Print Friendly, PDF & Email

jñānānandamayaṃ dēvaṃ nirmalasphaṭikākṛtiṃ
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahē ॥1॥

svatassiddhaṃ śuddhasphaṭikamaṇibhū bhṛtpratibhaṭaṃ
sudhāsadhrīchībhirdyutibhiravadātatribhuvanaṃ
anantaistrayyantairanuvihita hēṣāhalahalaṃ
hatāśēṣāvadyaṃ hayavadanamīḍēmahimahaḥ ॥2॥

samāhārassāmnāṃ pratipadamṛchāṃ dhāma yajuṣāṃ
layaḥ pratyūhānāṃ laharivitatirbōdhajaladhēḥ
kathādarpakṣubhyatkathakakulakōlāhalabhavaṃ
haratvantardhvāntaṃ hayavadanahēṣāhalahalaḥ ॥3॥

prāchī sandhyā kāchidantarniśāyāḥ
prajñādṛṣṭē rañjanaśrīrapūrvā
vaktrī vēdān bhātu mē vājivaktrā
vāgīśākhyā vāsudēvasya mūrtiḥ ॥4॥

viśuddhavijñānaghanasvarūpaṃ
vijñānaviśrāṇanabaddhadīkṣaṃ
dayānidhiṃ dēhabhṛtāṃ śaraṇyaṃ
dēvaṃ hayagrīvamahaṃ prapadyē ॥5॥

apauruṣēyairapi vākprapañchaiḥ
adyāpi tē bhūtimadṛṣṭapārāṃ
stuvannahaṃ mugdha iti tvayaiva
kāruṇyatō nātha kaṭākṣaṇīyaḥ ॥6॥

dākṣiṇyaramyā giriśasya mūrtiḥ-
dēvī sarōjāsanadharmapatnī
vyāsādayō’pi vyapadēśyavāchaḥ
sphuranti sarvē tava śaktilēśaiḥ ॥7॥

mandō’bhaviṣyanniyataṃ viriñchaḥ
vāchāṃ nidhērvāñChitabhāgadhēyaḥ
daityāpanītān dayayaina bhūyō’pi
adhyāpayiṣyō nigamānnachēttvam ॥8॥

vitarkaḍōlāṃ vyavadhūya sattvē
bṛhaspatiṃ vartayasē yatastvaṃ
tēnaiva dēva tridēśēśvarāṇā
aspṛṣṭaḍōlāyitamādhirājyam ॥9॥

agnau samiddhārchiṣi saptatantōḥ
ātasthivānmantramayaṃ śarīraṃ
akhaṇḍasārairhaviṣāṃ pradānaiḥ
āpyāyanaṃ vyōmasadāṃ vidhatsē ॥10॥

yanmūla mīdṛkpratibhātattvaṃ
yā mūlamāmnāyamahādrumāṇāṃ
tattvēna jānanti viśuddhasattvāḥ
tvāmakṣarāmakṣaramātṛkāṃ tvām ॥11॥

avyākṛtādvyākṛtavānasi tvaṃ
nāmāni rūpāṇi cha yāni pūrvaṃ
śaṃsanti tēṣāṃ charamāṃ pratiṣṭhāṃ
vāgīśvara tvāṃ tvadupajñavāchaḥ ॥12॥

mugdhēnduniṣyandavilōbhanīyāṃ
mūrtiṃ tavānandasudhāprasūtiṃ
vipaśchitaśchētasi bhāvayantē
vēlāmudārāmiva dugdha sindhōḥ ॥13॥

manōgataṃ paśyati yassadā tvāṃ
manīṣiṇāṃ mānasarājahaṃsaṃ
svayampurōbhāvavivādabhājaḥ
kiṅkurvatē tasya girō yathārham ॥14॥

api kṣaṇārdhaṃ kalayanti yē tvāṃ
āplāvayantaṃ viśadairmayūkhaiḥ
vāchāṃ pravāhairanivāritaistē
mandākinīṃ mandayituṃ kṣamantē ॥15॥

svāminbhavaddyānasudhābhiṣēkāt
vahanti dhanyāḥ pulakānubandaṃ
alakṣitē kvāpi nirūḍha mūlaṃ
aṅgvēṣvi vānandathumaṅkurantam ॥16॥

