yōgēna dānadharmēṇa śrēyōbhiḥ itaraiḥ api ॥ 32॥
sarvaṃ madbhaktiyōgēna madbhaktaḥ labhatē añjasā ।
svarga apavargaṃ mat dhāma kathañchit yadi vāñChati ॥ 33॥
na kiñchit sādhavaḥ dhīrāḥ bhaktāḥ hi ēkāntinaḥ mama ।
vāñChati api mayā dattaṃ kaivalyaṃ apunarbhavam ॥ 34॥
nairapēkṣyaṃ paraṃ prāhuḥ niḥśrēyasaṃ analpakam ।
tasmāt nirāśiṣaḥ bhaktiḥ nirapēkṣasya mē bhavēt ॥ 35॥
na mayi ēkāntabhaktānāṃ guṇadōṣa udbhavāḥ guṇāḥ ।
sādhūnāṃ samachittānāṃ buddhēḥ paraṃ upēyuṣām ॥ 36॥
ēvaṃ ētat mayā ādiṣṭān anutiṣṭhanti mē pathaḥ ।
kṣēmaṃ vindanti mat sthānaṃ yat brahma paramaṃ viduḥ ॥ 37॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavaduddhavasaṃvādē
vēdatrayīvibhāgayōgō nāma viṃśō’dhyāyaḥ ॥ 20॥
atha ēkaviṃśaḥ adhyāyaḥ ।
śrībhagavān uvācha ।
yaḥ ētān matpathaḥ hitvā bhaktijñānakriyātmakān ।
kṣudrān kāmān chalaiḥ prāṇaiḥ juṣantaḥ saṃsaranti tē ॥ 1॥
svē svē adhikārē yā niṣṭhā saḥ guṇaḥ parikīrtitaḥ ।
viparyayaḥ tu dōṣaḥ syāt ubhayōḥ ēṣaḥ niśchayaḥ ॥ 2॥
śuddhi aśuddhī vidhīyētē samānēṣu api vastuṣu ।
dravyasya vichikitsārthaṃ guṇadōṣau śubha aśubhau ॥ 3॥
dharmārthaṃ vyavahārārthaṃ yātrārthaṃ iti cha anagha ।
darśitaḥ ayaṃ mayā āchāraḥ dharmaṃ udvahatāṃ dhuram ॥ 4॥
bhūmi ambu agni anila ākāśāḥ bhūtānāṃ pañcha dhātavaḥ ।
ābrahma sthāvara ādīnāṃ śarīrāḥ ātmasaṃyutāḥ ॥ 5॥
vēdēna nāmarūpāṇi viṣamāṇi samēṣu api ।
dhātuṣu uddhava kalpyantaḥ ētēṣāṃ svārthasiddhayē ॥ 6॥
dēśa kāla ādi bhāvānāṃ vastūnāṃ mama sattama ।
guṇadōṣau vidhīyētē niyamārthaṃ hi karmaṇām ॥ 7॥
akṛṣṇasāraḥ dēśānāṃ abrahmaṇyaḥ aśuchiḥ bhavēt ।
kṛṣṇasāraḥ api asauvīra kīkaṭa asaṃskṛtēriṇam ॥ 8॥
karmaṇyaḥ guṇavān kālaḥ dravyataḥ svataḥ ēva vā ।
yataḥ nivartatē karma saḥ dōṣaḥ akarmakaḥ smṛtaḥ ॥ 9॥
dravyasya śuddhi aśuddhī cha dravyēṇa vachanēna cha ।
saṃskārēṇa atha kālēna mahattva alpatayā athavā ॥ 10॥
śaktyā aśaktyā athavā buddhyā samṛddhyā cha yat ātmanē ।
aghaṃ kurvanti hi yathā dēśa avasthā anusārataḥ ॥ 11॥
dhānya dāru asthi tantūnāṃ rasa taijasa charmaṇām ।
kāla vāyu agni mṛttōyaiḥ pārthivānāṃ yuta ayutaiḥ ॥ 12॥
amēdhyaliptaṃ yat yēna gandhaṃ lēpaṃ vyapōhati ।
bhajatē prakṛtiṃ tasya tat śauchaṃ tāvat iṣyatē ॥ 13॥
snāna dāna tapaḥ avasthā vīrya saṃskāra karmabhiḥ ।
mat smṛtyā cha ātmanaḥ śauchaṃ śuddhaḥ karma ācharēt dvijaḥ ॥ 14॥
mantrasya cha parijñānaṃ karmaśuddhiḥ madarpaṇam ।
dharmaḥ sampadyatē ṣaḍbhiḥ adharmaḥ tu viparyayaḥ ॥ 15॥
kvachit guṇaḥ api dōṣaḥ syāt dōṣaḥ api vidhinā guṇaḥ ।
guṇadōṣārthaniyamaḥ tat bhidāṃ ēva bādhatē ॥ 16॥
samānakarma ācharaṇaṃ patitānāṃ na pātakam ।
autpattikaḥ guṇaḥ saṅgaḥ na śayānaḥ patati adhaḥ ॥ 17॥
yataḥ yataḥ nivartēta vimuchyēta tataḥ tataḥ ।
ēṣaḥ dharmaḥ nṝṇāṃ kṣēmaḥ śōkamōhabhaya apahaḥ ॥ 18॥
viṣayēṣu guṇādhyāsāt puṃsaḥ saṅgaḥ tataḥ bhavēt ।
saṅgāt tatra bhavēt kāmaḥ kāmāt ēva kaliḥ nṝṇām ॥ 19॥
kalēḥ durviṣahaḥ krōdhaḥ tamaḥ taṃ anuvartatē ।
tamasā grasyatē puṃsaḥ chētanā vyāpinī drutam ॥ 20॥
tayā virahitaḥ sādhō jantuḥ śūnyāya kalpatē ।
tataḥ asya svārthavibhraṃśaḥ mūrchChitasya mṛtasya cha ॥ 21॥
viṣayābhinivēśēna na ātmānaṃ vēda na aparam ।
vṛkṣajīvikayā jīvan vyarthaṃ bhastra iva yaḥ śvasan ॥ 22॥
phalaśrutiḥ iyaṃ nṝṇāṃ na śrēyaḥ rōchanaṃ param ।
śrēyōvivakṣayā prōktaṃ yathā bhaiṣajyarōchanam ॥ 23॥
utpatti ēva hi kāmēṣu prāṇēṣu svajanēṣu cha ।
āsaktamanasaḥ martyā ātmanaḥ anarthahētuṣu ॥ 24॥
na tān aviduṣaḥ svārthaṃ bhrāmyataḥ vṛjinādhvani ।
kathaṃ yuñjyāt punaḥ tēṣu tān tamaḥ viśataḥ budhaḥ ॥ 25॥
ēvaṃ vyavasitaṃ kēchit avijñāya kubuddhayaḥ ।
phalaśrutiṃ kusumitāṃ na vēdajñāḥ vadanti hi ॥ 26॥
kāminaḥ kṛpaṇāḥ lubdhāḥ puṣpēṣu phalabuddhayaḥ ।
agnimugdhā dhumatāntāḥ svaṃ lōkaṃ na vindanti tē ॥ 27॥
na tē māṃ aṅgaḥ jānanti hṛdisthaṃ yaḥ idaṃ yataḥ ।
ukthaśastrāḥ hi asutṛpaḥ yathā nīhārachakṣuṣaḥ ॥ 28॥
tē mē mataṃ avijñāya parōkṣaṃ viṣayātmakāḥ ।
hiṃsāyāṃ yadi rāgaḥ syāt yajñaḥ ēva na chōdanā ॥ 29॥
hiṃsāvihārāḥ hi alabdhaiḥ paśubhiḥ svasukhēchChayā ।
yajantē dēvatāḥ yajñaiḥ pitṛbhūtapatīn khalāḥ ॥ 30॥
svapn upamaṃ amuṃ lōkaṃ asantaṃ śravaṇapriyam ।
āśiṣaḥ hṛdi saṅkalpya tyajanti arthān yathā vaṇik ॥ 31॥
rajaḥsattvatamōniṣṭhāḥ rajaḥsattvatamōjuṣaḥ ।
upāsataḥ indramukhyān dēvādīn na tathā ēva mām ॥ 32॥
iṣṭvā iha dēvatāḥ yajñaiḥ gatvā raṃsyāmahē divi ।
tasya antaḥ iha bhūyāsmaḥ mahāśālā mahākulāḥ ॥ 33॥
ēvaṃ puṣpitayā vāchā vyākṣiptamanasāṃ nṝṇām ।
māninān cha atistabdhānāṃ madvārtā api na rōchatē ॥ 34॥
vēdāḥ brahmātmaviṣayāḥ trikāṇḍaviṣayāḥ imē ।
parōkṣavādāḥ ṛṣayaḥ parōkṣaṃ mama cha priyam ॥ 35॥
śabdabrahma sudurbōdhaṃ prāṇa indriya manōmayam ।
anantapāraṃ gambhīraṃ durvigāhyaṃ samudravat ॥ 36॥
mayā upabṛṃhitaṃ bhūmnā brahmaṇā anantaśaktinā ।
bhūtēṣu ghōṣarūpēṇa bisēṣu ūrṇa iva lakṣyatē ॥ 37॥
yathā ūrṇanābhiḥ hṛdayāt ūrṇāṃ udvamatē mukhāt ।
ākāśāt ghōṣavān prāṇaḥ manasā sparśarūpiṇā ॥ 38॥
Chandōmayaḥ amṛtamayaḥ sahasrapadavīṃ prabhuḥ ।
ōṅkārāt vyañjita sparśa svara uṣma antastha bhūṣitām ॥
39॥
vichitrabhāṣāvitatāṃ Chandōbhiḥ chatura uttaraiḥ ।
anantapārāṃ bṛhatīṃ sṛjati ākṣipatē svayam ॥ 40॥
gāyatrī uṣṇik anuṣṭup cha bṛhatī paṅktiḥ ēva cha ।
triṣṭup jagatī atichChandaḥ hi atyaṣṭi atijagat virāṭ ॥ 41॥
kiṃ vidhattē kiṃ āchaṣṭē kiṃ anūdya vikalpayēt ।
iti asyāḥ hṛdayaṃ lōkē na anyaḥ mat vēda kaśchana ॥42॥
māṃ vidhattē abhidhattē māṃ vikalpya apōhyatē tu aham ।
ētāvān sarvavēdārthaḥ śabdaḥ āsthāya māṃ bhidām ।
māyāmātraṃ anūdya antē pratiṣidhya prasīdati ॥ 43॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavadddhavasaṃvādē
vēdatrayavibhāganirūpaṇaṃ nāma ēkaviṃśō’dhyāyaḥ ॥ 21॥
atha dvāviṃśaḥ adhyāyaḥ ।
uddhavaḥ uvācha ।
kati tattvāni viśvēśa saṅkhyātāni ṛṣibhiḥ prabhō ।
nava ēkādaśa pañcha trīṇi āttha tvaṃ iha śuśruma ॥ 1॥
kēchit ṣaḍviṃśatiṃ prāhuḥ aparē pañchaviṃśatim ।
sapta ēkē nava ṣaṭ kēchit chatvāri ēkādaśa aparē ।
kēchit saptadaśa prāhuḥ ṣōḍaśa ēkē trayōdaśa ॥ 2॥
ētāvat tvaṃ hi saṅkhyānāṃ ṛṣayaḥ yat vivakṣayā ।
gāyanti pṛthak āyuṣman idaṃ naḥ vaktuṃ arhasi ॥ 3॥
śrībhagavān uvācha ।
yuktaṃ cha santi sarvatra bhāṣantē brāhmaṇāḥ yathā ।
māyāṃ madīyāṃ udgṛhya vadatāṃ kiṃ nu durghaṭam ॥ 4॥
na ētat ēvaṃ yathā āttha tvaṃ yat ahaṃ vachmi tat tathā ।
ēvaṃ vivadatāṃ hētuṃ śaktayaḥ mē duratyayāḥ ॥ 5॥
yāsāṃ vyatikarāt āsīt vikalpaḥ vadatāṃ padam ।
prāptē śamadamē api ēti vādastamanu śāmyati ॥ 6॥
parasparān anupravēśāt tattvānāṃ puruṣarṣabha ।
paurva aparya prasaṅkhyānaṃ yathā vaktuḥ vivakṣitam ॥ 7॥
ēkasmin api dṛśyantē praviṣṭāni itarāṇi cha ।
pūrvasmin vā parasmin vā tattvē tattvāni sarvaśaḥ ॥ 8॥
paurva aparyaṃ ataḥ amīṣāṃ prasaṅkhyānaṃ abhīpsatām ।
yathā viviktaṃ yat vaktraṃ gṛhṇīmaḥ yuktisambhavāt ॥ 9॥
anādi avidyāyuktasya puruṣasya ātmavēdanam ।
svataḥ na sambhavāt anyaḥ tattvajñaḥ jñānadaḥ bhavēt ॥ 10॥
puruṣa īśvarayōḥ atra na vailakṣaṇyaṃ aṇu api ।
tat anyakalpanāpārthā jñānaṃ cha prakṛtēḥ guṇaḥ ॥ 11॥
prakṛtiḥ guṇasāmyaṃ vai prakṛtēḥ na ātmanaḥ guṇāḥ ।
sattvaṃ rajaḥ tamaḥ iti sthiti utpatti antahētavaḥ ॥ 12॥
sattvaṃ jñānaṃ rajaḥ karma tamaḥ ajñānaṃ iha uchyatē ।
guṇavyatikaraḥ kālaḥ svabhāvaḥ sūtraṃ ēva cha ॥ 13॥
puruṣaḥ prakṛtiḥ vyaktaṃ ahaṅkāraḥ nabhaḥ anilaḥ ।
jyōtiḥ āpaḥ kṣitiḥ iti tattvāni uktāni mē nava ॥ 14॥
śrōtraṃ tvak darśanaṃ ghrāṇaḥ jihvā iti jñānaśaktayaḥ ।
vāk pāṇi upastha pāyu aṅghriḥ karmāṇyaṅga ubhayaṃ manaḥ ॥ 15॥
śabdaḥ sparśaḥ rasaḥ gandhaḥ rūpaṃ cha iti arthajātayaḥ ।
gati ukti utsarga śilpāni karma āyatana siddhayaḥ ॥ 16॥
