Print Friendly, PDF & Email

vēdāntaḍiṇḍimāstatvamēkamuddhōṣayanti yat ।
āstāṃ purastāntattējō dakṣiṇāmūrtisañjñitam ॥ 1

ātmā’nātmā padārthau dvau bhōktṛbhōgyatvalakṣaṇau ।
brahmēvā”tmāna dēhādiriti vēdāntaḍiṇḍimaḥ ॥ 2

jñānā’jñānē padārthōṃ dvāvātmanō bandhamuktidau ।
jñānānmukti nirbandhō’nyaditi vēdāntaḍiṇḍimaḥ ॥ 3

jñātṛ jñēyaṃ padārthau dvau bhāsya bhāsakalakṣaṇau ।
jñātā brahma jagat jñēya miti vēdāntaḍiṇḍimaḥ ॥ 4

sukhaduḥkhē padārthau dvau priyavipriyakārakau ।
sukhaṃ brahma jagahuḥkha miti vēdāntaḍiṇḍimaḥ॥ 5

samaṣṭivyaṣṭirūpau dvau padārthau sarvasammatau ।
samaṣṭirīśvarō vyaṣṭirjīvō vēdāntaḍiṇḍimaḥ ॥ 6

jñānaṃ karma padārthau dvau vastukatrātma tantrakau ।
jñānānmōkṣō na karmabhya iti vēdāntaḍiṇḍimaḥ ॥ 7

śrōtavyā’śravyarūpī dvau padārthōṃ sukhaduḥkhadau ।
śrōtavyaṃ brahma naivā’nya diti vēdāntaḍiṇḍimaḥ॥ 8

chintyā’chintyē padāthau dvau viśrānti śrāntidāyakau ।
chintyaṃ brahma paraṃ nā’nya diti vēdāntaḍiṇḍimaḥ॥ 9

dhyēyā’dhvēyē padārthau dvau dvau dhīsamādhyasamādhidau ।
dhyātavyaṃ brahma naivā’nya diti vēdāntaḍiṇḍimaḥ॥ 10

yōginō bhōginō vā’pi tyāginō rāgiṇō’pi cha ।
jñānānmōkṣō na sandēha iti vēdāntaḍiṇḍimaḥ ॥ 11

na varṇāśrama saṅkētaiḥ na kōpāsanādibhiḥ।
brahmajñānaṃ vinā mōkṣaḥ iti vēdāntaḍiṇḍimaḥ ॥ 12

asatyassarvasaṃsārō rasāmāsādidūṣitaḥ ।
upēkṣyō brahma vijñēya miti vēdāntaḍiṇḍimaḥ ॥ 13

vṛthā kriyāṃ vṛthā’lāpān vṛthāvādān manōrathān ।
tyatvaikaṃ brahma vijñēya miti vēdāntaḍiṇḍimaḥ ॥ 14

sthitō brahmātmanā jīvō brahma jīvātmanā sthitam ।
iti sampaśyatāṃ mukti riti vēdāntaḍiṇḍimaḥ॥ 15

jīvō brahmātmanā jñēyō jñēyaṃ jīvātmanā param ।
muktista daikyavijñāna miti vēdāntaḍiṇḍimaḥ ॥ 16

sarvātmanā paraṃ brahma śrōturātmatayā sthitam ।
nā”yāsa stava vijñaptau iti vēdāntaḍiṇḍimaḥ ॥ 17

aihikaṃ chā”mudhmikaṃ cha tāpāntaṃ karmasañchayam ।
tyatvā brahmaiva vijñēya miti vēdāntaḍiṇḍimaḥ ॥ 18

advaitadvaitavādau dvau sūkṣmasthūladaśāṃ gatau ।
advaitavādānmōkṣassyā diti vēdāntaḍiṇḍimaḥ ॥19

karmiṇō vinivartantē nivartanta upāsakāḥ।
jñāninō na nivartantē iti vēdāntaḍiṇḍimaḥ ॥ 20

parōkṣā’satphalaṃ karmajñānaṃ pratyakṣasatphalam ।
jñānamēvā’bhyasēttasmāt iti vēdāntaḍiṇḍimaḥ ॥21

vṛthā śramō’yaṃ viduṣā vṛthā’yaṃ-karmiṇāṃ śramaḥ ।
yadi na brahmavijñānaṃ iti ॥ vēdāntaḍiṇḍimaḥ ॥ 22

alaṃ yāgairalaṃ yōgairalaṃ bhōgai ralaṃ dhanaiḥ ।
parasminbrahmaṇi jñāta iti vēdāntaḍiṇḍimaḥ ॥23

alaṃ vēdairalaṃ śāstrairalamaṃ smṛtipurāṇakaiḥ ।
paramātmani vijñātē iti vēdāntaḍiṇḍimaḥ ॥ 24

