Print Friendly, PDF & Email

vināyakō vighnarājō gaurīputrō gaṇēśvaraḥ ।
skandāgrajō’vyayaḥ pūtō dakṣō’dhyakṣō dvijapriyaḥ ॥ 1 ॥

agnigarvachChidindraśrīpradō vāṇīpradāyakaḥ ।
sarvasiddhipradaḥ śarvatanayaḥ śarvarīpriyaḥ ॥ 2 ॥

sarvātmakaḥ sṛṣṭikartā dēvānīkārchitaḥ śivaḥ ।
siddhibuddhipradaḥ śāntō brahmachārī gajānanaḥ ॥ 3 ॥

dvaimāturō munistutyō bhaktavighnavināśanaḥ ।
ēkadantaśchaturbāhuśchaturaḥ śaktisaṃyutaḥ ॥ 4 ॥

lambōdaraḥ śūrpakarṇō harirbrahmaviduttamaḥ ।
kāvyō grahapatiḥ kāmī sōmasūryāgnilōchanaḥ ॥ 5 ॥

pāśāṅkuśadharaśchaṇḍō guṇātītō nirañjanaḥ ।
akalmaṣaḥ svayaṃ siddhaḥ siddhārchitapadāmbujaḥ ॥ 6 ॥

bījāpūraphalāsaktō varadaḥ śāśvataḥ kṛtī ।
dvijapriyō vītabhayō gadī chakrīkṣuchāpadhṛt ॥ 7 ॥

śrīdō’ja utpalakaraḥ śrīpatistutiharṣitaḥ ।
kulādribhēttā jaṭilaśchandrachūḍō’marēśvaraḥ ॥ 8 ॥

nāgayajñōpavītī cha kalikalmaṣanāśanaḥ ।
sthūlakaṇṭhaḥ svayaṅkartā sāmaghōṣapriyaḥ paraḥ ॥ 9 ॥

sthūlatuṇḍō’graṇīrdhīrō vāgīśaḥ siddhidāyakaḥ ।
dūrvābilvapriyaḥ kāntaḥ pāpahārī samāhitaḥ ॥ 10 ॥

āśritaśrīkaraḥ saumyō bhaktavāñChitadāyakaḥ ।
śāntō’chyutārchyaḥ kaivalyō sachchidānandavigrahaḥ ॥ 11 ॥

jñānī dayāyutō dāntō brahmadvēṣavivarjitaḥ ।
pramattadaityabhayadō vyaktamūrtiramūrtimān ॥ 12 ॥

śailēndratanujōtsaṅgakhēlanōtsukamānasaḥ ।
svalāvaṇyasudhāsārajitamanmathavigrahaḥ ॥ 13 ॥

samastajagadādhārō māyī mūṣakavāhanaḥ ।
ramārchitō vidhiśchaiva śrīkaṇṭhō vibudhēśvaraḥ ॥ 14 ॥

chintāmaṇidvīpapatiḥ paramātmā gajānanaḥ ।
hṛṣṭastuṣṭaḥ prasannātmā sarvasiddhipradāyakaḥ ॥ 15 ॥

aṣṭōttaraśatēnaivaṃ nāmnāṃ vighnēśvaraṃ vibhum ।
yaḥ pūjayēdanēnaiva bhaktyā siddhivināyakam ॥ 16 ॥

dūrvādaḻaiḥ bilvapatraiḥ puṣpairvā chandanākṣataiḥ ।
sarvānkāmānavāpnōti sarvavighnaiḥ pramuchyatē ॥ 17 ॥

iti bhaviṣyōttarapurāṇē vināyakāṣṭōttaraśatanāma stōtram ।