sarga ādau prakṛtiḥ hi asya kārya kāraṇa rūpiṇī ।
sattva ādibhiḥ guṇaiḥ dhattē puruṣaḥ avyaktaḥ īkṣatē ॥ 17॥
vyakta ādayaḥ vikurvāṇāḥ dhātavaḥ puruṣa īkṣayā ।
labdhavīryāḥ sṛjanti aṇḍaṃ saṃhatāḥ prakṛtēḥ balāt ॥ 18॥
sapta ēva dhātavaḥ iti tatra arthāḥ pañcha khādayaḥ ।
jñānaṃ ātmā ubhaya ādhāraḥ tataḥ dēha indriya āsavaḥ ॥ 19॥
ṣaḍ iti atra api bhūtāni pañcha ṣaṣṭhaḥ paraḥ pumān ।
taiḥ yuktaḥ ātmasambhūtaiḥ sṛṣṭvā idaṃ samupāviśat ॥ 20॥
chatvāri ēva iti tatra api tējaḥ āpaḥ annaṃ ātmanaḥ ।
jātāni taiḥ idaṃ jātaṃ janma avayavinaḥ khalu ॥ 21॥
saṅkhyānē saptadaśakē bhūtamātra indriyāṇi cha ।
pañchapañcha ēka manasā ātmā saptadaśaḥ smṛtaḥ ॥ 22॥
tadvat ṣōḍaśasaṅkhyānē ātmā ēva manaḥ uchyatē ।
bhūtēndriyāṇi pañcha ēva manaḥ ātmā trayōdaśaḥ ॥ 23॥
ēkādaśatvaḥ ātmā asau mahābhūtēndriyāṇi cha ।
aṣṭau prakṛtayaḥ cha ēva puruṣaḥ cha nava iti atha ॥ 24॥
iti nānā prasaṅkhyānaṃ tattvānāṃ ṛṣibhiḥ kṛtam ।
sarvaṃ nyāyyaṃ yuktimatvāt viduṣāṃ kiṃ aśōbhanam ॥ 25॥
uddhavaḥ uvācha ।
prakṛtiḥ puruṣaḥ cha ubhau yadi api ātmavilakṣaṇau ।
anyōnya apāśrayāt kṛṣṇa dṛśyatē na bhidā tayōḥ ।
prakṛtau lakṣyatē hi ātmā prakṛtiḥ cha tathā ātmani ॥ 26॥
ēvaṃ mē puṇḍarīkākṣa mahāntaṃ saṃśayaṃ hṛdi ।
Chēttuṃ arhasi sarvajña vachōbhiḥ nayanaipuṇaiḥ ॥ 27॥
tvattaḥ jñānaṃ hi jīvānāṃ pramōṣaḥ tē atra śaktitaḥ ।
tvaṃ ēva hi ātma māyāyā gatiṃ vēttha na cha aparaḥ ॥ 28॥
śrībhagavān uvācha ।
prakṛtiḥ puruṣaḥ cha iti vikalpaḥ puruṣarṣabha ।
ēṣaḥ vaikārikaḥ sargaḥ guṇavyatikarātmakaḥ ॥ 29॥
mama aṅga māyā guṇamayī anēkadhā
vikalpabuddhīḥ cha guṇaiḥ vidhattē ।
vaikārikaḥ trividhaḥ adhyātmaṃ ēkam
atha adhidaivaṃ adhibhūtaṃ anyat ॥ 30॥
dṛk rūpaṃ ārkaṃ vapuḥ atra randhrē
parasparaṃ sidhyati yaḥ svataḥ khē ।
ātmā yat ēṣaṃ aparaḥ yaḥ ādyaḥ
svayā anubhūtya akhilasiddhasiddhiḥ ।
ēvaṃ tvak ādi śravaṇādi chakṣuḥ
jihva ādi nāsa ādi cha chittayuktam ॥ 31॥
yaḥ asau guṇakṣōbhakṛtau vikāraḥ
pradhānamūlāt mahataḥ prasūtaḥ ।
ahaṃ trivṛt mōhavikalpahētuḥ
vaikārikaḥ tāmasaḥ aindriyaḥ cha ॥ 32॥
ātmāparijñānamayaḥ vivādaḥ
hi asti iti na asti iti bhidārthaniṣṭhaḥ ।
vyarthaḥ api na ēva uparamēta puṃsāṃ
mattaḥ parāvṛttadhiyāṃ svalōkāt ॥ 33॥
uddhavaḥ uvācha ।
tvattaḥ parāvṛttadhiyaḥ svakṛtaiḥ karmabhiḥ prabhō ।
uchcha avachān yathā dēhān gṛhṇanti visṛjanti cha ॥ 34॥
tat mama ākhyāhi gōvinda durvibhāvyaṃ anātmabhiḥ ।
na hi ētat prāyaśaḥ lōkē vidvāṃsaḥ santi vañchitāḥ ॥ 35॥
śrībhagavān uvācha ।
manaḥ karmamayaṃ nṛṇāṃ indriyaiḥ pañchabhiḥ yutam ।
lōkāt lōkaṃ prayāti anyaḥ ātmā tat anuvartatē ॥ 36॥
dhyāyan manaḥ anuviṣayān dṛṣṭān vā anuśrutān atha ।
udyat sīdat karmatantraṃ smṛtiḥ tat anuśāmyati ॥ 37॥
viṣaya abhinivēśēna na ātmānaṃ yat smarēt punaḥ ।
jantōḥ vai kasyachit hētōḥ mṛtyuḥ atyantavismṛtiḥ ॥ 38॥
janma tu ātmatayā puṃsaḥ sarvabhāvēna bhūrida ।
viṣaya svīkṛtiṃ prāhuḥ yathā svapnamanōrathaḥ ॥ 39॥
svapnaṃ manōrathaṃ cha itthaṃ prāktanaṃ na smarati asau ।
tatra pūrvaṃ iva ātmānaṃ apūrvaṃ cha anupaśyati ॥ 40॥
indriya āyana sṛṣṭyā idaṃ traividhyaṃ bhāti vastuni ।
bahiḥ antaḥ bhidāhētuḥ janaḥ asat janakṛt yathā ॥ 41॥
nityadā hi aṅgaḥ bhūtāni bhavanti na bhavanti cha ।
kālēna alkṣyavēgēna sūkṣmatvāt tat na dṛśyatē ॥ 42॥
yathā archiṣāṃ srōtasāṃ cha phalānāṃ vā vanaspatēḥ ।
tathā ēva sarvabhūtānāṃ vayaḥ avasthā ādayaḥ kṛtāḥ ॥ 43॥
saḥ ayaṃ dīpaḥ archiṣāṃ yadvat srōtasāṃ tat idaṃ jalam ।
saḥ ayaṃ pumān iti nṛṇāṃ mṛṣāḥ gīḥ dhīḥ mṛṣā
āyuṣām ॥ 44॥
mā svasya karmabījēna jāyatē saḥ api ayaṃ pumān ।
mriyatē vāmaraḥ bhrāntyā yathā agniḥ dāru saṃyutaḥ ॥ 45॥
niṣēkagarbhajanmāni bālyakaumārayauvanam ।
vayōmadhyaṃ jarā mṛtyuḥ iti avasthāḥ tanōḥ nava ॥ 46॥
ētāḥ manōrathamayīḥ hi anyasya uchchāvachāḥ tanūḥ ।
guṇasaṅgāt upādattē kvachit kaśchit jahāti cha ॥ 47॥
ātmanaḥ pitṛputrābhyāṃ anumēyau bhavāpyayau ।
na bhavāpyayavastūnāṃ abhijñaḥ dvayalakṣaṇaḥ ॥ 48॥
tarōḥ bījavipākābhyāṃ yaḥ vidvāt janmasaṃyamau ।
tarōḥ vilakṣaṇaḥ draṣṭā ēvaṃ draṣṭā tanōḥ pṛthak ॥ 49॥
prakṛtēḥ ēvaṃ ātmānaṃ avivichya abudhaḥ pumān ।
tattvēna sparśasammūḍhaḥ saṃsāraṃ pratipadyatē ॥ 50॥
sattvasaṅgāt ṛṣīn dēvān rajasā asuramānuṣān ।
tamasā bhūtatiryaktvaṃ bhrāmitaḥ yāti karmabhiḥ ॥ 51॥
nṛtyataḥ gāyataḥ paśyan yathā ēva anukarōti tān ।
ēvaṃ buddhiguṇān paśyan anīhaḥ api anukāryatē ॥ 52॥
yathā ambhasā prachalatā taravaḥ api chalāḥ iva ।
chakṣuṣā bhrāmyamāṇēna dṛśyatē bhramati iva bhūḥ ॥ 53॥
yathā manōrathadhiyaḥ viṣayānubhavaḥ mṛṣā ।
svapnadṛṣṭāḥ cha dāśārha tathā saṃsāraḥ ātmanaḥ ॥ 54॥
arthē hi avidyamānē api saṃsṛtiḥ na nivartatē ।
dhyāyataḥ viṣayān asya svapnē anartha āgamaḥ yathā ॥ 55॥
tasmāt uddhava mā bhuṅkṣva viṣayān asat indriyaiḥ ।
ātmā agrahaṇanirbhātaṃ paśya vaikalpikaṃ bhramam ॥ 56॥
kṣiptaḥ avamānitaḥ asadbhiḥ pralabdhaḥ asūyitaḥ athavā ।
tāḍitaḥ sannibaddhaḥ vā vṛttyā vā parihāpitaḥ ॥ 57॥
niṣṭhitaḥ mūtritaḥ bahudhā ēvaṃ prakampitaḥ ।
śrēyaskāmaḥ kṛchChragataḥ ātmanā ātmānaṃ uddharēt ॥ 58॥
uddhavaḥ uvācha ।
yathā ēvaṃ anubuddhyēyaṃ vada naḥ vadatāṃ vara ।
suduḥsahaṃ imaṃ manyaḥ ātmani asat atikramam ॥ 59॥
viduṣaṃ api viśvātman prakṛtiḥ hi balīyasī ।
ṛtē tvat dharmaniratān śāntāḥ tē charaṇālayān ॥ 60॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavaduddhavasaṃvādē
dvāviṃśō’dhyāyaḥ ॥ 22॥
atha trayōviṃśaḥ adhyāyaḥ ।
bādarāyaṇiḥ uvācha ।
saḥ ēvaṃ āśaṃsitaḥ uddhavēna
bhāgavatamukhyēna dāśārhamukhyaḥ ।
sabhājayan bṛtyavachaḥ mukundaḥ
taṃ ābabhāṣē śravaṇīyavīryaḥ ॥ 1॥
śrībhagavān uvācha ।
barhaspatya saḥ vai na atra sādhuḥ vai durjan īritaiḥ ।
duruktaiḥ bhinnaṃ ātmānaṃ yaḥ samādhātuṃ īśvaraḥ ॥ 2॥
na tathā tapyatē viddhaḥ pumān bāṇaiḥ sumarmagaiḥ ।
yathā tudanti marmasthāḥ hi asatāṃ paruṣēṣavaḥ ॥ 3॥
kathayanti mahatpuṇyaṃ itihāsaṃ iha uddhava ।
taṃ ahaṃ varṇayiṣyāmi nibōdha susamāhitaḥ ॥ 4॥
kēnachit bhikṣuṇā gītaṃ paribhūtēna durjanaiḥ ।
smaratāḥ dhṛtiyuktēna vipākaṃ nijakarmaṇām ॥ 5॥
avaniṣu dvijaḥ kaśchit āsīt āḍhyatamaḥ śriyā ।
vārtāvṛttiḥ kadaryaḥ tu kāmī lubdhaḥ atikōpanaḥ ॥ 6॥
jñātayaḥ atithayaḥ tasya vāṅmātrēṇa api na architāḥ ।
śūnya avasathaḥ ātmā api kālē kāmaiḥ anarchitaḥ ॥ 7॥
duḥśīlasya kadaryasya druhyantē putrabāndhavāḥ ।
dārā duhitaraḥ bhṛtyāḥ viṣaṇṇāḥ na ācharan priyam ॥ 8॥
tasya ēvaṃ yakṣavittasya chyutasya ubhayalōkataḥ ।
dharmakāmavihīnasya chukrudhuḥ pañchabhāginaḥ ॥ 9॥
tat avadhyāna visrasta puṇya skandhasya bhūrida ।
arthaḥ api agachChan nidhanaṃ bahu āyāsa pariśramaḥ ॥ 10॥
jñātayaḥ jagṛhuḥ kiñchit kiñchit asyavaḥ uddhava ।
daivataḥ kālataḥ kiñchit brahmabandhōḥ nṛpārthivāt ॥ 11॥
saḥ ēvaṃ draviṇē naṣṭē dharmakāmavivarjitaḥ ।
upēkṣitaḥ cha svajanaiḥ chintāṃ āpa duratyayām ॥ 12॥
tasya ēvaṃ dhyāyataḥ dīrghaṃ naṣṭarāyaḥ tapasvinaḥ ।
khidyataḥ bāṣpakaṇṭhasya nirvēdaḥ sumahān abhūt ॥ 13॥
saḥ cha āha idaṃ ahō kaṣṭaṃ vṛthā ātmā mē anutāpitaḥ ।
na dharmāya na kāmāya yasya artha āyāsaḥ īdṛśaḥ ॥ 14॥
prāyēṇa arthāḥ kadaryāṇāṃ na sukhāya kadāchana ।
iha cha ātmōpatāpāya mṛtasya narakāya cha ॥ 15॥
yaśaḥ yaśasvināṃ śuddhaṃ ślāghyāḥ yē guṇināṃ guṇāḥ ।
lōbhaḥ svalpaḥ api tān hanti śvitraḥ rūpaṃ iva ipsitam ॥ 16॥
arthasya sādhanē siddhaḥ utkarṣē rakṣaṇē vyayē ।
nāśa upabhōgaḥ āyāsaḥ trāsaḥ chintā bhramaḥ nṛṇām ॥ 17॥
stēyaṃ hiṃsā anṛtaṃ dambhaḥ kāmaḥ krōdhaḥ smayaḥ madaḥ ।
bhēdaḥ vairaṃ aviśvāsaḥ saṃspardhā vyasanāni cha ॥ 18॥
ētē pañchadaśān arthāḥ hi arthamūlāḥ matāḥ nṛṇām ।
tasmāt anarthaṃ arthākhyaṃ śrēyaḥ arthī dūrataḥ tyajēt ॥ 19॥
bhidyantē bhrātaraḥ dārāḥ pitaraḥ suhṛdaḥ tathā ।