narchā na yajuṣō’rthō’sti na sānnarthō’ti kaśchana ।
jātē brahmātmavijñānē iti vēdāntaḍiṇḍimaḥ ॥ 25

karmāṇi chittaśuddhyarthaṃ maikāgryārtha mupāsanam ।
mōkṣārthaṃ brahmavijñāna miti vēdāntaḍiṇḍimaḥ ॥ 26

sañchitāgāmikarmāṇi dahyantē jñānakarmaṇā ।
prārabdhānubhavānmōkṣa iti vēdāntaḍiṇḍimaḥ॥ 27

na puṇyakarmaṇā vṛddhiḥ na hāniḥ pāpakarmaṇā ।
nityāsaṅgātmaniṣṭhānāmiti vēdāntaḍiṇḍimaḥ॥ 28

dṛgdṛśyau dvau padārthau tau parasparavilakṣaṇau ।
dṛgbrahma dṛśyaṃ māyā syāditi vēdāntaḍiṇḍimaḥ ॥ 29

avidyōpādhikō jīvō māyōpādhika īśvaraḥ ।
māyā’vidyāguṇātītaḥ iti vēdāntaḍiṇḍimaḥ ॥ 30

buddhipūrvā’buddhipūrvakṛtānāṃ pāpakarmaṇām ।
prāyaśchittamahōjñāna miti vēdāntaḍiṇḍimaḥ ॥ 31

sākāraṃ cha nirākāraṃ nirguṇaṃ cha guṇātmakam ।
tattvaṃ tatparamaṃ brahma iti vēdāntaḍiṇḍimaḥ ॥ 32

dvijatvaṃ vidhyanuṣṭhānāt vipratvaṃ vēdapāṭhataḥ ।
brāhmaṇyaṃ brahmavijñānāt iti vēdāntaḍiṇḍimaḥ ॥ 33

sarvātmanā sthitaṃ brahma sarvaṃ brahmātmanā sthitam ।
na kāryaṃ kāraṇādbhinna miti vēdāntaḍiṇḍimaḥ ॥ 34

sattāsphuraṇasaukhyāni bhāsantē sarvavastuṣu ।
tasmādbrahmamayaṃ sarva miti vēdāntaḍiṇḍimaḥ ॥ 35

avasthātritayaṃ yasya krīḍābhūmitayā sthitam ।
tadēva brahma jānīyāt iti vēdāntaḍiṇḍimaḥ॥ 36

yannā”dau yaścha nā’styantē tanmadhyē bhātamapyasat ।
atō mithyā jagatsarvamiti vēdāntaḍiṇḍimaḥ ॥ 37

yadastyādau yadastyantē yanmadhyē bhāti tatsvayam ।
praukamidaṃ satya miti vēdāntaḍiṇḍimaḥ ॥ 38

puruṣārthatrayāviṣṭāḥ puruṣāḥ paśavō dhṛvam ।
mōkṣārthī puruṣaḥ śrēṣṭhaḥ iti vēdāntaḍiṇḍimaḥ ॥ 39

ghaṭakuḍyādikaṃ sarvaṃ mṛttikāmātramēva cha ।
tathā brahma jagatsarva miti vēdāntaḍiṇḍimaḥ ॥ 40

ṣaṇṇihatya trayaṃ hitvā dvayaṃ bhisvā’khilāgatim ।
ēkaṃ buddhā”śrutē mōkṣa miti vēdāntaḍiṇḍimaḥ ॥ 41

bhitvā ṣaṭ pañcha bhittvā’tha bhiśvā’tha chaturakhikam ।
dvayaṃ hitvā śrayēdēka miti vēdāntaḍiṇḍimaḥ ॥ 42

dēhō nāha mahaṃ dēhī dēhasākṣīti niśchayāt ।
janmamṛtyupahīṇō’sau iti vēdāntaḍiṇḍimaḥ ॥ 43

prāṇōnāhamahaṃ dēvaḥ prāṇassākṣīti niśchayāt ।
kṣutpipāsōpaśānti ssyāt iti vēdāntaḍiṇḍimaḥ ॥ 44

manō nā’ha mahaṃ dēvō manassākṣīti niśchayāt ।
śōkamōhāpahānirasyāt vēdāntaḍiṇḍimaḥ ॥ 45

buddhirnā’hamahaṃ dēvō buddhisākṣīti niśchayāt ।
kartṛbhāvanirvṛttissyāt iti vēdāntaḍiṇḍimaḥ ॥ 46

nājñānaṃ syāmahaṃ dēvō’jñānasākṣīti niśchayāt ।
sarvānarthanivṛttisyāt iti vēdāntaḍiṇḍimaḥ ॥ 47