svāminpratīchā hṛdayēna dhanyāḥ
tvaddhyānachandrōdayavardhamānaṃ
amāntamānandapayōdhimantaḥ
payōbhi rakṣṇāṃ parivāhayanti ॥17॥

svairānubhāvās tvadadhīnabhāvāḥ
samṛddhavīryāstvadanugrahēṇa
vipaśchitōnātha taranti māyāṃ
vaihārikīṃ mōhanapiñChikāṃ tē ॥18॥

prāṅnirmitānāṃ tapasāṃ vipākāḥ
pratyagraniśśrēyasasampadō mē
samēdhiṣīraṃ stava pādapadmē
saṅkalpachintāmaṇayaḥ praṇāmāḥ ॥19॥

viluptamūrdhanyalipikramāṇā
surēndrachūḍāpadalālitānāṃ
tvadaṅghri rājīvarajaḥkaṇānāṃ
bhūyānprasādō mayi nātha bhūyāt ॥20॥

parisphurannūpurachitrabhānu –
prakāśanirdhūtatamōnuṣaṅgā
padadvayīṃ tē parichinmahē’ntaḥ
prabōdharājīvavibhātasandhyām ॥21॥

tvatkiṅkarālaṅkaraṇōchitānāṃ
tvayaiva kalpāntarapālitānāṃ
mañjupraṇādaṃ maṇinūpuraṃ tē
mañjūṣikāṃ vēdagirāṃ pratīmaḥ ॥22॥

sañchintayāmi pratibhādaśāsthān
sandhukṣayantaṃ samayapradīpān
vijñānakalpadrumapallavābhaṃ
vyākhyānamudrāmadhuraṃ karaṃ tē ॥23॥

chittē karōmi sphuritākṣamālaṃ
savyētaraṃ nātha karaṃ tvadīyaṃ
jñānāmṛtōdañchanalampaṭānāṃ
līlāghaṭīyantramivā”śritānām ॥24॥

prabōdhasindhōraruṇaiḥ prakāśaiḥ
pravāḻasaṅghātamivōdvahantaṃ
vibhāvayē dēva sa pustakaṃ tē
vāmaṃ karaṃ dakṣiṇamāśritānām ॥25॥

tamāṃ sibhittvāviśadairmayūkhaiḥ
samprīṇayantaṃ viduṣaśchakōrān
niśāmayē tvāṃ navapuṇḍarīkē
śaradghanēchandramiva sphurantam ॥26॥

diśantu mē dēva sadā tvadīyāḥ
dayātaraṅgānucharāḥ kaṭākṣāḥ
śrōtrēṣu puṃsāmamṛtaṅkṣarantīṃ
sarasvatīṃ saṃśritakāmadhēnum ॥27॥

viśēṣavitpāriṣadēṣu nātha
vidagdhagōṣṭhī samarāṅgaṇēṣu
jigīṣatō mē kavitārkikēndrān
jihvāgrasiṃhāsanamabhyupēyāḥ ॥28॥

tvāṃ chintayan tvanmayatāṃ prapannaḥ
tvāmudgṛṇan śabdamayēna dhāmnā
svāminsamājēṣu samēdhiṣīya
svachChandavādāhavabaddhaśūraḥ ॥29॥

nānāvidhānāmagatiḥ kalānāṃ
na chāpi tīrthēṣu kṛtāvatāraḥ
dhruvaṃ tavā’nādha parigrahāyāḥ
nava navaṃ pātramahaṃ dayāyāḥ ॥30॥

akampanīyānyapanītibhēdaiḥ
alaṅkṛṣīran hṛdayaṃ madīyam
śaṅkā kaḻaṅkā pagamōjjvalāni
tattvāni samyañchi tava prasādāt ॥31॥

vyākhyāmudrāṃ karasarasijaiḥ pustakaṃ śaṅkhachakrē
bhibhradbhinna sphaṭikaruchirē puṇḍarīkē niṣaṇṇaḥ ।
amlānaśrīramṛtaviśadairaṃśubhiḥ plāvayanmāṃ
āvirbhūyādanaghamahimāmānasē vāgadhīśaḥ ॥32॥

vāgarthasiddhihētōḥpaṭhata hayagrīvasaṃstutiṃ bhaktyā
kavitārkikakēsariṇā vēṅkaṭanāthēna virachitāmētām ॥33॥