ēkāsnigdhāḥ kākiṇinā sadyaḥ sarvē arayaḥ kṛtāḥ ॥ 20॥
arthēna alpīyasā hi ētē saṃrabdhā dīptaṃ anyavaḥ ।
tyajanti āśu spṛdhaḥ ghnanti sahasā utsṛjya sauhṛdam ॥
21॥
labdhvā janma amaraprārthyaṃ mānuṣyaṃ tat dvija agryatām ।
tat anādṛtya yē svārthaṃ ghnanti yānti aśubhāṃ gatim ॥
22॥
svarga apavargayōḥ dvāraṃ prāpya lōkaṃ imaṃ pumān ।
draviṇē kaḥ anūṣajjēta martyaḥ anarthasya dhāmani ॥ 23॥
dēvarṣi pitṛ bhūtāni jñātīn bandhūn cha bhāginaḥ ।
asaṃvibhajya cha ātmānaṃ yakṣavittaḥ patati adhaḥ ॥ 24॥
vyarthayā arthēhayā vittaṃ pramattasya vayaḥ balam ।
kuśalāḥ yēna sidhyanti jaraṭhaḥ kiṃ nu sādhayē ॥ 25॥
kasmāt saṅkliśyatē vidvān vyarthayā arthēhayā asakṛt ।
kasyachit māyayā nūnaṃ lōkaḥ ayaṃ suvimōhitaḥ ॥ 26॥
kiṃ dhanaiḥ dhanadaiḥ vā kiṃ kāmaiḥ vā kāmadaiḥ uta ।
mṛtyunā grasyamānasya karmabhiḥ vā uta janmadaiḥ ॥ 27॥
nūnaṃ mē bhagavān tuṣṭaḥ sarvadēvamayaḥ hariḥ ।
yēna nītaḥ daśāṃ ētāṃ nirvēdaḥ cha ātmanaḥ plavaḥ ॥ 28॥
saḥ ahaṃ kalau aśēṣēṇa śōṣayihhyē aṅgaṃ ātmanaḥ ।
apramattaḥ akhilasvārthē yadi syāt siddhaḥ ātmani ॥ 29॥
tatra māṃ anumōdēran dēvāḥ tribhuvanēśvarāḥ ।
muhūrtēna brahmalōkaṃ khaṭvāṅgaḥ samasādhayat ॥ 30॥
śrībhagavān uvācha ।
iti abhiprētya manasā hi āvantyaḥ dvijasattamaḥ ।
unmuchya hṛdayagranthīn śāntaḥ bhikṣuḥ abhūt muniḥ ॥ 31॥
saḥ chachāra mahīṃ ētāṃ saṃyata ātmēndriya anilaḥ ।
bhikṣārthaṃ nagara grāmān asaṅgaḥ alakṣitaḥ aviśat ॥ 32॥
taṃ vai pravayasaṃ bhikṣuṃ avadhūtaṃ asajjanāḥ ।
dṛṣṭvā paryabhavan bhadraḥ bahvībhiḥ paribhūtibhiḥ ॥ 33॥
kēchit trivēṇuṃ jagṛhuḥ ēkē pātraṃ kamaṇḍalum ।
pīṭhaṃ cha ēkē akṣasūtraṃ cha kanthāṃ chīrāṇi kēchana ॥ 34॥
pradāya cha punaḥ tāni darśitāni ādaduḥ munēḥ ।
annaṃ cha bhaikṣyasampannaṃ bhuñjānasya sarit taṭē ॥ 35॥
mūtrayanti cha pāpiṣṭhāḥ ṣṭhīvanti asya cha mūrdhani ।
yatavāchaṃ vāchayanti tāḍayanti na vakti chēt ॥ 36॥
tarjayanti aparē vāgbhiḥ stēnaḥ ayaṃ iti vādinaḥ ।
badhnanti rajjvā taṃ kēchit badhyatāṃ badhyatāṃ iti ॥ 37॥
kṣipanti ēkē avajānantaḥ ēṣaḥ dharmadhvajaḥ śaṭhaḥ ।
kṣīṇavittaḥ imāṃ vṛttiṃ agrahīt svajana ujjhitaḥ ॥ 38॥
ahō ēṣaḥ mahāsāraḥ dhṛtimān giriḥ āḍiva ।
maunēna sādhayati arthaṃ bakavat dṛḍhaniśchayaḥ ॥ 39॥
iti ēkē vihasanti ēnaṃ ēkē durvātayanti cha ।
taṃ babandhuḥ nirurudhuḥ yathā krīḍanakaṃ dvijam ॥ 40॥
ēvaṃ saḥ bhautikaṃ duḥkhaṃ daivikaṃ daihikaṃ cha yat ।
bhōktavyaṃ ātmanaḥ diṣṭaṃ prāptaṃ prāptaṃ abudhyata ॥ 41॥
paribhūtaḥ imāṃ gāthāṃ agāyata narādhamaiḥ ।
pātayadbhiḥ svadharmasthaḥ dhṛtiṃ āsthāya sātvikīm ॥ 42॥
dvijaḥ uvācha ।
na ayaṃ janaḥ mē sukhaduḥkhahētuḥ
na dēvatātmā grahakarmakālāḥ ।
manaḥ paraṃ kāraṇaṃ āmananti
saṃsārachakraṃ parivartayēt yat ॥ 43॥
manaḥ guṇān vai sṛjatē balīyaḥ
tataḥ cha karmāṇi vilakṣaṇāni ।
śuklāni kṛṣṇāni atha lōhitāni
tēbhyaḥ savarṇāḥ sṛtayaḥ bhavanti ॥ 44॥
anīhaḥ ātmā manasā samīhatā
hiraṇmayaḥ matsakhaḥ udvichaṣṭē ।
manaḥ svaliṅgaṃ parigṛhya kāmān
juṣan nibaddhaḥ guṇasaṅgataḥ asau ॥ 45॥
dānaṃ svadharmaḥ niyamaḥ yamaḥ cha
śrutaṃ cha karmāṇi cha sadvratāni ।
sarvē manōnigrahalakṣaṇāntāḥ
paraḥ hi yōgaḥ manasaḥ samādhi ॥ 46॥
samāhitaṃ yasya manaḥ praśāntam
dānādibhiḥ kiṃ vada tasya kṛtyam ।
asaṃyataṃ yasya manaḥ vinaśyat
dānādibhiḥ chēt aparaṃ kimēbhiḥ ॥ 47॥
manōvaśē anyē hi abhavan sma dēvāḥ
manaḥ cha na anyasya vaśaṃ samēti ।
bhīṣmaḥ hi dēvaḥ sahasaḥ sahīyān
yuñjyāt vaśē taṃ saḥ hi dēvadēvaḥ ॥ 48॥
taṃ durjayaṃ śatruṃ asahyavēgaṃ
maruntudaṃ tat na vijitya kēchit ।
kurvanti asat vigrahaṃ atra martyaiḥ
mitrāṇi udāsīna ripūn vimūḍhāḥ ॥ 49॥
dēhaṃ manōmātraṃ imaṃ gṛhītvā
mama ahaṃ iti andha dhiyaḥ manuṣyāḥ ।
ēṣaḥ ahaṃ anyaḥ ayaṃ iti bhramēṇa
durantapārē tamasi bhramanti ॥ 50॥
janaḥ tu hētuḥ sukhaduḥkhayōḥ chēt
kiṃ ātmanaḥ cha atra ha bhaumayōḥ tat ।
jihvāṃ kvachit sandaśati svadadbhiḥ
tat vēdanāyāṃ katamāya kupyēt ॥ 51॥
duḥkhasya hētuḥ yadi dēvatāḥ tu
kiṃ ātmanaḥ tatra vikārayōḥ tat ।
yat aṅgaṃ aṅgēna nihanyatē kvachit
krudhyēta kasmai puruṣaḥ svadēhē ॥ 52॥
ātmā yadi syāt sukhaduḥkhahētuḥ
kiṃ anyataḥ tatra nijasvabhāvaḥ ।
na hi ātmanaḥ anyat yadi tat mṛṣā syāt
krudhyēta kasmāt na sukhaṃ na duḥkham ॥ 53॥
grahāḥ nimittaṃ sukhaduḥkhayōḥ chēt
kiṃ ātmanaḥ ajasya janasya tē vai ।
grahaiḥ grahasya ēva vadanti pīḍām
krudhyēta kasmai puruṣaḥ tataḥ anyaḥ ॥ 54॥
karmāḥ tu hētuḥ sukhaduḥkhayōḥ chēt
kiṃ ātmanaḥ tat hi jaḍājaḍatvē ।
dēhaḥ tu achitpuruṣaḥ ayaṃ suparṇaḥ
krudhyēta kasmai na hi karmamūlam ॥ 55॥
kālaḥ tu hētuḥ sukhaduḥkhayōḥ chēt
kiṃ ātmanaḥ tatra tat ātmakaḥ asau ।
na agnēḥ hi tāpaḥ na himasya tat syāt
krudhyēta kasmai na parasya dvandvam ॥ 56॥
na kēnachit kva api kathañchana asya
dvandva uparāgaḥ parataḥ parasya ।
yathāhamaḥ saṃsṛtirūpiṇaḥ syāt
ēvaṃ prabuddhaḥ na bibhēti bhūtaiḥ ॥ 57॥
ētāṃ saḥ āsthāya parātmaniṣṭhām
adhyāsitāṃ pūrvatamaiḥ maharṣibhiḥ ।
ahaṃ tariṣyāmi durantapāram
tamaḥ mukunda aṅghriniṣēvayā ēva ॥ 58॥
śrībhagavān uvācha ।
nirvidya naṣṭadraviṇaḥ gataklamaḥ
pravrajya gāṃ paryaṭamānaḥ ittham ।
nirākṛtaḥ asadbhiḥ api svadharmāt
akampitaḥ amuṃ muniḥ āha gāthām ॥ 59॥
sukhaduḥkhapradaḥ na anyaḥ puruṣasya ātmavibhramaḥ ।
mitra udāsīnaripavaḥ saṃsāraḥ tamasaḥ kṛtaḥ ॥ 60॥
tasmāt sarvātmanā tāta nigṛhāṇa manō dhiyā ।
mayi āvēśitayā yuktaḥ ētāvān yōgasaṅgrahaḥ ॥ 61॥
yaḥ ētāṃ bhikṣuṇā gītāṃ brahmaniṣṭhāṃ samāhitaḥ ।
dhārayan śrāvayan śruṇvan dvandvaiḥ na ēva abhibhūyatē ॥ 62॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavaduddhavasaṃvādē
bikṣugītanirūpaṇaṃ nāma trayōviṃśō’dhyāyaḥ ॥ 23॥
atha chaturviṃśō’dhyāḥ ।
śrībhagavān uvācha ।
atha tē sampravakṣyāmi sāṅkhyaṃ pūrvaiḥ viniśchitam ।
yat vijñāya pumān sadyaḥ jahyāt vaikalpikaṃ bhramam ॥ 1॥
āsīt jñānaṃ athaḥ hi arthaḥ ēkaṃ ēva avikalpitam ।
yadā vivēkanipuṇāḥ ādau kṛtayugē ayugē ॥ 2॥
tat māyāphalarūpēṇa kēvalaṃ nirvikalpitam ।
vāṅmanaḥ agōcharaṃ satyaṃ dvidhā samabhavat bṛhat ॥ 3॥
tayōḥ ēkataraḥ hi arthaḥ prakṛtiḥ sōbhayātmikā ।
jñānaṃ tu anyataraḥ bhāvaḥ puruṣaḥ saḥ abhidhīyatē ॥ 4॥
tamaḥ rajaḥ sattvaṃ iti prakṛtēḥ abhavan guṇāḥ ।
mayā prakṣōbhyamāṇāyāḥ puruṣa anumatēna cha ॥ 5॥
tēbhyaḥ samabhavat sūtraṃ mahān sūtrēṇa saṃyutaḥ ।
tataḥ vikurvataḥ jātaḥ yaḥ ahaṅkāraḥ vimōhanaḥ ॥ 6॥
vaikārikaḥ taijasaḥ cha tāmasaḥ cha iti ahaṃ trivṛt ।
tanmātra indriya manasāṃ kāraṇaṃ chit achit mayaḥ ॥ 7॥
arthaḥ tanmātrikāt jajñē tāmasāt indriyāṇi cha ।
taijasāt dēvatāḥ āsan ēkādaśa cha vaikṛtāt ॥ 8॥
mayā sañchōditāḥ bhāvāḥ sarvē saṃhati akāriṇaḥ ।
aṇḍaṃ utpādayāmāsuḥ mama āyatanaṃ uttamam ॥ 9॥
tasmin ahaṃ samabhavaṃ aṇḍē salilasaṃsthitau ।
mama nābhyāṃ abhūt padmaṃ viśvākhyaṃ tatra cha ātmabhūḥ ॥
10॥
saḥ asṛjat tapasā yuktaḥ rajasā mat anugrahāt ।
lōkān sapālān viśvātmā bhūḥ bhuvaḥ svaḥ iti tridhā ॥ 11॥
dēvānāṃ ōkaḥ āsīt svaḥ bhūtānāṃ cha bhuvaḥ padam ।
martya ādīnāṃ cha bhūḥ lōkaḥ siddhānāṃ tritayāt param ॥
12॥
adhaḥ asurāṇāṃ nāgānāṃ bhūmēḥ ōkaḥ asṛjat prabhuḥ ।
trilōkyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇa ātmanām ॥ 13॥
yōgasya tapasaḥ cha ēva nyāsasya gatayaḥ amalāḥ ।
mahaḥ janaḥ tapaḥ satyaṃ bhaktiyōgasya madgatiḥ ॥ 14॥
mayā kālātmanā dhātrā karmayuktaṃ idaṃ jagat ।
guṇapravāhaḥ ētasmin unmajjati nimajjati ॥ 15॥
aṇuḥ bṛhat kṛśaḥ sthūlaḥ yaḥ yaḥ bhāvaḥ prasidhyati ।
sarvaḥ api ubhayasaṃyuktaḥ prakṛtyā puruṣēṇa cha ॥ 16॥
yaḥ tu yasya ādiḥ antaḥ cha saḥ vai madhyaṃ cha tasya san ।
vikāraḥ vyavahārārthaḥ yathā taijasa pārthivāḥ ॥ 17॥
yat upādāya pūrvaḥ tu bhāvaḥ vikurutē aparam ।