ahaṃ sākṣīti yō vidyāt vivichyaivaṃ puna: punaḥ ।
sa ēva muktō’sau vidvān iti vēdāntaḍiṇḍimaḥ ॥ 48

nāhaṃ māyā na tatkāryaṃ na sākṣī paramō’smyaham ।
iti nissaṃśayajñānāt muktirvē vēdāntaḍiṇḍimaḥ ॥ 49

nā’haṃ sarva mahaṃ sarvaṃ mayi sarvamiti sphuṭam ।
jñātē tatvē kutō duḥkha miti vēdāntaḍiṇḍimaḥ ॥ 50

dēhādipañchakōśasthā yā sattā pratibhāsatē ।
sā sattāsstmā na sandēha iti vēdāntaḍiṇḍimaḥ ॥ 51

dēhādipañchakōśasthā yā sphūrti ranubhūyatē ।
sā sphūrtirātmā naivā’nya diti vēdāntaḍiṇḍimaḥ ॥ 52

dēhādipañchakōśasthā yā prītiranubhūyatē ।
sā prītirātmā kūṭasthaḥ iti vēdāntaḍiṇḍimaḥ ॥ 53

vyōmādipañchabhūtasthā yāsattā bhāsatē nṛṇām ।
sā sattā paramaṃ brahma iti vēdāntaḍiṇḍimaḥ ॥ 54

vyōmādipañchabhūtasthā yā chidēkā’nubhūyatē ।
sā chidēva paraṃ brahma iti vēdāntaḍiṇḍimaḥ ॥ 55

vyōmādipañchabhūtasthā yā prītiranubhūyatē ।
sāprītirēva brahma syāt iti vēdāntaḍiṇḍimaḥ ॥ 56

dēhādikōśagā sattā yā sā vyōmādibhūtagā ।
mānō’bhāvānna tadbhēdaḥ iti vēdāntaḍiṇḍimaḥ ॥ 57

dēhāvikōśagā sphūrtiryā sā vyōmādibhūtagā ।
mānō’bhāvā na tadbhēda iti vēdāntaḍiṇḍimaḥ ॥ 58

dēhādikōśagā prītiryā sā vyōmādibhūtagā ।
mānā’bhāvā nna tadbhēda iti vēdāntaḍiṇḍimaḥ॥ 59

sachchidānandarūpatvāt brahmaivā’tmā na saṃśayaḥ।
pramāṇakōṭisaṅghānāt iti vēdāntaḍiṇḍimaḥ॥60

na jīvabrahmaṇōrbhēdaḥ sattārūpēṇa vidyatē।
sattābhēdē na mānaṃ syāt iti vēdāntaḍiṇḍimaḥ॥61

na jīvabrahmaṇōrbhēdaḥ sphūrtirūpēṇa vidyatē ।
sphūrtibhēdē na mānaṃ syāt iti vēdāntaḍiṇḍimaḥ ॥62

na jīvabrahmaṇōrbhēdaḥ priyarūpēṇa vidyatē ।
priyabhēdē na mānaṃ syāt iti vēdāntaḍiṇḍimaḥ ॥ 63

na jīvabrahmaṇōrbhēdō nānā rūpēṇa vidyatē ।
nāmnō rūpasya mithyātvāt iti vēdāntaḍiṇḍimaḥ ॥ 64

na jīvabrahmaṇōrbhēdaḥ piṇḍabrahmāṇḍabhēdataḥ ।
vyaṣṭēssamaṣṭērēkatvāt iti vēdāntaḍiṇḍimaḥ ॥ 65

brahma satyaṃ jaganmithyā jīvō brahmaiva nā’paraḥ ।
jīvanmuktastu tadvidvān iti vēdāntaḍiṇḍimaḥ ॥ 66

na nāmarūpē niyatē sarvatra vyabhichārataḥ ।
anāmarūpaṃ sarvaṃ syāt iti vēdāntaḍiṇḍimaḥ ॥ 67

anāmarūpaṃ sakalaṃ sanmayaṃ chinmayaṃ param ।
kutō bhēdaḥ kutō bandhaḥ iti vēdāntaḍiṇḍimaḥ ॥ 68

na tattvātkathyatē lōkō nāmādyairvyabhichārataḥ।
vaṭurjaraṭha ityādyai riti vēdāntaḍiṇḍimaḥ ॥ 69

nāmarūpātmakaṃ viśvamindrajālaṃ vidurbudhāḥ ।
anāmatvādayuktatvāt iti vēdāntaḍiṇḍimaḥ ॥ 70

abhēdadarśanaṃ mōkṣaḥ saṃsāyē bhēdadarśanam ।
sarvavēdāntasiddhāntaḥ iti vēdāntaḍiṇḍimaḥ ॥ 71