ādiḥ antaḥ yadā yasya tat satyaṃ abhidhīyatē ॥ 18॥
prakṛtiḥ hi asya upādānaṃ ādhāraḥ puruṣaḥ paraḥ ।
sataḥ abhivyañjakaḥ kālaḥ brahma tat tritayaṃ tu aham ॥ 19॥
sargaḥ pravartatē tāvat paurva aparyēṇa nityaśaḥ ।
mahān guṇavisarga arthaḥ sthiti antaḥ yāvat īkṣaṇam ॥ 20॥
virāṭ mayā āsādyamānaḥ lōkakalpavikalpakaḥ ।
pañchatvāya viśēṣāya kalpatē bhuvanaiḥ saha ॥ 21॥
annē pralīyatē martyaṃ annaṃ dhānāsu līyatē ।
dhānāḥ bhūmau pralīyantē bhūmiḥ gandhē pralīyatē ॥ 22॥
apsu pralīyantē gandhaḥ āpaḥ cha svaguṇē rasē ।
līyatē jyōtiṣi rasaḥ jyōtī rūpē pralīyatē ॥ 23॥
rūpaṃ vāyau saḥ cha sparśē līyatē saḥ api cha ambarē ।
ambaraṃ śabdatanmātraḥ indriyāṇi svayōniṣu ॥ 24॥
yōniḥ vaikārikē saumya līyatē manasi īśvarē ।
śabdaḥ bhūtādiṃ api ēti bhūtādiḥ mahati prabhuḥ ॥ 25॥
saḥ līyatē mahān svēṣu guṇēṣu guṇavattamaḥ ।
tē avyaktē sampralīyantē tatkalē līyatē avyayē ॥ 26॥
kālaḥ māyāmayē jīvē jīvaḥ ātmani mayi ajē ।
ātmā kēvalaḥ ātmasthaḥ vikalpa apāya lakṣaṇaḥ ॥ 27॥
ēvaṃ anvīkṣamāṇasya kathaṃ vaikalpikaḥ bhramaḥ ।
manasaḥ hṛdi tiṣṭhēta vyōmni iva arka udayē tamaḥ ॥ 28॥
ēṣaḥ sāṅkhyavidhiḥ prōktaḥ saṃśayagranthibhēdanaḥ ।
pratilōma anulōmābhyāṃ parāvaradṛśā mayā ॥ 29॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
prakṛtipuruṣasāṅkhyayōgō nāma chaturviṃśō’dhyāyaḥ ॥ 24॥
atha pañchaviṃśō’dhyāyaḥ ।
śrībhagavānuvācha ।
guṇānāṃ asamiśrāṇāṃ pumānyēna yathā bhavēt ।
tanmē puruṣavarya iadaṃ upadhāraya śaṃsataḥ ॥ 1॥
samaḥ damaḥ titikṣā īkṣā tapaḥ satyaṃ dayā smṛtiḥ ।
tuṣṭiḥ tyāgaḥ aspṛhā śraddhā hrīḥ dayā ādiḥ svanirvṛtiḥ ॥ 2॥
kāmaḥ īhā madaḥ tṛṣṇā stambhaḥ āśīḥ bhidā sukham ।
mada utsāhaḥ yaśaḥ prītiḥ hāsyaṃ vīryaṃ bala udyamaḥ ॥ 3॥
krōdhaḥ lōbhaḥ anṛtaṃ hiṃsā yāñchā dambhaḥ klamaḥ kaliḥ ।
śōkamōhau viṣādārtī nidrā āśā bhīḥ anudyamaḥ ॥ 4॥
sattvasya rajasaḥ cha ētāḥ tamasaḥ cha anumūrvaśaḥ ।
vṛttayaḥ varṇitaprāyāḥ sannipātaṃ athaḥ śruṇu ॥ 5॥
sannipātaḥ tu ahaṃ iti mama iti uddhava yā matiḥ ।
vyavahāraḥ sannipātaḥ manōmātra indriyāsubhiḥ ॥ 6॥
dharmē cha arthē cha kāmē cha yadā asau pariniṣṭhitaḥ ।
guṇānāṃ sannikarṣaḥ ayaṃ śraddhāḥ atidhanāvahaḥ ॥ 7॥
pravṛttilakṣaṇē niṣṭhā pumān yaḥ hi gṛhāśramē ।
svadharmē cha anutiṣṭhēta guṇānāṃ samitiḥ hi sā ॥ 8॥
puruṣaṃ sattvasaṃyuktaṃ anumīyāt śama ādibhiḥ ।
kāmādibhī rajōyuktaṃ krōdhādyaiḥ tamasā yutam ॥ 9॥
yadā bhajati māṃ bhaktyā nirapēkṣaḥ svakarmabhiḥ ।
taṃ sattvaprakṛtiṃ vidyāt puruṣaṃ striyaṃ ēva vā ॥ 10॥
yadā āśiṣaḥ āśāsya māṃ bhajēta svakarmabhiḥ ।
taṃ rajaḥprakṛtiṃ vidyāt hiṃsāṃ āśāsya tāmasam ॥ 11॥
sattvaṃ rajaḥ tamaḥ iti guṇāḥ jīvasya na ēva mē ।
chittajā yaiḥ tu bhūtānāṃ sajjamānaḥ nibadhyatē ॥ 12॥
yadētarau jayēt sattvaṃ bhāsvaraṃ viśadaṃ śivam ।
tadā sukhēna yujyēta dharmajñāna ādibhiḥ pumān ॥ 13॥
yadā jayēt tamaḥ sattvaṃ rajaḥ saṅgaṃ bhidā chalam ।
tadā duḥkhēna yujyēta karmaṇā yaśasā śriyā ॥ 14॥
yadā jayēt rajaḥ sattvaṃ tamaḥ mūḍhaḥ layaṃ jaḍam ।
yujyēta śōkamōhābhyāṃ nidrayā hiṃsayā āśayā ॥ 15॥
yadā chittaṃ prasīdēta indriyāṇāṃ cha nirvṛtiḥ ।
dēhē abhayaṃ manōsaṅgaṃ tat sattvaṃ viddhi matpadam ॥ 16॥
vikurvan kriyayā cha adhīra nirvṛtiḥ cha chētasām ।
gātrāsvāsthyaṃ manaḥ bhrāntaṃ rajaḥ ētaiḥ niśāmaya ॥ 17॥
sīdat chittaṃ vilīyēta chētasaḥ grahaṇē akṣamam ।
manaḥ naṣṭaṃ tamaḥ glāniḥ tamaḥ tat upadhāraya ॥ 18॥
ēdhamānē guṇē sattvē dēvānāṃ balaṃ ēdhatē ।
asurāṇāṃ cha rajasi tamasi uddhava rakṣasām ॥ 19॥
sattvāt jagaraṇaṃ vidyāt rajasā svapnaṃ ādiśēt ।
prasvāpaṃ tamasā jantōḥ turīyaṃ triṣu santatam ॥ 20॥
uparyupari gachChanti sattvēna ābrahmaṇaḥ janāḥ ।
tamasā adhaḥ adhaḥ āmukhyāt rajasā antarachāriṇaḥ ॥ 21॥
sattvē pralīnāḥ svaḥ yānti naralōkaṃ rajōlayāḥ ।
tamōlayāḥ tu nirayaṃ yānti māṃ ēva nirguṇāḥ ॥ 22॥
madarpaṇaṃ niṣphalaṃ vā sātvikaṃ nijakarma tat ।
rājasaṃ phalasaṅkalpaṃ hiṃsāprāyādi tāmasam ॥ 23॥
kaivalyaṃ sātvikaṃ jñānaṃ rajaḥ vaikalpikaṃ cha yat ।
prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam ॥ 24॥
vanaṃ tu sātvikaḥ vāsaḥ grāmaḥ rājasaḥ uchyatē ।
tāmasaṃ dyūtasadanaṃ mannikētanaṃ tu nirguṇam ॥ 25॥
sātvikaḥ kārakaḥ asaṅgī rāgāndhaḥ rājasaḥ smṛtaḥ ।
tāmasaḥ smṛtivibhraṣṭaḥ nirguṇaḥ madapāśrayaḥ ॥ 26॥
sāttvikī ādhyātmikī śraddhā karmaśraddhā tu rājasī ।
tāmasyadharmē yā śraddhā matsēvāyāṃ tu nirguṇā ॥ 27॥
pathyaṃ pūtaṃ anāyaḥ taṃ āhāryaṃ sāttvikaṃ smṛtam ।
rājasaṃ cha indriyaprēṣṭhaṃ tāmasaṃ cha ārtida aśuchi ॥ 28॥
sāttvikaṃ sukhaṃ ātmōtthaṃ viṣayōtthaṃ tu rājasam ।
tāmasaṃ mōhadainōtthaṃ nirguṇaṃ madapāśrayam ॥ 29॥
dravyaṃ dēśaḥ phalaṃ kālaḥ jñānaṃ karma cha kārakāḥ ।
śraddhā avasthā ākṛtiḥ niṣṭhā traiguṇyaḥ sarvaḥ ēva hi ॥
30॥
sarvē guṇamayāḥ bhāvāḥ puruṣa avyakta dhiṣṭhitāḥ ॥ 31॥
ētāḥ saṃsṛtayaḥ puṃsaḥ guṇakarmanibandhanāḥ ।
yēna imē nirjitāḥ saumya guṇāḥ jīvēna chittajāḥ ।
bhaktiyōgēna manniṣṭhaḥ madbhāvāya prapadyatē ॥ 32॥
tasmāt ahaṃ imaṃ labdhvā jñānavijñānasambhavam ।
guṇasaṅgaṃ vinirdhūya māṃ bhajantu vichakṣaṇāḥ ॥ 33॥
niḥsaṅgaḥ māṃ bhajēt vidvān apramattaḥ jitēndriyaḥ ।
rajaḥ tamaḥ cha abhijayēt sattvasaṃsēvayā muniḥ ॥ 34॥
sattvaṃ cha abhijayēt yuktaḥ nairapēkṣyēṇa śāntadhīḥ ।
sampadyatē guṇaiḥ muktaḥ jīvaḥ jīvaṃ vihāya mām ॥ 35॥
jīvaḥ jīvavinirmuktaḥ guṇaiḥ cha āśayasambhavaiḥ ।
mayā ēva brahmaṇā pūrṇaḥ na bahiḥ na antaraḥ charēt ॥ 36॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
guṇanirguṇanirūpaṇaṃ nāma pañchaviṃśō’dhyāyaḥ ॥ 25॥
atha ṣaḍviṃśō’dhyāyaḥ ।
śrībhagavān uvācha ।
mat lakṣaṇaṃ imaṃ kāyaṃ labdhvā maddharmaḥ āsthitaḥ ।
ānandaṃ paramātmānaṃ ātmasthaṃ samupaiti mām ॥1॥
guṇamayyāḥ jīvayōnyāḥ vimuktaḥ jñānaniṣṭhayā ।
guṇēṣu māyāmātrēṣu dṛśyamānēṣu avastutaḥ ।
vartamānaḥ api na pumān yujyatē avastubhiḥ guṇaiḥ ॥ 2॥
saṅgaṃ na kuryāt asatāṃ śiśna udara tṛpāṃ kvachit ।
tasya anugataḥ tamasi andhē patati andha anugāndhavat ॥ 3॥
ailaḥ samrāṭ imāṃ gāthāṃ agāyata bṛhachChravāḥ ।
urvaśī virahāt muhyan nirviṇṇaḥ śōkasaṃyamē ॥ 4॥
tyaktvā ātmānaṃ vrajantīṃ tāṃ nagnaḥ unmattavat nṛpaḥ ।
vilapan anvagāt jāyē ghōrē tiṣṭha iti viklavaḥ ॥ 5॥
kāmān atṛptaḥ anujuṣan kṣullakān varṣayāminīḥ ।
na vēda yāntīḥ na ayāntīḥ urvaśī ākṛṣṭachēatanaḥ ॥ 6॥
ailaḥ uvācha ।
ahō mē mōhavistāraḥ kāmakaṣmalachētasaḥ ।
dēvyāḥ gṛhītakaṇṭhasya na āyuḥkhaṇḍāḥ imē smṛtāḥ ॥ 7॥
na ahaṃ vēda abhinirmuktaḥ sūryaḥ vā abhyuditaḥ amuyā ।
muṣitaḥ varṣapūgānāṃ bata ahāni gatāni uta ॥ 8॥
ahō mē ātmasammōhaḥ yēna ātmā yōṣitāṃ kṛtaḥ ।
krīḍāmṛgaḥ chakravartī naradēvaśikhāmaṇiḥ ॥ 9॥
saparichChadaṃ ātmānaṃ hitvā tṛṇaṃ iva īśvaram ।
yāntīṃ striyaṃ cha anvagamaṃ nagnaḥ unmattavat rudan ॥ 10॥
kutaḥ tasya anubhāvaḥ syāt tējaḥ īśatvaṃ ēva vā ।
yaḥ anvagachChaṃ striyaṃ yāntīṃ kharavat pādatāḍitaḥ ॥ 11॥
kiṃ vidyayā kiṃ tapasā kiṃ tyāgēna śrutēna vā ।
kiṃ viviktēna maunēna strībhiḥ yasya manaḥ hṛtam ॥ 12॥
svārthasya akōvidaṃ dhiṅ māṃ mūrkhaṃ paṇḍita māninam ।
yaḥ ahaṃ īśvaratāṃ prāpya strībhiḥ gō kharavat jitaḥ ॥ 13॥
sēvataḥ varṣapūgāt mē urvaśyaḥ adharāsavam ।
na tṛpyati ātmabhūḥ kāmaḥ vahniḥ āhutibhiḥ yathā ॥ 14॥
puṃśchalyā apahṛtaṃ chittaṃ kōnvanyaḥ mōchituṃ prabhuḥ ।
ātmārāmēśvaraṃ ṛtē bhagavantaṃ adhōkṣajam ॥ 15॥
bōdhitasya api dēvyā mē sūktavākyēna durmatēḥ ।
manōgataḥ mahāmōhaḥ na apayāti ajitātmanaḥ ॥ 16॥
kiṃ ētayā naḥ apakṛtaṃ rajjvā vā sarpachētasaḥ ।
rajjusvarūpa aviduṣaḥ yaḥ ahaṃ yat ajitēndriyaḥ ॥ 17॥
kva ayaṃ malōmasaḥ kāyaḥ daurgandhi ādi ātmakaḥ aśuchiḥ ।
kva guṇāḥ saumanasya ādyāḥ hi adhyāsaḥ avidyayā kṛtaḥ ॥ 18॥
pitrōḥ kiṃ svaṃ nu bhāryāyāḥ svāminaḥ agnēḥ śvagṛdhrayōḥ ।
kiṃ ātmanaḥ kiṃ suhṛdāṃ iti yaḥ na avasīyatē ॥ 19॥
tasmin kalēvarē amēdhyē tuchChaniṣṭhē viṣajjatē ।
ahō subhadraṃ sunasaṃ susmitaṃ cha mukhaṃ striyaḥ ॥ 20॥
tvaṅ māṃsa rudhira snāyu mēdō majjā asthi saṃhatau ।
viṇmūtrapūyē ramatāṃ kṛmīṇāṃ kiyat antaram ॥ 21॥
atha api na upasajjēta strīṣu straiṇēṣu cha arthavit ।
viṣaya indriya saṃyōgāt manaḥ kṣubhyati na anyathā ॥ 22॥
adṛṣṭāt aśrutāt bhāvāt na bhāvaḥ upajāyatē ।
asamprayuñjataḥ prāṇān śāmyati stimitaṃ manaḥ ॥ 23॥
tasmāt saṅgaḥ na kartavyaḥ strīṣu straiṇēṣu cha indriyaiḥ ।
viduṣāṃ cha api aviśrabdhaḥ ṣaḍvargaḥ kimu mādṛśām ॥
24॥
śrībhagavān uvācha ।
ēvaṃ pragāyan nṛpadēvadēvaḥ
saḥ urvaśīlōkaṃ athaḥ vihāya ।
ātmānaṃ ātmani avagamya māṃ vai
upāramat jñānavidhūtamōhaḥ ॥ 25॥
tataḥ duḥsaṅgaṃ utsṛjya satsu sajjēta buddhimān ।
santaḥ ētasya Chindanti manōvyāsaṅgamuktibhiḥ ॥ 26॥
santaḥ anapēkṣāḥ machchittāḥ praśāntāḥ samadarśinaḥ ।
nirmamāḥ nirahaṅkārāḥ nirdvandvāḥ niṣparigrahāḥ ॥ 27॥
tēṣu nityaṃ mahābhāgaḥ mahābhāgēṣu matkathāḥ ।
sambhavanti hitā nṝṇāṃ juṣatāṃ prapunanti agham ॥ 28॥
tāḥ yē śruṇvanti gāyanti hi anumōdanti cha adṛtāḥ ।
matparāḥ śraddadhānāḥ cha bhaktiṃ vindanti tē mayi ॥ 29॥
bhaktiṃ labdhavataḥ sādhōḥ kiṃ anyat avaśiṣyatē ।
mayi anantaguṇē brahmaṇi ānanda anubhava ātmani ॥ 30॥
yathā upaśrayamāṇasya bhagavantaṃ vibhāvasum ।
śītaṃ bhayaṃ tamaḥ api ēti sādhūn saṃsēvataḥ tathā ॥ 31॥
nimajjya unmajjyatāṃ ghōrē bhavābdhau parama ayanam ।
santaḥ brahmavidaḥ śāntāḥ nauḥ dṛḍha iva apsu majjatām ॥ 32॥
annaṃ hi prāṇināṃ prāṇaḥ ārtānāṃ śaraṇaṃ tu aham ।
dharmaḥ vittaṃ nṛṇāṃ prētya santaḥ arvāk bibhyataḥ araṇam ॥
33॥
santaḥ diśanti chakṣūṃṣi bahiḥ arkaḥ samutthitaḥ ।
dēvatāḥ bāndhavāḥ santaḥ santaḥ ātmā ahaṃ ēva cha ॥ 34॥
vaitasēnaḥ tataḥ api ēvaṃ urvaśyā lōkaniḥspṛhaḥ ।
muktasaṅgaḥ mahīṃ ētāṃ ātmārāmaḥ chachāra ha ॥ 35॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
ailagītaṃ nāma ṣaḍviṃśō’dhyāyaḥ ॥ 26॥
atha saptaviṃśō’dhyāyaḥ ।
uddhavaḥ uvācha ।
kriyāyōgaṃ samāchakṣva bhavat ārādhanaṃ prabhō ।
yasmāt tvāṃ yē yathā archanti sātvatāḥ sātvatarṣabha ॥ 1॥
ētat vadanti munayaḥ muhuḥ niḥśrēyasaṃ nṛṇām ।
nāradaḥ bhagavān vyāsaḥ āchāryaḥ aṅgirasaḥ sutaḥ ॥ 2॥
niḥsṛtaṃ tē mukhāmbhōjādyat āha bhagavān ajaḥ ।
putrēbhyaḥ bhṛgumukhyēbhyaḥ dēvyai cha bhagavān bhavaḥ ॥ 3॥
ētat vai sarvavarṇānāṃ āśramāṇāṃ cha sammatam ।
śrēyasāṃ uttamaṃ manyē strīśūdrāṇāṃ cha mānada ॥ 4॥
ētat kamalapatrākṣa karmabandhavimōchanam ।
bhaktāya cha anuraktāya brūhi viśvēśvara īśvara ॥ 5॥
śrībhagavān uvācha ।
nahi antaḥ anantapārasya karmakāṇḍasya cha uddhava ।
saṅkṣiptaṃ varṇayiṣyāmi yathāvat anupūrvaśaḥ ॥ 6॥
vaidikaḥ tāntrikaḥ miśraḥ iti mē trividhaḥ makhaḥ ।
trayāṇāṃ īpsitēna ēva vidhinā māṃ samarchayēt ॥ 7॥
yadā svanigamēna uktaṃ dvijatvaṃ prāpya pūruṣaḥ ।
yathā yajēta māṃ bhaktyā śraddhayā tat nibōdha mē ॥ 8॥
archāyāṃ sthaṇḍilē agnau vā sūryē vā apsu hṛdi dvijaḥ ।
dravyēṇa bhaktiyuktaḥ archēt svaguruṃ māṃ amāyayā ॥ 9॥
pūrvaṃ snānaṃ prakurvīta dhautadantaḥ aṅgaśuddhayē ।
ubhayaiḥ api cha snānaṃ mantraiḥ mṛdgrahaṇādinā ॥ 10॥
sandhyā upāsti ādi karmāṇi vēdēna achōditāni mē ।
pūjāṃ taiḥ kalpayēt samyak saṅkalpaḥ karmapāvanīm ॥ 11॥
śailī dārumayī lauhī lēpyā lēkhyā cha saikatī ।
manōmayī maṇimayī pratimā aṣṭavidhā smṛtā ॥ 12॥
chala achala iti dvividhā pratiṣṭhā jīvamandiram ।
udvāsa āvāhanē na staḥ sthirāyāṃ uddhava archanē ॥ 13॥
asthirāyāṃ vikalpaḥ syāt sthaṇḍilē tu bhavēt dvayam ।
snapanaṃ tu avilēpyāyāṃ anyatra parimārjanam ॥ 14॥
dravyaiḥ prasiddhyaiḥ mat yāgaḥ pratimādiṣu amāyinaḥ ।
bhaktasya cha yathālabdhaiḥ hṛdi bhāvēna cha ēva hi ॥ 15॥
snāna alaṅkaraṇaṃ prēṣṭhaṃ archāyāṃ ēva tu uddhava ।
sthaṇḍilē tattvavinyāsaḥ vahnau ājyaplutaṃ haviḥ ॥ 16॥
sūryē cha abhyarhaṇaṃ prēṣṭhaṃ salilē salila ādibhiḥ ।
śraddhayā upāhṛtaṃ prēṣṭhaṃ bhaktēna mama vāri api ॥ 17॥
bhūryapi abhakta upahṛtaṃ na mē tōṣāya kalpatē ।
gandhaḥ dhūpaḥ sumanasaḥ dīpaḥ anna ādya cha kiṃ punaḥ ॥ 18॥
śuchiḥ sambhṛtasambhāraḥ prāk darbhaiḥ kalpita āsanaḥ ।
āsīnaḥ prāk udak vā archēt archāyāṃ atha sammukhaḥ ॥ 19॥
kṛtanyāsaḥ kṛtanyāsāṃ madarchāṃ pāṇinā mṛjēt ।
kalaśaṃ prōkṣaṇīyaṃ cha yathāvat upasādhayēt ॥ 20॥
tat adbhiḥ dēvayajanaṃ dravyāṇi ātmānaṃ ēva cha ।
prōkṣya pātrāṇi trīṇi adbhiḥ taiḥ taiḥ dravyaiḥ cha sādhayēt ॥ 21॥
pādya argha āchamanīyārthaṃ trīṇi pātrāṇi daiśikaḥ ।
hṛdā śīrṣṇā atha śikhayā gāyatryā cha abhimantrayēt ॥
22॥
piṇḍē vāyu agni saṃśuddhē hṛtpadmasthāṃ parāṃ mama ।
aṇvīṃ jīvakalāṃ dhyāyēt nāda antē siddhabhāvitām ॥ 23॥
tayā ātmabhūtayā piṇḍē vyāptē sampūjya tanmayaḥ ।
āvāhya archa ādiṣu sthāpya nyasta aṅgaṃ māṃ prapūjayēt ॥
24॥
pādya upasparśa arhaṇa ādīn upachārān prakalpayēt ।
dharmādibhiḥ cha navabhiḥ kalpayitvā āsanaṃ mama ॥ 25॥
padmaṃ aṣṭadalaṃ tatra karṇikākēsara ujjvalam ।
ubhābhyāṃ vēdatantrābhyāṃ mahyaṃ tu ubhayasiddhayē ॥ 26॥
sudarśanaṃ pāñchajanyaṃ gadāsīṣudhanuḥ halān ।
musalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ cha anupūjayēt ॥ 27॥
nandaṃ sunandaṃ garuḍaṃ prachaṇḍaṃ chaṇḍaṃ ēva cha ।
mahābalaṃ balaṃ cha ēva kumudaṃ kumudēkṣaṇam ॥ 28॥
durgāṃ vināyakaṃ vyāsaṃ viṣvaksēnaṃ gurūn surān ।
svē svē sthānē tu abhimukhān pūjayēt prōkṣaṇa ādibhiḥ ॥ 29॥
chandana uśīra karpūra kuṅkuma agaru vāsitaiḥ ।
salilaiḥ snāpayēt mantraiḥ nityadā vibhavē sati ॥ 30॥
svarṇagharma anuvākēna mahāpuruṣavidyayā ।
pauruṣēṇa api sūktēna sāmabhīḥ rājanādibhiḥ ॥ 31॥
vastra upavīta ābharaṇa patra srak gandha lēpanaiḥ ।
alaṅkurvīta saprēma madbhaktaḥ māṃ yathā uchitam ॥ 32॥
pādyaṃ āchamanīyaṃ cha gandhaṃ sumanasaḥ akṣatān ।
dhūpa dīpa upahāryāṇi dadyāt mē śraddhayā archakaḥ ॥ 33॥
guḍapāyasasarpīṃṣi śaṣkuli āpūpa mōdakān ।
saṃyāva dadhi sūpāṃ cha naivēdyaṃ sati kalpayēt ॥ 34॥
abhyaṅga unmardana ādarśa dantadhau abhiṣēchanam ।
annadya gīta nṛtyādi parvaṇi syuḥ utānvaham ॥ 35॥
vidhinā vihitē kuṇḍē mēkhalāgartavēdibhiḥ ।
agniṃ ādhāya paritaḥ samūhēt pāṇinā uditam ॥ 36॥
paristīrya atha paryukṣēt anvādhāya yathāvidhi ।
prōkṣaṇyā āsādya dravyāṇi prōkṣyāgnau bhāvayēta mām ॥ 37॥
taptajāmbūnadaprakhyaṃ śaṅkhachakragadāmbujaiḥ ।
lasat chaturbhujaṃ śāntaṃ padmakiñjalkavāsasam ॥ 38॥
sphurat kirīṭa kaṭaka kaṭisūtravara aṅgadam ।
śrīvatsavakṣasaṃ bhrājat kaustubhaṃ vanamālinam ॥ 39॥
dhyāyan abhyarchya dārūṇi haviṣā abhighṛtāni cha ।
prāsya ājyabhāgau āghārau dattvā cha ājyaplutaṃ haviḥ ॥ 40॥
juhuyāt mūlamantrēṇa ṣōḍaśarcha avadānataḥ ।
dharmādibhyaḥ yathānyāyaṃ mantraiḥ sviṣṭikṛtaṃ budhaḥ ॥ 41॥
abhyarchya atha namaskṛtya pārṣadēbhyaḥ baliṃ harēt ।
mūlamantraṃ japēt brahma smaran nārāyaṇa ātmakam ॥ 42॥
dattvā āchamanaṃ uchChēṣaṃ viṣvaksēnāya kalpayēt ।
mukhavāsaṃ surabhimat tāmbūlādyaṃ atha arhayēt ॥ 42॥
upagāyan gṛṇan nṛtyan karmāṇi abhinayan mama ।
matkathāḥ śrāvayan śruṇvan muhūrtaṃ kṣaṇikaḥ bhavēt ॥ 44।
stavaiḥ uchchāvachaiḥ stōtraiḥ paurāṇaiḥ prakṛtaiḥ api ।
stutvā prasīda bhagavan iti vandēta daṇḍavat ॥ 45॥
śiraḥ mat pādayōḥ kṛtvā bāhubhyāṃ cha parasparam ।
prapannaṃ pāhi māṃ īśa bhītaṃ mṛtyugraha arṇavāt ॥ 46॥
iti śēṣāṃ mayā dattāṃ śirasi ādhāya sādaram ।
udvāsayēt chēt udvāsyaṃ jyōtiḥ jyōtiṣi tat punaḥ ॥ 47॥
archādiṣu yadā yatra śraddhā māṃ tatra cha archayēt ।
sarvabhūtēṣu ātmani cha sarva ātmā ahaṃ avasthitaḥ ॥ 48॥
ēvaṃ kriyāyōgapathaiḥ pumān vaidikatāntrikaiḥ ।
archan ubhayataḥ siddhiṃ mattaḥ vindati abhīpsitām ॥ 49॥