na matābhinivēśitvāt na bhāṣāvēśamātrataḥ ।
mukti rvinā”tmavijñānāt iti vēdāntaḍiṇḍimaḥ ॥ 72

na kāsyapratiṣiddhābhiḥ kriyābhi mōkṣavāsanā ।
īśvarānugrahātsā syāt iti vēdāntaḍiṇḍimaḥ ॥ 73

avijñātē janma naṣṭaṃ vijñātē janma sārthakam ।
jñāturātmā na dūrē syāt iti vēdāntaḍiṇḍimaḥ ॥ 74

daśamasya parijñānēnā”yāsō’sti yathāḥ tathā ।
svastha brahmātmavijñānē iti vēdāntaḍiṇḍimaḥ ॥ 75

upēkṣyōpādhikān dōṣān gṛhyantē viṣamā yathā ।
upēkṣya dṛśyaṃ ya dbrahma iti vēdāntaḍiṇḍimaḥ ॥ 76

sukhamalpaṃ bahuḥ klēśōviṣayamāhiṇāṃ nṛṇām ।
anantaṃ brahmaniṣṭhānāṃ iti vēdāntaḍiṇḍimaḥ ॥ 77

dhanairvā dhanadaiḥ putraiḥ dārāgārasahōdaraiḥ ।
dhṛvaṃ prāṇaharairduḥkhaṃ iti vēdāntaḍiṇḍimaḥ॥ 78

suptē rutthāya suptyantyaṃ brahmaikaṃ pravichintyatām ।
nātidūrē nṛṇāṃ mṛtyuḥ iti vēdāntaḍiṇḍimaḥ ॥ 79

pañchānāmapikōśānāṃ māyā’narthāvyayōchitā ।
tatsākṣi brahma vijñāna miti vēdāntaḍiṇḍimaḥ ॥ 80

daśamatvaparijñānē nanajñasya yathā sukham ।
tathā jīvasya satprāptau iti vēdāntaḍiṇḍimaḥ॥ 81

navabhyō’sti paraṃ pratyaknasa vēda paraṃ param ।
tadvijñānādbhavētturyā mukti rvēdāntaḍiṇḍimaḥ ॥ 82

navā”bhāsānavajñatvāt navōpādhīnnavātmanā ।
mithyā jñātvā’vaśiṣṭē tu maunaṃ vēdāntaḍiṇḍimaḥ॥ 83

paramē brahmaṇi svasmin pravilāpyā’khilaṃ jagat ।
gāyanadvatamānandaṃ āstē vēdāntaḍiṇḍimaḥ ॥ 84

pratilōmānulōmābhyāṃ viśvārōpāpavādayōḥ ।
chintanē śiṣyatē tatvaṃ iti vēdāntaḍiṇḍimaḥ ॥ 85

nāmarūpābhimānasthāt saṃsārasarvadēhinām ।
sachchidānandadṛṣṭistyāt muktirvēdāntaḍiṇḍimaḥ ॥ 86

sachidānandasatyatvē mithyātvē nāmarūpayōḥ।
vijñātē kimidaṃ jñēyaṃ iti vēdāntaḍiṇḍimaḥ ॥ 86

sālambanaṃ nirālambaṃ sarvālambāvalambitam ।
ālambēnā’khilālamba miti vēdāntaḍiṇḍimaḥ॥ 88

na kuryā nna vijānīyāt sarvaṃ brahmētyanusmaran ।
yathā sukhaṃ tathā tiṣṭhēt iti vēdāntaḍiṇḍimaḥ॥ 89

svakarmapāśavaśagaḥ prājñō’nyō vā janō dhruvam ।
prājñassukhaṃ nayētkāla miti vēdāntaḍiṇḍimaḥ॥ 90

na vidvān santapē chittaṃ karaṇākaraṇē dhruvam ।
sarvamātmēti vijñānāt iti vēdāntaḍiṇḍimaḥ. ॥ 91

naivāssbhāsaṃ spṛśētkarmamithyōpādhimapi svayam ।
kutō’dhiṣṭhānamatyachChamiti vēdāntaḍiṇḍimaḥ॥ 92

ahō’smāka malaṃ mōhairātmā brahmēti nirbhayam ।
śrutibhērīravō’dyā’pi śrūyatē śrutirañjanaḥ ॥ 93

vēdāntabhērījhavāraḥ prativādibhayaṅkaraḥ ।
śrūyatāṃ brāhmaṇaiḥ śrīmaddakṣiṇāmūrtyanugrahāt ॥ 94

iti śrīmatparamahaṃsa parivrājakāchārya śrīmachChaṅkara-
bhagavatpūjyapādakṛtiṣu vēdāntaḍiṇḍimaḥ॥