madarchāṃ sampratiṣṭhāpya mandiraṃ kārayēt dṛḍham ।
puṣpa udyānāni ramyāṇi pūjā yātrā utsava āśritān ॥ 50॥
pūjādīnāṃ pravāhārthaṃ mahāparvasu atha anvaham ।
kṣētrāpaṇapuragrāmān dattvā mat sārṣṭitāṃ iyāt ॥ 51॥
pratiṣṭhayā sārvabhaumaṃsadmanā bhuvanatrayam ।
pūjādinā brahmalōkaṃ tribhiḥ mat sāmyatāṃ iyāt ॥ 52॥
māṃ ēva nairapēkṣyēṇa bhaktiyōgēna vindati ।
bhaktiyōgaṃ saḥ labhatē ēvaṃ yaḥ pūjayēta mām ॥ 53॥
yaḥ svadattāṃ paraiḥ dattaṃ harēta suraviprayōḥ ।
vṛttiṃ saḥ jāyatē viḍbhuk varṣāṇāṃ ayutāyutam ॥ 54॥
kartuḥ cha sārathēḥ hētōḥ anumōdituḥ ēva cha ।
karmaṇāṃ bhāginaḥ prētya bhūyaḥ bhūyasi tatphalam ॥ 55॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē śrīkṛṣṇōddhavasaṃvādē
saptaviṃśō’dhyāyaḥ ॥ 27॥
atha aṣṭaviṃśaḥ adhyāyaḥ ।
śrībhagavān uvācha ।
parasvabhāvakarmāṇi na praśaṃsēt na garhayēt ।
viśvaṃ ēkātmakaṃ paśyan prakṛtyā puruṣēṇa cha ॥ 1॥
parasvabhāvakarmāṇi yaḥ praśaṃsati nindati ।
saḥ āśu bhraśyatē svārthāt asatya abhinivēśataḥ ॥ 2॥
taijasē nidrayā āpannē piṇḍasthaḥ naṣṭachētanaḥ ।
māyāṃ prāpnōti mṛtyuṃ vā tadvat nānārthadṛk pumān ॥ 3॥
kiṃ bhadraṃ kiṃ abhadraṃ vā dvaitasya avastunaḥ kiyat ।
vāchā uditaṃ tat anṛtaṃ manasā dhyātaṃ ēva cha ॥ 4॥
Chāyāpratyāhvayābhāsā hi asantaḥ api arthakāriṇaḥ ।
ēvaṃ dēhādayaḥ bhāvāḥ yachChanti āmṛtyutaḥ bhayam ॥ 5॥
ātmā ēva tat idaṃ viśvaṃ sṛjyatē sṛjati prabhuḥ ।
trāyatē trāti viśvātmā hriyatē harati īśvaraḥ ॥ 6॥
tasmāt nahi ātmanaḥ anyasmāt anyaḥ bhāvaḥ nirūpitaḥ ।
nirūpitēyaṃ trividhā nirmūlā bhātiḥ ātmani ।
idaṃ guṇamayaṃ viddhi trividhaṃ māyayā kṛtam ॥ 7॥
ētat vidvān maduditaṃ jñānavijñānanaipuṇam ।
na nindati na cha stauti lōkē charati sūryavat ॥ 8॥
pratyakṣēṇa anumānēna nigamēna ātmasaṃvidā ।
ādi antavat asat jñātvā niḥsaṅgaḥ vicharēt iha ॥ 9॥
uddhavaḥ uvācha ।
na ēva ātmanaḥ na dēhasya saṃsṛtiḥ draṣṭṛdṛśyayōḥ ।
anātmasvadṛśōḥ īśa kasya syāt upalabhyatē ॥ 10॥
ātmā avyayaḥ aguṇaḥ śuddhaḥ svayañjyōtiḥ anāvṛtaḥ ।
agnivat dāruvat dēhaḥ kasya iha saṃsṛtiḥ ॥ 11॥
śrībhagavān uvācha ।
yāvat dēha indriya prāṇaiḥ ātmanaḥ sannikarṣaṇam ।
saṃsāraḥ phalavān tāvat apārthaḥ api avivēkinaḥ ॥ 12॥
arthē hi avidyamānē api saṃsṛtiḥ na nivartatē ।
dhyāyataḥ viṣayān asya svapnē anartha āgamaḥ yathā ॥ 13॥
yathā hi apratibuddhasya prasvāpaḥ bahu anarthabhṛt ।
saḥ ēva pratibuddhasya na vai mōhāya kalpatē ॥ 14॥
śōka harṣa bhaya krōdha lōbha mōha spṛhādayaḥ ।
ahaṅkārasya dṛśyantē janma mṛtyuḥ cha na ātmanaḥ ॥ 15॥
dēha indriya prāṇa manaḥ abhimānaḥ
jīvaḥ antarātmā guṇakarma mūrtiḥ ।
sūtraṃ mahān iti urudhā iva gītaḥ
saṃsāraḥ ādhāvati kālatantraḥ ॥ 16॥
amūlaṃ ētat bahurūpa rūpitaṃ
manōvachaḥprāṇaśarīrakarma ।
jñānāsinā upāsanayā śitēna
Chittvā muniḥ gāṃ vicharati atṛṣṇaḥ ॥ 17॥
jñānaṃ vivēkaḥ nigamaḥ tapaḥ cha
pratyakṣaṃ aitihyaṃ atha anumānam ।
ādi antayōḥ asya yat ēva kēvalam
kālaḥ cha hētuḥ cha tat ēva madhyē ॥ 18॥
yathā hiraṇyaṃ svakṛtaṃ purastāt
paśchāt cha sarvasya hiraṇmayasya ।
tat ēva madhyē vyavahāryamāṇam
nānāpadēśaiḥ ahaṃ asya tadvat ॥ 19॥
vijñānaṃ ētat triyavastaṃ aṅga
guṇatrayaṃ kāraṇa kārya kartṛ ।
samanvayēna vyatirēkataḥ cha
yēna ēva turyēṇa tat ēva satyam ॥ 20॥
na yat purastāt uta yat na paśchāt
madhyē cha tat na vyapadēśamātram ।
bhūtaṃ prasiddhaṃ cha parēṇa yadyat
tat ēva tat syāt iti mē manīṣā ॥ 21॥
avidyamānaḥ api avabhāsatē yaḥ
vaikārikaḥ rājasasargaḥ ēṣaḥ ।
brahma svayañjyōtiḥ ataḥ vibhāti
brahma indriya artha ātma vikāra chitram ॥ 22॥
ēvaṃ sphuṭaṃ brahmavivēkahētubhiḥ
parāpavādēna viśāradēna ।
Chittvā ātmasandēhaṃ upāramēta
svānandatuṣṭaḥ akhila kāmukēbhyaḥ ॥ 23॥
na ātmā vapuḥ pārthivaṃ indriyāṇi
dēvāḥ hi asuḥ vāyujalaṃ hutāśaḥ ।
manaḥ annamātraṃ dhiṣaṇā cha sattvam
ahaṅkṛtiḥ khaṃ kṣitiḥ arthasāmyam ॥ 24॥
samāhitaiḥ kaḥ karaṇaiḥ guṇātmabhiḥ
guṇaḥ bhavēt matsuviviktadhāmnaḥ ।
vikṣipyamāṇaiḥ uta kiṃ na dūṣaṇam
ghanaiḥ upētaiḥ vigataiḥ ravēḥ kim ॥ 25॥
yathā nabhaḥ vāyu anala ambu bhū guṇaiḥ
gatāgataiḥ vartuguṇaiḥ na sajjatē ।
tathā akṣaraṃ sattva rajaḥ tamaḥ malaiḥ
ahammatēḥ saṃsṛtihētubhiḥ param ॥ 26॥
tathāpi saṅgaḥ parivarjanīyaḥ
guṇēṣu māyārachitēṣu tāvat ।
madbhaktiyōgēna dṛḍhēna yāvat
rajaḥ nirasyēta manaḥkaṣāyaḥ ॥ 27॥
yathā āmayaḥ asādhu chikitsitaḥ nṛṇām
punaḥ punaḥ santudati prarōhan ।
ēvaṃ manaḥ apakva kaṣaya karma
kuyōginaṃ vidhyati sarvasaṅgam ॥ 28॥
kuyōginaḥ yē vihita antarāyaiḥ
manuṣyabhūtaiḥ tridaśa upasṛṣṭaiḥ ।
tē prāktana abhyāsabalēna bhūyaḥ
yuñjanti yōgaṃ na tu karmatantram ॥ 29॥
karōti karma kriyatē cha jantuḥ
kēnāpi asau chōditaḥ ānipātāt ।
na tatra vidvānprakṛtau sthitaḥ api
nivṛtta tṛṣṇaḥ svasukha anubhūtyā ॥ 30॥
tiṣṭhantaṃ āsīnaṃ uta vrajantam
śayānaṃ ukṣantaṃ adantaṃ annam ।
svabhāvaṃ anyat kiṃ api ihamānam
ātmānaṃ ātmasthamatiḥ na vēda ॥ 31॥
yadi sma paśyati asat indriya atha
nānā anumānēna viruddhaṃ anyat ।
na manyatē vastutayā manīṣī
svāpnaṃ yathā utthāya tirōdadhānam ॥ 32॥
pūrvaṃ gṛhītaṃ guṇakarmachitram
ajñānaṃ ātmani aviviktaṃ aṅga ।
nivartatē tat punaḥ īkṣayā ēva
na gṛhyatē na api visṛjya ātmā ॥ 33॥
yathā hi bhānōḥ udayaḥ nṛchakṣuṣām
tamaḥ nihanyāt na tu sadvidhattē ।
ēvaṃ samīkṣā nipuṇā satī mē
hanyāt tamisraṃ puruṣasya buddhēḥ ॥ 34॥
ēṣaḥ svayañjyōtiḥ ajaḥ apramēyaḥ
mahānubhūtiḥ sakalānubhūtiḥ ।
ēkaḥ advitīyaḥ vachasāṃ virāmē
yēna īśitā vāk asavaḥ charanti ॥ 35॥
ētāvān ātmasammōhaḥ yat vikalpaḥ tu kēvalē ।
ātman nṛtē svamātmānaṃ avalambaḥ na yasya hi ॥36॥
yat nāma ākṛtibhiḥ grāhyaṃ pañchavarṇaṃ abādhitam ।
vyarthēna api arthavādaḥ ayaṃ dvayaṃ paṇḍitamāninām ॥ 37॥
yōginaḥ apakvayōgasya yuñjataḥ kāyaḥ utthitaiḥ ।
upasargaiḥ vihanyēta tatra ayaṃ vihitaḥ vidhiḥ ॥ 38॥
yōgadhāraṇayā kāṃśchit āsanaiḥ dhāraṇa anvitaiḥ ।
tapōmantrauṣadhaiḥ kāṃśchit upasargān vinirdahēt ॥ 39॥
kāṃśchit mama anudhyānēna nāmasaṅkīrtana ādibhiḥ ।
yōgēśvara anuvṛttyā vā hanyāt aśubhadān śanaiḥ ॥ 40॥
kēchit dēhaṃ imaṃ dhīrāḥ sukalpaṃ vayasi sthiram ।
vidhāya vividha upāyaiḥ atha yuñjanti siddhayē ॥ 41॥
na hi tat kuśalāt dṛtyaṃ tat āyāsaḥ hi apārthakaḥ ।
antavattvāt śarīrasya phalasya iva vanaspatēḥ ॥ 42॥
yōgaṃ niṣēvataḥ nityaṃ kāyaḥ chēt kalpatāṃ iyāt ।
tat śraddadhyāt na matimān yōgaṃ utsṛjya matparaḥ ॥ 43॥
yōgacharyāṃ imāṃ yōgī vicharan mat vyapāśrayaḥ ।
na antarāyaiḥ vihanyēta niḥspṛhaḥ svasukhānubhūḥ ॥ 44॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavaduddhavasaṃvādē
paramārthanirṇayō nāma aṣṭāviṃśō’dhyāyaḥ ॥ 28॥
atha ēkōnatriṃśaḥ adhyāyaḥ ।
sudustarāṃ imāṃ manyē yōgacharyāṃ anātmanaḥ ।
yathā añjasā pumān sihyēt tat mē brūhi añjasā achyuta ॥ 1॥
prāyaśaḥ puṇḍarīkākṣa yuñjantaḥ yōginaḥ manaḥ ।
viṣīdanti asamādhānāt manōnigrahakarśitāḥ ॥ 2॥
atha ataḥ ānandadughaṃ padāmbujam
haṃsāḥ śrayēran aravindalōchana ।
sukhaṃ nu viśvēśvara yōgakarmabhiḥ
tvat māyayā amī vihatāḥ na māninaḥ ॥ 3॥
kiṃ chitraṃ achyuta tava ētat aśēṣabandhaḥ
dāsēṣu ananyaśaraṇēṣu yat ātma sāttvam ।
yaḥ arōchayatsaha mṛgaiḥ svayaṃ īśvarāṇām
śrīmat kirīṭa taṭa pīḍita pāda pīṭhaḥ ॥ 4॥
taṃ tvā akhila ātmadayita īśvaraṃ āśritānām
sarva arthadaṃ svakṛtavit visṛjēta kaḥ nu ।
kaḥ vā bhajēt kiṃ api vismṛtayē anu bhūtyai
kiṃ vā bhavēt na tava pādarajōjuṣāṃ naḥ ॥ 5॥
na ēva upayanti apachitiṃ kavayaḥ tava īśa
brahmāyuṣā api kṛtaṃ ṛdhamudaḥ smarantaḥ ।
yaḥ antarbahiḥ tanubhṛtāṃ aśubhaṃ vidhunvan
āchāryachaityavapuṣā svagatṃ vyanakti ॥ 6॥
śrīśukaḥ uvācha ।
iti uddhavēna ati anurakta chētasā
pṛṣṭaḥ jagatkrīḍanakaḥ svaśaktibhiḥ ।
gṛhīta mūrtitrayaḥ īśvara īśvaraḥ
jagāda saprēma manōharasmitaḥ ॥ 7॥
śrībhagavān uvācha ।
hanta tē kathayiṣyāmi mama dharmān sumaṅgalām ।
yān śraddhayā ācharan martyaḥ mṛtyuṃ jayati durjayam ॥ 8॥
kuryāt sarvāṇi karmāṇi madarthaṃ śanakaiḥ smaran ।
mayi arpita manaḥ chittaḥ mat dharma ātmamanōratiḥ ॥ 9॥
dēśān puṇyān āśrayēta madbhaktaiḥ sādhubhiḥ śritān ।
dēva āsura manuṣyēṣu madbhakta ācharitāni cha ॥ 10॥
pṛthak satrēṇa vā mahyaṃ parvayātrā mahōtsavān ।
kārayēt gītanṛtya ādyaiḥ mahārāja vibhūtibhiḥ ॥ 11॥
māṃ ēva sarvabhūtēṣu bahiḥ antaḥ apāvṛtam ।
īkṣēta ātmani cha ātmānaṃ yathā khaṃ amala āśayaḥ ॥ 12॥
iti sarvāṇi bhūtāni madbhāvēna mahādyutē ।
sabhājayan manyamānaḥ jñānaṃ kēvalaṃ āśritaḥ ॥ 13॥
brāhmaṇē pulkasē stēnē brahmaṇyē arkē sphuliṅgakē ।
akrūrē krūrakē cha ēva samadṛk paṇḍitaḥ mataḥ ॥ 14॥
narēṣu abhīkṣṇaṃ madbhāvaṃ puṃsaḥ bhāvayataḥ achirāt ।
spardhā asūyā tiraskārāḥ sāhaṅkārāḥ viyanti hi ॥ 15॥
visṛjya smayamānān svān dṛśaṃ vrīḍāṃ cha daihikīm ।
praṇamēt daṇḍavat bhūmau āśva chāṇḍāla gō kharam ॥ 16॥
yāvat sarvēṣu bhūtēṣu madbhāvaḥ na upajāyatē ।
tāvat ēvaṃ upāsīta vāṅ mana kāya vṛttibhiḥ ॥ 17॥
sarvaṃ brahmātmakaṃ tasya vidyayā ātma manīṣayā ।
paripaśyan uparamēt sarvataḥ mukta saṃśayaḥ ॥ 18॥
ayaṃ hi sarvakalpānāṃ sadhrīchīnaḥ mataḥ mama ।
madbhāvaḥ sarvabhūtēṣu manōvākkāyavṛttibhiḥ ॥ 19॥
na hi aṅga upakramē dhvaṃsaḥ maddharmasya uddhava aṇu api ।
mayā vyavasitaḥ samyak nirguṇatvāt anāśiṣaḥ ॥ 20॥
yaḥ yaḥ mayi parē dharmaḥ kalpyatē niṣphalāya chēt ।
tat āyāsaḥ nirarthaḥ syāt bhayādēḥ iva sattma ॥ 21॥
ēṣā buddhimatāṃ buddhiḥ manīṣā cha manīṣiṇām ।
yat satyaṃ anṛtēna iha martyēna āpnōti mā amṛtam ॥ 22॥
ēṣa tē abhihitaḥ kṛtsnaḥ brahmavādasya saṅgrahaḥ ।
samāsavyāsavidhinā dēvānāṃ api durgamaḥ ॥ 23॥
abhīkṣṇaśaḥ tē gaditaṃ jñānaṃ vispaṣṭayuktimat ।
ētat vijñāya muchyēta puruṣaḥ naṣṭasaṃśayaḥ ॥ 24॥
suviviktaṃ tava praśnaṃ mayā ētat api dhārayēt ।
sanātanaṃ brahmaguhyaṃ paraṃ brahma adhigachChati ॥ 25॥
yaḥ ētat mama bhaktēṣu sampradadyāt supuṣkalam ।
tasya ahaṃ brahmadāyasya dadāmi ātmānaṃ ātmanā ॥ 26॥
yaḥ ētat samadhīyīta pavitraṃ paramaṃ śuchi ।
saḥ pūyēta ahaḥ ahaḥ māṃ jñānadīpēna darśayan ॥ 27॥
yaḥ ētat śraddhayā nityaṃ avyagraḥ śruṇuyāt naraḥ ।
mayi bhaktiṃ parāṃ kurvan karmabhiḥ na saḥ badhyatē ॥ 28॥
api uddhava tvayā brahma sakhē samavadhāritam ।
api tē vigataḥ mōhaḥ śōkaḥ cha asau manōbhavaḥ ॥ 29॥
na ētat tvayā dāmbhikāya nāstikāya śaṭhāya cha ।
aśuśrūṣōḥ abhaktāya durvinītāya dīyatām ॥ 30॥
ētaiḥ dōṣaiḥ vihīnāya brahmaṇyāya priyāya cha ।
sādhavē śuchayē brūyāt bhaktiḥ syāt śūdra yōṣitām ॥ 31॥
na ētat vijñāya jijñāsōḥ jñātavyaṃ avaśiṣyatē ।
pītvā pīyūṣaṃ amṛtaṃ pātavyaṃ na avaśiṣyatē ॥ 32॥
jñānē karmaṇi yōgē cha vārtāyāṃ daṇḍadhāraṇē ।
yāvān arthaḥ nṛṇāṃ tāta tāvān tē ahaṃ chaturvidhaḥ ॥ 33॥
martyaḥ yadā tyakta samastakarmā
nivēditātmā vichikīrṣitaḥ mē ।
tadā amṛtatvaṃ pratipadyamānaḥ
mayā ātmabhūyāya cha kalpatē vai ॥ 34॥
śrīśukaḥ uvācha ।
saḥ ēvaṃ ādarśita yōgamārgaḥ
tadā uttama ślōkavachaḥ niśamya ।
baddha añjaliḥ prīti uparuddha kaṇṭhaḥ
na kiñchit ūchēḥ aśru paripluta akṣaḥ ॥ 35॥
viṣṭabhya chittaṃ praṇaya avaghūrṇam
dhairyēṇa rājan bahu manyamānaḥ ।
kṛtāñjaliḥ prāha yadupravīram
śīrṣṇā spṛśan tat charaṇa aravindam ॥ 36॥
uddhavaḥ uvācha ।
vidrāvitaḥ mōha mahā andhakāraḥ
yaḥ āśritaḥ mē tava sannidhānāt ।
vibhāvasōḥ kiṃ nu samīpagasya
śītaṃ tamaḥ bhīḥ prabhavanti aja adya ॥ 37॥
pratyarpitaḥ mē bhavatā anukampinā
bhṛtyāya vijñānamayaḥ pradīpaḥ ।
hitvā kṛtajñaḥ tava pādamūlam
kaḥ anyat samīyāt śaraṇaṃ tvadīyam ॥ 38॥
vṛkṇaḥ cha mē sudṛḍhaḥ snēhapāśaḥ
dāśārha vṛṣṇi andhaka sātvatēṣu ।
prasāritaḥ sṛṣṭivivṛddhayē tvayā
svamāyayā hi ātma subōdha hētinā ॥ 39॥
namaḥ astu tē mahāyōgin prapannaṃ anuśādhi mām ।
yathā tvat charaṇa ambhōjē ratiḥ syāt anapāyinī ॥ 40॥
śrībhagavān uvācha ।
gachCha uddhava mayā ādiṣṭaḥ badari ākhyaṃ mama āśramam ।
tatra mat pāda tīrthōdē snāna upasparśanaiḥ śuchiḥ ॥ 41॥
īkṣayā alakanandāyā vidhūta aśēṣa kalmaṣaḥ ।
vasānaḥ valkalāni aṅga vanyabhuk sukha niḥspṛhaḥ ॥ 42॥
titikṣauḥ dvandvamātrāṇāṃ suśīlaḥ saṃyatēndriyaḥ ।
śāntaḥ samāhitadhiyā jñānavijñānasaṃyutaḥ ॥ 43॥
mattaḥ anuśikṣitaṃ yat tē viviktamanubhāvayan ।
mayi āvēśita vāk chittaḥ maddharma nirataḥ bhava ।
ativrajya gatīḥ tisraḥ māṃ ēṣyasi tataḥ param ॥ 44॥
śrīśukaḥ uvācha ।
saḥ ēvaṃ uktaḥ harimēdhasā uddhavaḥ
pradakṣiṇaṃ taṃ parisṛtya pādayōḥ ।
śiraḥ nidhāya aśrukalābhiḥ ārdradhīḥ
nyaṣiñchat advandvaparaḥ api upakramē ॥ 45॥
sudustyaja snēha viyōga kātaraḥ
na śaknuvan taṃ parihātuṃ āturaḥ ।
kṛchChraṃ yayau mūrdhani bhartṛpādukē
bibhran namaskṛtya yayau punaḥ punaḥ ॥ 46॥
tataḥ taṃ antarhṛdi sannivēśya
gataḥ mahābhāgavataḥ viśālām ।
yathā upadiṣṭāṃ jagat ēkabandhunā
tataḥ samāsthāya harēḥ agāt gatim ॥ 47॥
yaḥ ēatat ānanda samudra sambhṛtam
jñānāmṛtaṃ bhāgavatāya bhāṣitam ।
kṛṣṇēṇa yōgēśvara sēvitāṅghriṇā
sachChraddhayā āsēvya jagat vimuchyatē ॥ 48॥
bhavabhaya apahantuṃ jñānavijñānasāram
nigamakṛt upajahē bhṛṅgavat vēdasāram ।
amṛtaṃ udadhitaḥ cha apāyayat bhṛtyavargān
puruṣaṃ ṛṣabhaṃ ādyaṃ kṛṣṇasañjñaṃ nataḥ asmi ॥ 49॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē bhagavaduddhavasaṃvādē
paramārthaprāptisugamōpāyakathanōddhavabadarikāśramapravēśō
nāma ēkōnatriṃśō’dhyāyaḥ ॥ 29॥
atha triṃśaḥ adhyāyaḥ ।
rājā uvācha ।
tataḥ mahābhāgavatē uddhavē nirgatē vanam ।
dvāravatyāṃ kiṃ akarōt bhagavān bhūtabhāvanaḥ ॥ 1॥
brahmaśāpa upasaṃsṛṣṭē svakulē yādavarṣabhaḥ ।
prēyasīṃ sarvanētrāṇāṃ tanuṃ saḥ kathaṃ atyajat ॥ 2॥
pratyākraṣṭuṃ nayanaṃ abalā yatra lagnaṃ na śēkuḥ
karṇāviṣṭaṃ na sarati tataḥ yat satāṃ ātmalagnam ।
yat śrīḥ vāchāṃ janayati ratiṃ kiṃ nu mānaṃ kavīnām
dṛṣṭvā jiṣṇōḥ yudhi rathagataṃ yat cha tat sāmyam
īyuḥ ॥ 3॥
ṛṣiḥ uvācha ।
divi bhuvi antarikṣē cha mahōtpātān samutthitān ।
dṛṣṭvā āsīnān sudharmāyāṃ kṛṣṇaḥ prāha yadūn idam ॥ 4॥
śrībhagavān uvācha ।
ētē ghōrāḥ mahōtpātāḥ dvārvatyāṃ yamakētavaḥ ।
muhūrtaṃ api na sthēyaṃ atra naḥ yadupuṅgavāḥ ॥ 5॥
striyaḥ bālāḥ cha vṛddhāḥ cha śaṅkhōddhāraṃ vrajantvitaḥ ।
vayaṃ prabhāsaṃ yāsyāmaḥ yatra pratyak sarasvatī ॥ 6॥
tatra abhiṣichya śuchaya upōṣya susamāhitāḥ ।
dēvatāḥ pūjayiṣyāmaḥ snapana ālēpana arhaṇaiḥ ॥7॥
brāhmaṇān tu mahābhāgān kṛtasvastyayanā vayam ।
gō bhū hiraṇya vāsōbhiḥ gaja aśvaratha vēśmabhiḥ ॥ 8॥
vidhiḥ ēṣaḥ hi ariṣṭaghnaḥ maṅgala āyanaṃ uttamam ।
dēva dvija gavāṃ pūjā bhūtēṣu paramaḥ bhavaḥ ॥ 9॥
iti sarvē samākarṇya yaduvṛddhāḥ madhudviṣaḥ ।
tathā iti naubhiḥ uttīrya prabhāsaṃ prayayū rathaiḥ ॥ 10॥
tasmin bhagavatā ādiṣṭaṃ yadudēvēna yādavā ।
chakruḥ parabhayā bhaktyā sarvaśrēya upabṛṃhitam ॥ 11॥
tataḥ tasmin mahāpānaṃ papuḥ mairēyakaṃ madhu ।
diṣṭa vibhraṃśita dhiyaḥ yat dravaiḥ bhraśyatē matiḥ ॥ 12॥
mahāpāna abhimattānāṃ vīrāṇāṃ dṛptachētasām ।
kṛṣṇamāyā vimūḍhānāṃ saṅgharṣaḥ sumahān abhūt ॥ 13॥
yuyudhuḥ krōdhasaṃrabdhā vēlāyāṃ ātatāyinaḥ ।
dhanubhiḥ asibhiḥ mallaiḥ gadābhiḥ tāṃ ararṣṭibhiḥ ॥ 14॥
patatpatākai rathakuñjarādibhiḥ
khara uṣṭra gōbhiḥ mahiṣaiḥ naraiḥ api ।
mithaḥ samētya aśvataraiḥ sudurmadā
nyahan śarardadbhiḥ iva dvipā vanē ॥ 15॥
pradyumna sāmbau yudhi rūḍhamatsarau
akrūra bhōjau aniruddha sātyakī ।
subhadra saṅgrāmajitau sudāruṇau
gadau sumitrā surathau samīyatuḥ ॥ 16॥
anyē cha yē vai niśaṭha ulmuka ādayaḥ
sahasrajit śatajit bhānu mukhyāḥ ।
anyōnyaṃ āsādya madāndhakāritā
jaghnuḥ mukundēna vimōhitā bhṛśam ॥ 17॥
dāśārha vṛṣṇi andhaka bhōja sātvatā
madhu arbudā māthuraśūrasēnāḥ ।
visarjanāḥ kukurāḥ kuntayaḥ cha
mithaḥ tataḥ tē atha visṛjya sauhṛdam ॥ 18॥
putrāḥ ayudhyan pitṛbhiḥ bhrātṛbhiḥ cha
svastrīya dauhitra pitṛvyamātulaiḥ ।
mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhiḥ
jñātīṃstvahan jñātayaḥ ēva mūḍhāḥ ॥ 19॥
śarēṣu kṣīyamāṇēṣu bhajyamānēṣu dhanvasu ।
śastrēṣu kṣīyamāṇēṣu muṣṭibhiḥ jahruḥ ērakāḥ ॥ 20॥
tāḥ vajrakalpāḥ hi abhavan parighāḥ muṣṭināḥ bhṛtāḥ ।
jaghnuḥ dviṣaḥ taiḥ kṛṣṇēna vāryamāṇāḥ tu taṃ cha tē ॥ 21॥
pratyanīkaṃ manyamānāḥ balabhadraṃ cha mōhitāḥ ।
hantuṃ kṛtadhiyaḥ rājan āpannāḥ ātatāyinaḥ ॥ 22॥
atha tau api saṅkruddhau udyamya kurunandana ।
ērakā muṣṭi parighau jarantau jaghnatuḥ yudhi ॥ 23॥
brahmaśāpa upasṛṣṭānāṃ kṛṣṇamāyāvṛta ātmanām ।
spardhākrōdhaḥ kṣayaṃ ninyē vaiṇavaḥ agniḥ yathā vanam ॥ 24॥
ēvaṃ naṣṭēṣu sarvēṣu kulēṣu svēṣu kēśavaḥ ।
avatāritaḥ bhuvaḥ bhāraḥ iti mēnē avaśēṣitaḥ ॥ 25॥
rāmaḥ samudravēlāyāṃ yōgaṃ āsthāya pauruṣam ।
tat tyāja lōkaṃ mānuṣyaṃ saṃyōjya ātmānaṃ ātmani ॥ 26॥
rāmaniryāṇaṃ ālōkya bhagavān dēvakīsutaḥ ।
niṣasāda dharōpasthē tūṣṇīṃ āsādya pippalam ॥ 27॥
bibhrat chaturbhujaṃ rūpaṃ bhrājiṣṇu prabhayā svayā ।
diśaḥ vitimārāḥ kurvan vidhūmaḥ iva pāvakaḥ ॥ 28॥
śrīvatsāṅkaṃ ghanaśyāmaṃ tapta hāṭaka varchasam ।
kauśēya ambara yugmēna parivītaṃ sumaṅgalam ॥ 29॥
sundara smita vaktra abjaṃ nīla kuntala maṇḍitam ।
puṇḍarīka abhirāmākṣaṃ sphuran makara kuṇḍalam ॥ 30॥
kaṭisūtra brahmasūtra kirīṭa kaṭaka aṅgadaiḥ ।
hāra nūpura mudrābhiḥ kaustubhēna virājitam ॥ 31॥
vanamālā parītāṅgaṃ mūrtimadbhiḥ nija āyudhaiḥ ।
kṛtvā urau dakṣiṇē pādaṃ āsīnaṃ paṅkaja aruṇam ॥ 32॥
musalau aśēṣāyaḥ khaṇḍakṛtēṣuḥ lubdhakaḥ jarāḥ ।
mṛgāsya ākāraṃ tat charaṇaṃ vivyādha mṛgaśaṅkayā ॥ 33॥
chaturbhujaṃ taṃ puruṣaṃ dṛṣṭvā saḥ kṛta kilbiṣaḥ ।
bhītaḥ papāta śirasā pādayōḥ asuradviṣaḥ ॥ 34॥
ajānatā kṛtaṃ idaṃ pāpēna madhusūdana ।
kṣantuṃ arhasi pāpasya uttamaślōkaḥ mē anagha ॥ 35॥
yasya anusmaraṇaṃ nṝṇāṃ ajñāna dhvānta nāśanam ।
vadanti tasya tē viṣṇō mayā asādhu kṛtaṃ prabhō ॥ 36॥
tat mā āśu jahi vaikuṇṭha pāpmānaṃ mṛga lubdhakam ।
yathā punaḥ ahaṃ tu ēvaṃ na kuryāṃ sat atikramam ॥ 37॥
yasya ātma yōga rachitaṃ na viduḥ viriñchaḥ
rudra ādayaḥ asya tanayāḥ patayaḥ girāṃ yē ।
tvat māyayā pihita dṛṣṭayaḥ ētat añjaḥ
kiṃ tasya tē vayaṃ asat gatayaḥ gṛṇīmaḥ ॥ 38॥
śrībhagavān uvācha ।
mā bhaiḥ jarē tvaṃ uttiṣṭha kāmaḥ ēṣaḥ kṛtaḥ hi mē ।
yāhi tvaṃ mat anujñātaḥ svargaṃ sukṛtināṃ padam ॥ 39॥
iti ādiṣṭaḥ bhagavatā kṛṣṇēna ichChā śarīriṇā ।
triḥ parikramya taṃ natvā vimānēna divaṃ yayau ॥ 40॥
dārukaḥ kṛṣṇapadavīṃ anvichChan adhigamyatām ।
vāyuṃ tulasikāmōdaṃ āghrāya abhimukhaṃ yayau ॥ 41॥
taṃ tatra tigmadyubhiḥ āyudhaiḥ vṛtam
hi aśvatthamūlē kṛtakētanaṃ patim ।
snēhaplutātmā nipapāta pādayō
rathāt avaplutya sabāṣpalōchanaḥ ॥ 42॥
apaśyataḥ tvat charaṇa ambujaṃ prabhō
dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā ।
diśaḥ na jānē na labhē cha śāntim
yathā niśāyaṃ uḍupē praṇaṣṭē ॥ 43॥
iti bruvatē sūtē vai rathaḥ garuḍalāñChanaḥ ।
khaṃ utpapāta rājēndra sāśvadhvajaḥ udīkṣataḥ ॥ 44॥
taṃ anvagachChan divyāni viṣṇupraharaṇāni cha ।
tēna ati vismita ātmānaṃ sūtaṃ āha janārdanaḥ ॥ 45॥
gachCha dvāravatīṃ sūta jñātīnāṃ nidhanaṃ mithaḥ ।
saṅkarṣaṇasya niryāṇaṃ bandhubhyaḥ brūhi mat daśām ॥ 46॥
dvārakāyāṃ cha na sthēyaṃ bhavadbhiḥ cha svabandhubhiḥ ।
mayā tyaktāṃ yadupurīṃ samudraḥ plāvayiṣyati ॥ 47॥
svaṃ svaṃ parigrahaṃ sarvē ādāya pitarau cha naḥ ।
arjunēna āvitāḥ sarva indraprasthaṃ gamiṣyatha ॥ 48॥
tvaṃ tu mat dharmaṃ āsthāya jñānaniṣṭhaḥ upēkṣakaḥ ।
manmāyā rachanāṃ ētāṃ vijñāya upaśamaṃ vraja ॥ 49॥
iti uktaḥ taṃ parikramya namaskṛtya punaḥ punaḥ ।
tat pādau śīrṣṇi upādhāya durmanāḥ prayayau purīm ॥ 50॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē yadukulasaṅkṣayō nāma
triṃśō’dhyāyaḥ ॥ 30॥
atha ēkatriṃśaḥ adhyāyaḥ ।
śrīśukaḥ uvācha ।
atha tatra āgamat brahmā bhavānyā cha samaṃ bhavaḥ ।
mahēndrapramukhāḥ dēvāḥ munayaḥ saprajēśvarāḥ ॥ 1॥
pitaraḥ siddhagandharvāḥ vidyādhara mahōragāḥ ।
chāraṇāḥ yakṣarakṣāṃsi kinnara apsarasaḥ dvijāḥ ॥ 2॥
draṣṭukāmāḥ bhagavataḥ nirvāṇaṃ parama utsukāḥ ।
gāyantaḥ cha gṛṇantaḥ cha śaurēḥ karmāṇi janma cha ॥ 3॥
vavarṣuḥ puṣpavarṣāṇi vimāna āvalibhiḥ nabhaḥ ।
kurvantaḥ saṅkulaṃ rājan bhaktyā paramayā yutāḥ ॥ 4॥
bhagavān pitāmahaṃ vīkṣya vibhūtiḥ ātmanaḥ vibhuḥ ।
saṃyōjya ātmani cha ātmānaṃ padmanētrē nyamīlayat ॥ 5॥
lōkābhirāmāṃ svatanuṃ dhāraṇā dhyāna maṅgalam ।
yōgadhāraṇayā āgnēyyā adagdhvā dhāma āviśat svakam ॥ 6॥
divi dundubhayaḥ nēduḥ pētuḥ sumanaḥ cha khāt ।
satyaṃ dharmaḥ dhṛtiḥ bhūmēḥ kīrtiḥ śrīḥ cha anu taṃ vayuḥ ॥ 7॥
dēva ādayaḥ brahmamukhyāḥ na viśantaṃ svadhāmani ।
avijñātagatiṃ kṛṣṇaṃ dadṛśuḥ cha ativismitāḥ ॥ 8॥
saudāmanyāḥ yathā ākāśē yāntyāḥ hitvā abhramaṇḍalam ।
gatiḥ na lakṣyatē martyaiḥ tathā kṛṣṇasya daivataiḥ ॥ 9॥
brahma rudra ādayaḥ tē tu dṛṣṭvā yōgagatiṃ harēḥ ।
vismitāḥ tāṃ praśaṃsantaḥ svaṃ svaṃ lōkaṃ yayuḥ tadā ॥ 10॥
rājan parasya tanubhṛt jananāpyayēhā
māyāviḍambanaṃ avēhi yathā naṭasya ।
sṛṣṭvā ātmanā idaṃ anuviśya vihṛtya cha antē
saṃhṛtya cha ātma mahinā uparataḥ saḥ āstē ॥ 11॥
martyēna yaḥ gurusutaṃ yamalōkanītam
tvāṃ cha ānayat śaraṇadaḥ parama astra dagdham ।
jigyē antaka antakaṃ api īśaṃ asau avanīśaḥ
kiṃ svāvanē svaranayan mṛgayuṃ sadēham ॥ 12॥
tathā api aśēśā sthiti sambhava api
ayēṣu ananya hētuḥ yat aśēṣa śaktidhṛk ।
na ichChat praṇētuṃ vapuḥ atra śēṣitam
martyēna kiṃ svasthagatiṃ pradarśayan ॥ 13॥
yaḥ ētāṃ prātaḥ utthāya kṛṣṇasya padavīṃ parām ।
prayataḥ kīrtayēt bhaktyā tāṃ ēva āpnōti anuttamām ॥ 14॥
dārukaḥ dvārakāṃ ētya vasudēva ugrasēnayōḥ ।
patitvā charaṇāvasraiḥ nyaṣiñchat kṛṣṇavichyutaḥ ॥ 15॥
kathayāmāsa nidhanaṃ vṛṣṇīnāṃ kṛtsnaśaḥ nṛpa ।
tat śrutvā udvigna hṛdayāḥ janāḥ śōka vimūrchChitāḥ ॥ 16॥
tatra sma tvaritā jagmuḥ kṛṣṇa viślēṣa vihvalāḥ ।
vyasavāḥ śēratē yatra jñātayaḥ ghnantaḥ ānanam ॥ 17॥
dēvakī rōhiṇī cha ēva vasudēvaḥ tathā sutau ।
kṛṣṇa rāma avapaśyantaḥ śōka ārtāḥ vijahuḥ smṛtim ॥ 18॥
prāṇān cha vijahuḥ tatra bhagavat viraha āturāḥ ।
upaguhya patīn tāta chitāṃ āruruhuḥ striyaḥ ॥ 19॥
rāmapatnyaḥ cha tat dēhaṃ upaguhya agniṃ āviśan ।
vasudēvapatnyaḥ tat gātraṃ pradyumna ādīn harēḥ snuṣāḥ ।
kṛṣṇapatnyaḥ āviśan agniṃ rukmiṇi ādyāḥ tadātmikāḥ ॥ 20॥
arjunaḥ prēyasaḥ sakhyuḥ kṛṣṇasya viraha āturaḥ ।
ātmānaṃ sāntvayāmāsa kṛṣṇagītaiḥ saduktibhiḥ ॥ 21॥
bandhūnāṃ naṣṭagōtrāṇāṃ arjunaḥ sāmparāyikam ।
hatānāṃ kārayāmāsa yathāvat anupūrvaśaḥ ॥ 22॥
dvārakāṃ hariṇā tyaktā samudraḥ aplāvayat kṣaṇāt ।
varjayitvā mahārāja śrīmat bhagavat ālayam ॥ 23॥
nityaṃ sannihitaḥ tatra bhagavān madhusūdanaḥ ।
smṛtyā aśēṣā aśubhaharaṃ sarva maṅgalaṃ amaṅgalam ॥ 24॥
strī bāla vṛddhān ādāya hataśēṣān dhanañjayaḥ ।
indraprasthaṃ samāvēśya vajra tatra abhyaṣēchayat ॥ 25॥
śrutvā suhṛt vadhaṃ rājan arjunāt tē pitāmahāḥ ।
tvāṃ tu vaṃśadharaṃ kṛtvā jagmuḥ sarvē mahāpatham ॥ 26॥
yaḥ ētat dēvadēvasya viṣṇōḥ karmāṇi janma cha ।
kīrtayēt śraddhayā martyaḥ sarvapāpaiḥ pramuchyatē ॥ 27॥
itthaṃ harēḥ bhagavataḥ ruchira avatāra
vīryāṇi bālacharitāni cha śantamāni ।
anyatra cha iha cha śrutāni gṛṇan manuṣyaḥ
bhaktiṃ parāṃ paramahaṃsagatau labhēta ॥ 28॥
iti śrīmadbhāgavatē mahāpurāṇē pāramahaṃsyāṃ
saṃhitāyāmēkādaśaskandhē mausalōpākhyānaṃ nāma
ēkatriṃśō’dhyāyaḥ ॥ 31॥
॥ iti uddhavagītā nāma ēkādaśaskandhaḥ samāptaḥ ॥